Book Title: Agam Sutra Satik 39 Mahanishith ChhedSutra 6
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 92
________________ अध्ययनं : ५, उद्देशक: २११ कुहियाउब्वियं खंधं सम्मुछिए य किमी ताहे अक्खमीहूयं खंध-जूव-धरणस्स विन्नाय पट्टीए वाहिउमारद्धो तेनं चक्किएणं अहन्या कालक्कमेणंजहाखंधंतहा पचिऊण कुहिया पट्टी तत्था वि समुच्छिए किमी सडिऊण विगयं च पट्टि-चम्मंता अकिंचियरं निप्पओयणं तिनाऊणं मोक्कलियं गोयमा तेनं चक्किएणं तं सलसलित-किमि जालेहिं णं खज्जमाणं बइलसा-वजायरिय-जीव तओ मोक्कल्लिओसमाणोपरिसडिय-पट्टि-चम्मो बहुकाय-साण-किमि-कुलेहिं सबज्झब्यंतरेविलुप्पमाणो एकूनतीसं संवच्छराई जावाहाउगं परिवालेऊण मओ समाणो उववन्नो अनेग-वाहि-वेयणापरिगय-सरीरोमनुएसुंमहाधनस्सणंइब्म-गेहेतत्थ वमन-विरेयन-खार-कडु-तित्त-कसाय-तिहलामुग्गुल-काढगे आवीयमाणस्स निच्च-विसोसणाहिं च असज्झाणुवसम्म-घोर-दारुण-दुक्खेहिं पजालियस्सेव गोयमा गओ निष्फलो तस्स मनुयजम्मो एवं च गोयमा सो सावजायरिय-जीवो चोद्दस-रज्जुयलोगंजम्मण-मरणेहिणं निरंतरंपडिजरिऊणंसुदीहनंतकालाओसमुप्पन्नोमनुयरत्ताए अवरविदेहे तत्थ य भाग-वसेणं लोगामुवत्तीए गओ तित्थयरस्स वंदन-वत्तियाए पडिबुद्धो य पव्वइओ सिद्धो य इह तेवीसइम-तित्थयरस्स पासनामस्स काले एयं तं गोयमा सावज्जायरिएणं पावियं ति से भयवं किं पच्चइयं तेनानुभूयं एरिसं दूसहं घोर-दारुणं महादुक्ख-सन्निवाय-संघट्टमेत्तियकालं ति गोयमा जं भणियं तकालसमयम्मि जहा णं उस्सग्गाववाएहिं आगमो ठिओ एगंतो मिच्छत्तं जिणाण आणा अनेगंतो त्ति एय-वयणपञ्चइयं से भयवं किं उस्सग्गाववाएहिं णं नो ठियं आगमं एगंतं च पन्नविजइ गोयमा उस्सवाववाएहिं चेव पवयणं ठियं अनेगंत च पनविजइ नो णं एगंतं नवरं आउक्काय-परिभोगं तेउ-कायसमारंभ मेहुणासेवणं च एते तओ थाणंतरे एगंतेनं निच्छयओ बाढ सव्वहा सव्वपयारेहिं णं आयहियट्ठीणं निसिद्धं ति एत्थं च सुत्ताइक्कमे संमग्ग-विपणासणं उम्मग्ग-पयरिसणं तओयआणा-भंगआणा-भंगाओअनंत संसारीसे भयवं किं तेणंसावायरिएणंमेहुणमासेविंय गायमा सेवियासेवियं नो सेवियं नो असेवियं से भयवं केणं अटेणं एवं बुझइ गोयमा जंतीए अजाएतकालं उत्तिमंगेणंपाएफरिसिएफरिसिजमाणे यनोतेन आउटिउंसंवरिए एएणं अटेणं गोयमा वुच्चइ से भयवं एद्दए-मेत्तस्स विणं एरिसे घोरे दुविमोक्खे बद्ध-पुट्ठ-निकाइए कम्म-बंधे गोयमा एवमेयंन अन्नहत्ति से भयवंतेन तित्थयरनाम-कम्मगोमंआसंकलियंएगभवावसेसीकओ आसी भवोयहि ताकिमेयमनंत-संसाराहिडणंति गोयमानियय-पमाय-दोसेणंतम्हाएयंवियाणित्ता भवविरहमिच्छमाणेणं गोयमा सुद्दिह-समय-सारेणं गच्छाहिवइणा सव्वहा सव्व-पयारेहिं णं सव्वत्थामेसु अञ्चत्तंअप्पमत्तेणं भवियव्वं ति बेमि। अध्ययन-५-समाप्तम् अध्ययनं-६- "गीतार्थविहार) मू.(८४५) भगवंजो रति-जियहसिद्धतं पढईसुणेवक्खाणेचिंतए सततंसोकिअनायारमायारे सिद्धंत-गयमेगं पिअक्खरं जो वियाणई सो गोयम मरणंते वी अनायारं नो समायरे। मू. (८४६) भयवंता कीस दस-पुन्वी नंदिसेन-महायसे पव्वळे चेचा गणिकाए गेहं पविट्ठो पमुच्चइ (गोयमा) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170