Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers

Previous | Next

Page 757
________________ 717 आतो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स ; सो पि राजगहं वस्सावासं ओसटो। अयं पि खो मक्खलि गोसालोपे०. अजितो केसकम्बलो 'पकुधो कच्चायनो....."सञ्जयो लट्ठपुत्तो "निगण्ठो नातपुत्तो सङ्घी चेव... वस्सावासं ओसटो । अयं पि खो समणो गोतमो सखी चेव० "वस्सावासं ओसटो। को नु खो इमेसं भवतं समणब्राह्मणानं सङ्घीनं गणीनं गणाचरियानं जातानं यसस्सीनं तित्थकरानं साधुसम्मतानं बहुजनस्स सावकानं सक्कतो गरुकतो मानितो पूजितो, कं च पन सावका सक्कत्वा गरु कत्वा उपनिस्साय विहरन्ती' ति? "तत्रेकच्चे एवमाहंसु-'अयं खो पूरणो कस्सपो सङ्घी चेव० 'बहुजनस्स ; सो च खो सावकानं न सक्कतो न गरुकतो न मानितो न पूजितो, न च पन पूरणं कस्सपं सावका सक्कत्वा गर कत्वा उपनिस्साय विहरन्ति । भूतपुब्बं पूरणो कस्सपो अनेकसताय परिसाय धम्म देसेति । तत्रतरो पूरणस्स कस्सपस्स सावको सद्दमकासि-मा भोन्तो पूरणं कस्सपं एतमत्थं पुच्छित्थ, नेसो एतं जानाति ; मयमेतं जानाम, अम्हे एतमत्थं पुच्छथ ; मयमेतं भवन्तानं ब्याकरिस्सामा ति । भूतपुब्बं पुरणो कस्सपी बाहा पग्गय्ह कन्दन्तो न लभतिअप्पसद्दा भोन्तो होन्तु, मा भोन्तो सद्दमकत्थ । नेते, भवन्ते, पुच्छन्ति, अम्हे एते पुच्छन्ति ; मयमेतेसं न्याकरिस्सामा ति । बहु खो पन पूरणस्त कस्सपस्स सावका वादं आरोपेत्वा अपक्कन्ता-न त्वं इमं धम्मविनयं आजानासि, अहं इमं धम्मविनयं आजानामि, किं त्वं इमं धम्मविनयं आजानिस्ससि, मिच्छा पटिपन्नो त्वमसि, अहमस्मि सम्मापटिपन्नो, सहितं मे, असहितं ते, पुरेवचनीयं पच्छा अवच, पच्छावचनीयं पुरे अवच, अधिचिण्णं ते विपरावत्तं, आरोपितो ते वादो, निग्गहितोसि, चर वादप्पमोक्खाय निब्बेठे हि वा सचे पहोसी ति । इति पूरणो कस्सपो सावकानं च सक्कतो.."उपनिस्साय विहरन्ति । अक्कुट्ठो च पन पूरणो कस्सपो धम्मक्कोसेना' ति । "एकच्चे एवमाहंसु-'अयं पि खो मक्खलि गोसालो"पे०.. अजितो केसकम्बलो... पकुवो कच्चायनो''सञ्जयो बेलपुत्तो"निगण्ठो नातपुत्तो सङ्घी चेव०."धम्मक्कोसेना' ति । "एकच्चे एवमाहंसु–'अयं पि खो समणो गोतमो सङ्घी चेव०... सावकानं सक्कतो गरुकतो मानितो पूजितो, समणं च पन गोतम सावका सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्ति । भूतपुब्बं समणो गोतमो अनेकसताय परिसाय धम्म देसेति । तत्रतरो समणस्स गोतमस्स सावको उक्कासि । तमेनाभतरो ब्रह्मचारी जन्नुकेन घट्टेसि-अप्पसद्दो आयस्मा होत, मायस्मा सद्दमकासि, सत्था नो भगवा धम्म देसेती' ति । यस्मिं समये समणो गोतमो अनेकसताय परिसाय धम्म देसेति, नेव तस्मि समये समणस्स गोतमस्स सावकानं खिपितसद्दो वा होति उक्कासितसद्दो वा। तमेनं महाजनकायो पच्चासीसमानरूपो पच्चुपुहितो होति-यं नो भगवा धम्म भासिस्सति तं नो सोस्सामा ति । सेय्यथापि नाम पुरिसो

Loading...

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804