________________
695
“पस्सामहं, भन्ते, तं ठानं । इधस्स, भन्ते, पुब्बे पापकम्मं कतं अविपक्कविपाकं । ततोनिदानं पुरिसं दुक्खवेदनिया आसवा अस्सवेय्यं अभिसंपराय" ति ।
अयं चेव खो पन आयस्मतो महामोग्गल्लानस्स वप्पेन सकेन निगण्ठसावकेन सद्धिं अन्तराकथा विप्पकता होति ; अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन उपट्ठानसाला तेनुपसङ्कमि ; उपसङ्कमित्वा पञत्ते आसने निसीदि । निसज्ज खो भगवा आयस्मन्तं महामोग्गल्लानं एतदवोच
___ "काय नुत्थ, मोग्गल्लान, एतरहि कथाय सन्निसिन्ना; का च पन वो अन्तराकथा विप्पकता" ति? ___ इधाहं, भन्ते, वप्पं सक्कं निगण्ठसावकं एतदवोचं-'इधस्स, वप्प, कायेन ......... अभिसंपरायं' ति ? एवं वुत्ते, भन्ते, वप्पो सक्को निगण्ठसावको मं एतदवोच-पस्सामहं, मन्ते०,..."अभिसंपरायं' ति । अथ खो नो, भन्ते, वप्पेन सक्केन निगण्ठसावकेन सद्धिं अन्तराकथा विप्पकता ; अथ भगवा अनुप्पत्तो" ति । ___ अथ खो भगवा वप्पं सक्कं निगण्ठसावकं एतदवोच-"सचे मे त्वं, वप्प अनुय्यं चेव अनुजानेय्यासि, पटिक्कोसितब्बं च पटिक्कोसेय्यासि, यस्स च मे भासितस्स अत्यं न जानेय्यासि ममेवेत्थ उत्तरि पटिपुच्छेय्यासि-'इदं, भन्ते, कथं, इमस्स को अत्यो' ति सिया नो एत्थ कथासल्लापो" ति ।
अनुज्ञेय्यं चेवाह, भन्ते, भगवतो अनुजानिस्सामि, पटिक्कोसितब्बं च पटिकोसिस्सामि, यस्स चाहं भगवतो भासितस्स अत्थं न जानिस्सामि भगवन्तं येवेत्थ उत्तरि पटिपुच्छिस्सामि'इदं भन्ते, कथं, इमस्स को अत्थो' 'ति ? होतु नो एत्थ कथासल्लापो" ति ।
"तं कि मञ्जसि, वप्प, ये कायसमारम्भपच्चया उप्पज्जन्ति आसवा विघातपरिलाहा, कायसमारम्भा पटिविरतस्स एवंस ते आसवा बिघातपरिलाहा न होन्ति । सो नवं च कम्म न करोति, पुराणं च कम्मं फुस्स फुस्स ब्यन्तीकरोति, सन्दिहिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विहि । पस्ससि नो त्वं, वप्प, तं ठानं यतोनिदानं परिसं दुक्खवेदनिया आसवा अस्सवेय्यं अभिसम्पराय" ति ?
"नो हेतं भन्ते"।
" कि मञसि, वप्प, ये वचीसमारम्भपच्चया उप्पज्जन्ति आसवा......... अभिसम्परायं" ति ?
"नो हेतं, भन्ते'।
"तं किं मञ्जसि, वप्प, ये मनोसमारम्भपच्चया उप्पज्जन्ति आसवा....... अभिसम्पराय" ति?
"नो हेतं, भन्ते"।