Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers

Previous | Next

Page 762
________________ 722 सयनकथं मालाकथं गन्धकथं आतिकथं यानकथं गामकथं निगमकथं नगरकथं जनपदकथं इत्यिकथं सूरकथं विसिखाकथं कुम्भाहानकथं पुब्बपेतकथं नानत्तकथं लोकक्खायिक समुद्दक्खायिक इतिभवाभवकथं इति वः। अद्दसा खो सन्दको परिब्बाजको आयस्मन्तं आनन्दं दूरतो व आगच्छन्तं । दिस्वान सकं परिसं सण्ठपेसि-"अप्पसद्दा भोन्तो होन्तु, मा भोन्तो सद्दमकत्थ ; अयं समणस्स गोतमस्स सावको आगच्छति समणो आनन्दो । यावता--खो पन समणस्स गोतमस्स सावका कोसम्बियं पटिवसन्ति, अयं तेसं अञतरो समणो आनन्दो। अप्पसद्दकामा खो पन ते आयस्मन्तो अप्पसद्द विनीता अप्पसहस्स वण्णवादिनो ; अप्पेव नाम अप्पसदं परिसं विदित्वा उपसङ्कमितब्ब मञय्या" ति । अथ खो ते परिब्बाजका तुण्ही अहेसुं । __अथ खो आयस्मा आनन्दो येन सन्दको परिब्बाजको तेनुपसङ्कमि । अथ खो सन्दको परिब्बाजको आयस्मन्तं आनन्दं एतदवोच-"एतु खो भवं आनन्दो, स्वागतं भोतो आनन्दस्स । चिरस्सं खो भवं आनन्दो इमं परियायमकासि यदिदं इधागमनाय । निसीदतु भवं आनन्दो, इदमासनं पञ्चत्तं" ति । निसीदि खो आयस्मा आनन्दो पञत्ते आसने। सन्दको पि खो परिबाजको अञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नं खो सन्दकं परिबाजकं आयस्मा आनन्दो एतदवोच- "कायनुत्थ, मन्दक, एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकथा" ति ? तिहतेसा, भो आनन्द, कथा याय मयं एतरहि कथाय सन्निसिन्ना । नेसा भोतो आनन्दस्स कथा दुल्लभा भविस्सति पच्छा पि सवनाय । साधु वत भवन्तं येन आनन्द पटिभातु सके आचरियके धम्मिकथा" ति । "तेन हि, सन्दक ; सुणाहि, साधुकं मनसि करोहि ; भासिस्सामी” ति । "एवं भो" ति खो सन्दको परिव्याजको आयम्मतो आनन्दस्म पर चस्मोमि । आयस्मा आनन्दो एतदवोच-"चत्तारोमे, सन्दक, तेन भगवता जानता पस्सता अग्हता सम्मासम्बुद्धेन अब्रह्म चरियवासा अक्खाता चत्तारि च अनस्सासिकानि ब्रह्मचरियानि अक्खातानि, यस्थ विज्ञ पुरिसो ममक्कं ब्रह्मचरियं न वसेय्य, वमन्तो च नाराधेय्य प्रायं धम्म कुसलं" ति। कतमे पन ते, भो आनन्द, तेन भगवता जानता पस्सता अरहता सम्मासम्बृद्धेन चत्तारो अब्रह्मचरियवासा, अक्खाता, यत्थ वि०...."कुसलं' ति ।। "इध, सन्दक, एकच्चो सत्था एवंवादी होति एवं दिट्ठी-'नत्थि दिन्नं, नत्थि यि, नत्यि हुतं,......" ___"पुन च परं, सन्दक, इधे कच्ची सत्था एवंवादी होति एवंदिही- 'करोना कारयतो०......।

Loading...

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804