Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers

Previous | Next

Page 761
________________ Saccakassa Bhagavati Saddha एवं वृत्ते, सच्चको निगण्ठपुत्तो भगवन्तं एतदवोच - "अच्छरियं भो गोतम, अब्भुतं, भो गोतम ! यावञ्चिदं भोतो गोतमस्स एवं आसज्ज आसज्ज बुच्चमानस्स, उपनीतेहि वचनपथेहि समुदाचरियमानस्स, छविवण्णो चेत्र परियोदायति, मुखवण्णो च विप्पसीदति, यथा तं अरहतो सम्मासम्बुद्धस्स । अभिजानामहं भो गोतम, पूरणं कस्सपं वादेन वादं समारभता । सोपि मया वादेन वादं समारद्धो अज्ञेन परिचरि, बहिद्धा कथं अपना मेसि, कोपं च दोसं च अप्पच्चयं च पात्वाकासि । भोतो पन गोतमस्स एवं अरहतो सम्मासम्बुद्धस्स । अभिजानामहं भो गोतम, मक्खलि गोसालं पे० अजितं केसकम्बलं... पकुधं कच्चायनं "सञ्जयं बेलट्ठपुत्तं निगण्ठं नाटपुत्तं वादेन वादं समारभिता । सो पि मया वादेन ०... अप्पच्चयं च पात्वाकासि । भोतो पन गोतमस्स एवं बहुकिच्चा मयं, बहुकरणीया" ति । ० ... "यस्स दानि त्वं अग्गिवेस्सन, कालं मज्ञसी" ति । अथ खो सच्चको निगण्ठपुत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासन पक्कामी ति । " : ३० : Anasvasika Brahmacaryavasa cattaro abhramacaryavāsa 721 ... एवं मे सुतं । एकं समयं भगवा को सम्बियं विहरति घोसितारामे । तेन खो पन समयेन सन्दको परिब्बाजको पिलक्खगुहायं पटिवसति महतिया परिब्बाजकपरिसाय सद्धि पञ्चमत्तेहि परिब्बाजकसतेहि । अथ खो आयस्मा आनन्दो सायन्हसमयं पटिसल्लाना तो भिक्खू आमन्तेसि - " आयामावुसो, येन देवकतसो भो तेनुपसङ्कमिस्साम गुहादस्सनाया " ति । " एवमाकुसो" ति खो ते भिक्खु आयस्मतो आनन्दस्स पच्चस्सोसुं । अथ खो आयस्मा आनन्दो सम्बहुलेहि भिक्खुहि सद्धि येन देवकतसोब्भो तेनुपसङ्कमि । तेन खो पन समयेन सन्दको परिब्बाजको महतिया परिब्बाजकपरिसाय सद्धिं निसिन्नो होति उन्नादिनिया उच्चासद्द महासद्दाय अनेकविहितं तिरच्छानकथं कथेन्तिया, सेय्यथीदंराजकथं चोरकथं महामत्तकथं सेनाकथं भयकथं युद्धकथं अन्नकथं पानकथं वत्थकथं १. सुत्तपिटके, मज्झिमनिकाय पालि, भूलपण्णासक, महासच्चकसुतं, ३६-१-१ से ३६-५-३५ ; पृ० २१-३०६ |

Loading...

Page Navigation
1 ... 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804