Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 235
________________ २३२ नन्दी-चूलिकासूत्रं पदपरिमाणं षड्विशतिः पदकोटयः। अष्टमं कर्मप्रवादं, कर्म-ज्ञानावरणीयादिकमष्टप्रकारं तत्प्रकर्षेण-प्रकृतिस्थित्यनुभागप्रदेशादिभिर्भेदैः सप्रपञ्चं वदतीति कर्मप्रवाद, तस्य पदपरिमाणमेका पदकोटी अशीतिश्च पदसहस्राणि। नवमं 'पञ्चक्खाणं ति अत्रापि षदैकदेशे पदसमुदायोपचारात्प्रत्याख्यानप्रवादमिति दृष्व्यं, प्रत्याख्यानं सप्रभेदं यद्वदति तत्प्रत्याख्यानप्रवाद, तस्य पदपरिमाणं चतुरशीतिः पदलक्षागि। दशमं विद्यानुप्रवादं, विद्या-अनेकातिशयसम्पत्रा अनुप्रवदति-साधनानुकूल्येन सिद्धिप्रर्केषणवदतीति विद्यानुप्रवादं तस्य पदपरिमाणमेका पदकोटी दश च पदलक्षाः । ___ एकादशमबन्ध्यं, बन्ध्यं नाम निष्फलं न विद्यते वन्ध्यं यत्र तदवन्ध्यं, किमुक्तं भवति :यत्र सर्वेऽपि ज्ञानतप:संयमादयः शुभफला सर्वे च प्रमादादयोऽशुभफला यत्र वर्ण्यन्ते तदवन्ध्यं नाम, तस्य पदपरिमाणं षकिंशतिः पदकोट्यः । द्वादशं प्राणायुः, प्राणा: पञ्चेन्द्रियाणि त्रीगि मानसादीनि बलानि उच्छासनिश्वासौ चायुश्च प्रतीतं, ततो यत्र प्राणा आयुश्च सप्रभेदमुपवर्ण्यने तदुपचारतः प्राणायुरित्युच्यते, तस्य पदपरिमाणमेका पदकोटी षट्पञ्चाशच्च पदलक्षाणि । त्रयोदशं क्रियिाविशालं,क्रिया:-कायिक्यादय: संयमक्रियाश्च ताभिः प्ररूप्यमाणाभिविशाल क्रियाविसालं, तस्य पदपरिमाणं नव कोटयः चतुर्दशं लोकबिन्दुसार, लोकेजगति श्रुतलोके च अक्षरस्योपरि बिन्दुरिव सारं सर्वोत्तमं सर्वाक्षरसन्निपातलब्धिहेतुत्वात् लोकबिन्दुसार, तस्य पदपरिमाणमर्द्धत्रयोदशकोटयः। ___ "उप्पायपुव्वस्सन'मित्यादिकं कण्ठ्य, नवरंवस्तु-ग्रन्थविच्छेदविशेषः तदेव लघुतरंचुल्लक वस्तु, तानि चादिमेष्वेव चतुर्पु, नशेषेषु, तथा चाह-'आइल्लाण चउण्हं सेसाणं चुल्लिया नत्थि', मू.(१५४ ) सेतंपुव्वगए से किंतं अनुओगे?, अनुओगे दुविहे पन्नत्ते, तंजहा-मूलपढमानुओगे गंडिआणुओगे य, से कितं मूलपढमाणुओगे?, मूलपढमाणुओगे नं अरहताणं भगवंताणं पुव्वभवा देवगमनाई आउंचवणाइंजम्मणाणिअभिसेआरायवरसिरीओ पव्वज्जाओ तवा य उग्गा केवलनाणुप्पयाओ तित्थपवत्तणाणि असीसा गणा गणहरा अज्जपवत्तिणीओ संघस्स चउव्विहस्स जंच परिमाणं जिनमनपज्जवओहिनाणी सम्मत्तसुअनाणिणो अवाई अनुत्तरगई अउत्तरवेउब्धिणों अमुणिणो जत्तिआ सिद्धा सिद्धीपहो जह देसिओ जच्चिरंच कालं पाओवगया जे जहिं जत्तिआई भत्ताई छेइत्ता अंतगडे मुणिवरुत्तमे तमरओघविप्पमुक्के मुक्खसुहमणुत्तरंच पत्ते एवमने अएवमाइभावा मूलपढमाणुओगे कहिआ, सेतं मूलपढमाणुओगे से किं तं गंडिअनुओगे?, २ कुलगरगंडिआओ तित्थयरगंडिआओ चकवट्टिगंडिआओ दसारगडिआओ बलदेवगंडिआओ वासुदेवगंडिआओ गणधरगंडिआओ भद्दबाहुगंडिआओ तवोकम्मगंडिआओ हरिवंसगंडिआओ उस्सप्पिणीगंडिआओ ओसप्पिणीगंडिआओ चित्तंतरगडिआओ अमरनरतिरिअनिरयगइगमणविविहपरियट्टणेसु एवमाइआओ गंडिआओ आपविजंति पन्नविज्जति से तंगडिआणुओगे, से तं अनुओगे४ सेकिंतंचूलिआओ? चूलिआओ आइलाणं चउण्ह पुणं चूलिआ सेसाइं पुव्वाई अचूलिआई से तं चूलिआओ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265