Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers

Previous | Next

Page 732
________________ 692 ___"अयं पि खो समणो गोतमो सङ्घी चेव गणी च गणाचरियो च जातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स । सो पि सावकं अब्भतीतं कालङ्कतं उपपत्तीसु ब्याकरोति'असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो' ति । यो पिस्स सावको उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो तं च सावकं अब्भतीतं कालङ्कतं उपपत्तीसु न ब्याकरोति-'असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो' ति । अपि च खो नं एवं ब्याकरोति-अच्छेच्छि तण्हं, विवत्तयि संयोजनं, सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा' ति ! तस्स मव्ह, भो गोतम, अहु देव कला अहु विचिकिच्छा-'कथं नाम समणस्स गोतमस्स धम्मो अभिनेव्यो' " ति ? "अलं हि ते, वच्छ, कङ्कितं, अलं विचिकिच्छितुं कङ्खनीये च पन ते ठाने विचिकिच्छा उप्पन्ना। सउपादानस्स ख्वाहं, वच्छ, उपपत्तिं पापेमि नो अनुपादानस्स । सेय्यथापि, वच्छ, अग्गि सउपादानो जलति, नो अनुपादानो ; एवमेव ख्वाहं, वच्छ, सउपादानस्स उपपत्तिं पञ्ञापेमि, नो अनुपादानस्सा" ति । "यस्मि, भो गोतम, समये अच्चि वातेन खित्ता दूरं पि गच्छति, इमस्स पन भवं गोतमो किं उपादानस्मि पञ्ञापेती" ति ? "यस्मि खो, वच्छ, समये अच्चि वातेन खित्ता दूरं पि गच्छति, तमहं वातूपादानं पञआपेमि । वातो हिस्स, वच्छ, तस्मि समये उपादानं होती" ति। “यस्मिं च पन, भी गोतम, समये इमं च कायं निक्खिपति सत्तो च अञ्जतरं कायं अनुपपन्नो होति, इमस्स पन भवं गोतमो कि उपादान स्मि पञ्ञापेती" ति ? ___ "यस्मि खो, वच्छ, समये इमं च कायं निक्खिपति सत्तो च अञ्जतरं कायं अनुपपन्नो होति, तमहं तण्हूपादानं वदामि । तण्हा हिस्स, वच्छ, तस्मि समये उपादानं होती” ति ।' Abhayalicchavi एक समय आयस्मा आनन्दो वेसालियं विहरति महावने कूटागारसालायं । अथ खो अभयो च लिच्छवि पण्डितकुमारको च लिच्छवि येनायस्मा आनन्दो तेनुपसङ्कमिंसु ; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदिसु । एकमन्तं निसिन्नो खो अभयो लिच्छवि आयस्मन्तं आनन्दं एतदवोच-"निगण्ठो, भन्ते, नाटपुत्तो सम्बन्ध १. सुत्तपिटके, संयुत्तनिकाय पालि, सलायतनवग्गो, अब्याकतसंयुत्तं, कुतूहलसालासुत्तं, ४४-६-६ : पृ० ३४१-४२।

Loading...

Page Navigation
1 ... 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804