Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers

View full book text
Previous | Next

Page 724
________________ 684 त्राणदस्सनं पटिजानाति-चरतो च मे तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं आणदस्सनं पच्चुपट्टितं ति । सो एवमाह-अस्थि खो वो, निगण्ठा, पुब्बे पापकम्मं कतं, तं इमाय कटुकाय दुक्करकारिकाय निज्जीरेथ ; यं पनेत्थ एतरहि कायेन संयुतां वाचाय संवुता मनसा संवुता तं आयतिं पापस्स कम्मस्स अकरणं ; इति पुराणानं कम्मानं तपसा व्यन्तिभावा, नवानं कम्मानं अकरणा, आयति अनवस्सवो, आयति अनवस्सवा कम्मक्खयो, कम्मक्खया दुक्खक्खयो, दुक्खक्खयो वेदनाक्खयो, वेदनाक्खया सब्बं दुक्खं निज्जण्णं भविस्सती ति । तं च पनम्हाकं रुच्चति चेव खमति च, तेन चम्हं अत्तमना' ति । "एवं वुत्ते, अहं, महानाम, ते निगण्ठे एतदवोचं-'किं पन तुम्हे, आवुसो निगण्ठा, जानाथ-अहुवम्हे व मयं पुब्बे न नाहुवम्हा' ति ? 'नो हिदं, आवुसो'। 'किं पन तुम्हे, आवुसो निगण्ठा, जानाथ-अकरम्हे व मयं पुब्बे पापकम्म न नाकरम्हा' ति? 'नो हिदं, आवुसो'। ___ 'किं पन तुम्हे, आवुसो निगण्ठा, जानाथ-एवरूपं वा एवरूपं वा पापकम्मं अकरम्हा' ति? 'नो हिद, आवुसो'। 'किं पन तुम्हे, आवुसो निगण्ठा, जानाथ-एत्तकं वा दुक्खं निज्जण्णं, एत्तकं वा दुक्खं निज्जीरेतब्ब, एत्तकम्हि वा दुक्खे निज्जिणे सब्बं दुक्खं निज्जिणं भविस्सतो' ति ? 'नो हिदं, आवुसो'। 'किं पन तुम्हे, आवुसो निगण्ठा, जानाथ-दिठेव धम्मे अकुसलानं धम्मानं पहानं, कुसलानं धम्मानं उपसम्पदं' ति ? 'नो हिदं आवुसो' । 'इति किर तुम्हे, आवुसो निगण्ठा, न जानाथ-अहुवम्हे व मयं पुब्बे न नाहुवम्हा ति, न जानाथ-अकरम्हे व मयं पुब्बे पापकम्म न नाकरम्हा ति, न जानाथ–एवरूपं वा एवरूपं वा पापकम्मं अकरम्हा ति, न जानाथ-एत्तकं वा दुक्खं निज्जिण्णं, एत्तकं वा दुवखं निजिरेतब्बं एतकम्हि वा दुक्खे निज्जिपणे सब्बं दुक्खं निजिणं भविस्सतो ति, न जानाथ-दिठेव धम्मे अकुसलानं धम्मानं पहानं, कुसलानं धम्मानं उपसम्पदं । एवं सन्ते, आवुसो निगण्ठा, ये लोके लुद्दा लोहितपाणिनो कुरूरकम्मन्ता मनुस्सेसु पच्चाजाता ते निगण्ठेसु पब्बजन्ती' ति । 'न खो, आवुसो गोतम, सुखेन सुखं अधिगन्तब्बं, दुक्खेन खो सुखं अधिगन्तब्बं ; सुखेन चावुसो गोतम, सुखं अधिगन्तब्बं अभविस्स, राजा मागधो सेनियो बिम्बिसारी सुखं अधिगच्छेय्य, राजा मागधो सेनियो बिम्बिसारो सुखविहारितरो आयस्मता गोतमेना' ति ।

Loading...

Page Navigation
1 ... 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804