Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers

Previous | Next

Page 708
________________ 668 ___ "तं किं मञ्जसि, गहपति, इध आगच्छेय्य समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो । सो एवं वदेय्य–'अहं इमं नालन्दं एकेन मनोपदोसेन भस्म करिस्सामी' ति । तं किं मञसि, गहपति, पहोति नु खो सो समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो इमं नालन्दं एकेन मनोपदोसेन भस्मं कातं" ति ? ___ "दस पि, भन्ते, नालन्दा, वीसं पि नालन्दा, तिंस पि नालन्दा, चत्तारीसं पि नालन्दा, पञ्चासं पि नालन्दा पहोति सो समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो एकेन मनोपदोसेन भस्म कातुं । किं हि सोमति एका छवा नालन्दा” ति ! "मनसि करोहि, गहपति, कथासल्लापो'" ति । "किञ्चापि, भन्ते,..."मनोदण्डो" ति । "तं किं मसि, गहपति, सुतं ते दण्डकारनं कालिङ्गारनं मेज्झारजे मातङ्गारनं अरनं अरञभूतं" ति ? "एवं, भन्ते, सुतं मे दण्डकारनं०."अरञभूतं' ति । "तं किं मञ्जसि, गहपति, किन्ति ते सुतं केन तं दण्डकारनं०. "अरञभूतं" ति ? "सुतं मेतं, भन्ते, इसीनं मनोपदोसेन तं दण्डकारनं०... अरञभूतं” ति । "मनसि करोहि, गहपति,..."कथासल्लापो" ति। "पुरिमेनेवाह, भन्ते, ओपम्मेन भगवतो अत्तमनो अभिरद्धो। अपि चाहं इमानि भगवतो विचित्रानि पञ्हपटिभानानि सोतुकामो एवाहं भगवन्तं पच्चनीकं कातब्बं अमञिस्सं । अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते ! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूल्हस्स वा मग्ग आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्यचक्खुमन्तो रूपानि दक्खन्ती ति, एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो । एसाह, भन्ते, भगवन्तं सरणं गच्छामि धम्मं च भिक्खुसङ्घ च । उपासकं मं भगवा धारेतु अज्जतरंगे पाणुपेतं सरणं गतं" ति । "अनुविच्चकारं खो, गहपति, करोहि, अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती" ति । ___"इमिनापाहं, भन्ते, भगवतो भिय्योसो मत्ताय अत्तमनो अभिरद्धो यं मं भगवा एवमाह-'अनुविच्चकारं खो, गहपति, करोहि, अनुविच्चकारो तुम्हादिसानं त्रातमनुस्सान साधु होति' ति । मं हि, भंते, अञतित्थिया सावकं लभित्वा केवलकप्पं नालन्दं पटाकं परिहरेय्यं–'उपालि अम्हाकं गहपति सावकत्त उपगतो' ति । अथ च पन मं भगवा एवमाह-'अनुविच्चकारं खो,..."होती' ति। एसाह, भन्ते, दुतियं पि भगवन्तं सरणं गच्छामि धम्मं च भिक्खुसमच। उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतं" ति।

Loading...

Page Navigation
1 ... 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804