Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers

View full book text
Previous | Next

Page 760
________________ 720 निसिनो खो आयस्मा आनन्दो भगवन्तं एतदवोच – “पूरणेन, भन्ते, कस्सपेन छलभिजातियो पञ्ञत्ता - तहाभिजाति पञ्ञत्ता, नीलाभिजाति पञ्ञता, लोहिताभिजाति पञ्ञत्ता, हलिद्दाभिजाति पञ्ञत्ता, सुक्काभिजाति पञ्ञत्ता, परमसुक्काभिजाति पञ्ञत्ता । "तत्रिदं, भन्ते, पूरणेन कस्सपेन तण्हा भिजाति पञ्ञत्ता, ओरब्भिका सुकरिका साकुणिका माविका लुद्दा मच्छघातका चोरा चोरघातका बन्धनागारिका ये वा पनञ्ञे पि केचि कुरूरकम्मन्ता | " तत्रिदं, भन्ते, पूरणेन कस्सपेन नीलाभिजाति पव्ञत्ता, भिक्खू कण्टकवुत्तिका ये वा पन पि केचि कम्मवादा किरियवादा। "तत्रिदं, भन्ते, पूरणेन कस्मपेन लोहिताभिजाति पञत्ता, निगण्ठा एकसाटका । " त्रिदं', भन्ते, पूरणेन कस्सपेन हलिद्दाभिजाति पञ्ञत्ता, गिट्टी ओदातवसना अचेलक सावका । " तत्रिदं भन्ते, पूरणेन कस्सपेन सुक्काभिजाति पञ्ञत्ता, आजीवका आजीवकिनियो । १ : २६ : Saccaka Niganthaputra Saccakassa panjho एव मे सुतं । एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं । तेन खोपन समयेन भगवा पुब्वण्हसमयं सुनिवत्थो होति पत्तचीवरमादाय वेसालि पिण्डाय पविसिद्धकामो | अथ खो सच्चको निगण्ठपुत्तो जङ्घाविहारं अनुचङ्कममानो येन अनुविचरमानो महावनं कूटागारसाला तेनुपसङ्कमि । असा खो आयस्मा आनन्दो सच्चकं निगण्ठपुत्तं दूरतो व आगच्छन्तं । दिस्वान भगवन्तं एतदवोच - "अयं, भन्ते, सच्चको निगण्ठपुत्तो आगच्छति भस्सप्पवादको पण्डितवादी साधुसम्मतो बहुजनस्स । एसो खो, भन्ते, अवण्णकामो बुद्धस्स, अवण्णकामी धम्मस्स, अवण्णकामो सङ्घस्स । साधु, भन्ते, भगवा मुहुत्तं निसीदतु अनुकम्पं उपादाया " ति । निसीदि भगवा पञ्ञत्ते आसने । अथ खो सच्चको निगण्ठपुत्तो येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवता सद्धि सम्मोदि, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो सच्चको निण्ठपुत्तो भगवन्तं एतदवोच - ० ... १. सुत्तपिटके, अंगुत्तरनिकाय पालि, छक्क निपाता, महावग्गो, छलमिजातिसुत्तं, ६-६-३; पृ० ६३-६४ ।

Loading...

Page Navigation
1 ... 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804