Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 206
________________ मूलं-१३९ २०३ मृषा सत्यामृषा च, चरणं-व्रतादि, करणं-पिण्डविशुद्धादि, उक्तं च"वय (१) समणधम्म (१०) संजम (१७) वेयावच्चं (१०) च बंभगुत्तीओ (९)। नाणाइतियं (३) तव (१२) कोहनिग्गहाई (४) चरणमेयं ।। पिंडविसोही (४) समिई (५) भावन (१२) पडिमा (१२) य इंदियनिरोहो (५)। पडिलेहण (२५) गुत्तीओ (३) अभिग्गहा (४) चेव करणं तु ।।" 'जायामायवित्तीउत्ति यात्रा संयममात्रा मात्रा-तदर्थमेव परिमिताहारग्रहणं वृत्तिः-विविधैरभिग्रहविशेषैर्वर्तनं, 'आचारश्च गोचरश्चे' त्यादिद्धन्दः, आचारगोचरविनयवैनयिकशिक्षाभाषाऽभपाचरणकरणयात्रामात्रावृत्तयः आख्यायन्ते, इह यत्र कचिदन्यनरोपादानेऽन्तर्गतार्थाभिधानं तत्सर्वं तत्प्राधान्यख्यापनार्थमवसेवं, 'से समासओ' इत्यादि, स आचारः 'समासत:' संक्षपतः पञ्चविधः प्रज्ञप्तः, तद्यथा'ज्ञानाचार' इत्यादि, तत्र ज्ञानाचार: "काले विनए बहुमानुवहाणे तह अनिण्हवणे। वंजणअत्थतदुभए अट्टविहो नाणमायारो॥" दर्शनाचार: "निस्संकिय निक्कंखिय निवितिगिच्छा अमूढदिट्ठी य । उववूह थिरोकरणे वच्छल्लपभावणे अट्ठ।।" प्रभावकाश्चतीर्थस्वामी द्रष्टव्याः 'अइसेस इड्डियायरिय वाई धम्मकहिखवग नेमित्ति। विज्जा रायागणसंमया य तित्थं पभावंति।।" चारित्राचार: 'पणिहाणजोगजुत्तो पंचहि समिईहिं तिहि उगुत्तीहिं। एस चरित्तायारो अट्ठविहो होइ नायव्यो।" तपआचार: 'बारसविहंमिवितवे अभितरबाहिरे जिनुवइटे। अगिलाए अनाजीवी नायव्वो सो तवायारो।' वीर्याचार: 'अनिगूहिअबलविरिओ परक्कमइ जो जहुत्तमाउत्तो। जंजइ य जहाथामं नायव्वो वीरियायारो ।' 'आयारेण'मित्यादि, आचारे'ण'मिति वाक्यालङ्कारे परित्ता' परिमिता तं तं प्रज्ञापकं पाठक चाधिकृत्याद्यन्तोपलब्धिः अथवा उत्सप्पिणीमवसप्पिणी वा प्रतीत्य परीता वा द्रष्टव्याः, काऽसावित्याह-वाचना' वाचना नाम सूत्रस्यार्थस्य वा प्रदानं, यदि पुन: सामान्यत: प्रवाहमधिकृत्य चिन्त्यते तदाऽनन्ता, तथा चाह चूर्णिणकृत-"सुत्तस्य अत्थस्स वा पयाणं वायणा, सापरित्ता, अनंता न भवति, आइअंतोवलंभणओ, अहवा उस्सप्पिणीओसप्पिणीकालं पडुच्च परित्ता, तीयाना गयसव्वद्धंच पडुच्च अनंता" इति, तथा सङ्घयेयान्यनुयोगद्वाराणि-उपक्रमादीनि, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265