Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers

Previous | Next

Page 735
________________ 695 “पस्सामहं, भन्ते, तं ठानं । इधस्स, भन्ते, पुब्बे पापकम्मं कतं अविपक्कविपाकं । ततोनिदानं पुरिसं दुक्खवेदनिया आसवा अस्सवेय्यं अभिसंपराय" ति । अयं चेव खो पन आयस्मतो महामोग्गल्लानस्स वप्पेन सकेन निगण्ठसावकेन सद्धिं अन्तराकथा विप्पकता होति ; अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन उपट्ठानसाला तेनुपसङ्कमि ; उपसङ्कमित्वा पञत्ते आसने निसीदि । निसज्ज खो भगवा आयस्मन्तं महामोग्गल्लानं एतदवोच ___ "काय नुत्थ, मोग्गल्लान, एतरहि कथाय सन्निसिन्ना; का च पन वो अन्तराकथा विप्पकता" ति? ___ इधाहं, भन्ते, वप्पं सक्कं निगण्ठसावकं एतदवोचं-'इधस्स, वप्प, कायेन ......... अभिसंपरायं' ति ? एवं वुत्ते, भन्ते, वप्पो सक्को निगण्ठसावको मं एतदवोच-पस्सामहं, मन्ते०,..."अभिसंपरायं' ति । अथ खो नो, भन्ते, वप्पेन सक्केन निगण्ठसावकेन सद्धिं अन्तराकथा विप्पकता ; अथ भगवा अनुप्पत्तो" ति । ___ अथ खो भगवा वप्पं सक्कं निगण्ठसावकं एतदवोच-"सचे मे त्वं, वप्प अनुय्यं चेव अनुजानेय्यासि, पटिक्कोसितब्बं च पटिक्कोसेय्यासि, यस्स च मे भासितस्स अत्यं न जानेय्यासि ममेवेत्थ उत्तरि पटिपुच्छेय्यासि-'इदं, भन्ते, कथं, इमस्स को अत्यो' ति सिया नो एत्थ कथासल्लापो" ति । अनुज्ञेय्यं चेवाह, भन्ते, भगवतो अनुजानिस्सामि, पटिक्कोसितब्बं च पटिकोसिस्सामि, यस्स चाहं भगवतो भासितस्स अत्थं न जानिस्सामि भगवन्तं येवेत्थ उत्तरि पटिपुच्छिस्सामि'इदं भन्ते, कथं, इमस्स को अत्थो' 'ति ? होतु नो एत्थ कथासल्लापो" ति । "तं कि मञ्जसि, वप्प, ये कायसमारम्भपच्चया उप्पज्जन्ति आसवा विघातपरिलाहा, कायसमारम्भा पटिविरतस्स एवंस ते आसवा बिघातपरिलाहा न होन्ति । सो नवं च कम्म न करोति, पुराणं च कम्मं फुस्स फुस्स ब्यन्तीकरोति, सन्दिहिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विहि । पस्ससि नो त्वं, वप्प, तं ठानं यतोनिदानं परिसं दुक्खवेदनिया आसवा अस्सवेय्यं अभिसम्पराय" ति ? "नो हेतं भन्ते"। " कि मञसि, वप्प, ये वचीसमारम्भपच्चया उप्पज्जन्ति आसवा......... अभिसम्परायं" ति ? "नो हेतं, भन्ते'। "तं किं मञ्जसि, वप्प, ये मनोसमारम्भपच्चया उप्पज्जन्ति आसवा....... अभिसम्पराय" ति? "नो हेतं, भन्ते"।

Loading...

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804