Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers

View full book text
Previous | Next

Page 759
________________ 719 उपो खो, विसाखे, गोपालकुपोसथो न महत्फलो होति न महानिसंसो न महाजुतिको न महाविष्फारो । " कथं च, विसाखे, निगण्टुपोसथो होति ? अस्थि विसाखे, निगण्ठा नाम समणजातिका । ते सावकं एवं समादपेन्ति - 'एहि त्वं' अम्भो पुरिस, ये पुरत्थिमाय दिसाय पाणा परं योजनसतं तेसु दण्डं निक्खिपाहि ; ये पच्छिमाय दिसाय पाणा परं योजनसतं तेसु दण्डं निक्खिपाहि ; ये उत्तराय दिसाय पाणा परं योजनसतं तेसु दण्डं निक्खिपाहि ; ये दक्खिणाय दिसाय पाणा परं योजनसतं तेसु दण्डं निक्खिपाही' ति । इति एकच्चानं पाणानं अनुद्दयाय अनुकम्पाय समादपेन्ति, एकच्चानं पाणानं नानुद्दयाय नानुकम्पाय समादपेति । ते तदहुपोसथे सावकं एवं समादपेन्ति - 'एहि त्वं अम्भो, पुरिस, सब्बचेलानि निक्विपित्वा एवं वदेहि-नाहं कवचनि कस्सचि किञ्चनतस्मि न च मम क्वनि कत्थचि किञ्चनत्थी ति । जानन्ति खो पनस्त मातापितरो - 'अयं अम्हाकं पुत्तो' ति ; सोपि जानाति -' इमे मय्हं मातापितरों' ति । जानाति खो पनस्स पुत्तदारो- 'अयं मय्हं भत्ता' ति; सो पि जानाति - 'अयं मय्हं पुत्तदारो' ति । जानन्ति खो पनस्स दासकम्मकरपोरिसा - 'अयं अम्हाकं अय्यो' ति ; सो पि जानाति - 'इमे महं दासकम्मकरपोरिसा ' ति । इति यस्मि समये सच्चे समादपेतन्त्रा मुसावादे तस्मि समये समादपेन्ति । इदं तस्स मुसावादस्मि दामि । सो तस्सा रत्तिया अच्चयेन भोगे अदिन्नं येव परिभुञ्जति । इदं तस्स अदिन्नादानस्मि वदामि । एवं खो, विसाखे, निगण्डुपोसथो होति । एवं उपवत्था खो, विसावे, निगण्डुपोसथो न महष्फलो होति न महानिसंसो न महाजुतिको न महाविष्फारो । "कथं च, विसाखे, अरियुपोसथो होति ? उपक्किलिट्ठस्स, विसाखे, चित्तस्स उपक्कमेन परियोदपना होति । कथं च विसाखे, उपक्किलिहस्स चित्तस्स उपक्कमेन परियोदपना होति ? इध, विसाखे, अरियसावको तथागतं अनुसरति - ' इति पि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा' ति । तस्स तथागतं अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति । ये चित्तस्स उपक्किलेसा ते पहीयन्ति, सेय्यथापि, विसाखे, उपक्कि लिट्ठस्स सीसस्स उपक्कमेन परियोदपना होति । १०...... : २८ : Cha abhijatiyon men nirgrantha एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते । अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं अभिवादेला एकमन्तं निसीदि । एकमन्तं १. सुत्तपिटके, अंगुत्तरनिकाय पालि, तिकनिपात, महावग्गो, उपोसथसुत्तं, ३-७-१० ; पृ० १६०-६१ ।

Loading...

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804