Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers

Previous | Next

Page 733
________________ 693 सब्त्रदस्सावी अपरिसेसं जाणदस्सनं परिजानाति - 'चरतो च मे तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं जाणदस्सनं पच्चुपट्ठितं' ति । सो पुराणानं कम्मानं तपसा व्यन्तीभावं पञ्ञापेति नवानं कम्मानं अकरणा सेतुघातं । इति कम्मक्खया दुक्खक्खयो, दुक्खक्खया, वेदनाक्खयो, वेदनाक्खया सब्बं दुक्खं निज्जिण्णं भविस्सति - एवमे तिस्सा सन्दिठिकाय निज्जराय विसुद्धिया समतिक्कमो होति । इध, भन्ते, भगवा किमाहा" ति ? " तिस्सो खो इमा, अभय, निज्जरा विसुद्धियो तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय जायस्स अधिगमाय निब्वानस्स सच्छिकिरियाय । कतमा तिस्सो ? इध, अभय, भिक्खु सीलवा होति पे० समादाय सिक्खति सिक्खापदेसु । सो नवं च कम्मं न करोति, पुराणं च कम्मं फुस्स फुस्स व्यन्तीकरोति । सन्दिठिका निज्जरा अकालिका एपिस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विञ्जूही ति । "स खो सो, अभय, भिक्खु एवं सीलसम्पन्नो विविच्चेत्र कामेहिपे० चतुत्थं झानं उपसम्पज्ज विहरति । सो नवं च कम्मं न करोति, पुराणं च कम्मं फुस्स फुस्स ब्यन्तीकरोति । सन्दिट्टिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदिता विज्ञहीति । “स खो सो, अभय, भिक्खु एवं समाधिसम्पन्नो आसवानं खया अनासवं चेतोविमुक्ति पञ्ञाविमुत्ति दिट्ठे व धम्मे सयं अमित्रा सच्छिकत्वा उपसम्पज्ज विहरति । सो नवं च कम्मं न करोति, पुराणं च कम्मं फुस्स फुस्स व्यन्तीकरोति । सन्दिट्टिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितव्त्रा विज्ञही ति । इमा खो, अभय, तिस्सो निज्जरा विसुद्धियो तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्वङ्गमाय जायस्स अधिगमाय निब्बान सच्छिकि रियाया" ति । एवं वृत्ते पण्डितकुमारको लिच्छवि अभयं लिच्छवि एतदवोच - " कि पन त्वं, सम्म अभय, आयस्मतो आनन्दस्स सुभासितं सुभासिततो नाब्भनुमोदसी" ति ? "क्याहं, सम्म पण्डितकुमारक आयस्मतो आनन्दस्स सुभासितं सुभासिततो नाब्भनुमोदिस्सामि ! मुद्धापि तस्स विपतेय्य यो आयस्मतो आनन्दस्स सुभासितं सुभासिततो नाब्भनुमोदेय्या" ति । ' १. सुत्तपिटके, अंगुत्तरनिकाय पालि, तिकनिपात, आनन्दवग्गो, निगण्ठसुत्तं, ३-८-४, पृ० २०५ ॥

Loading...

Page Navigation
1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804