Book Title: Agam Sutra Satik 39 Mahanishith ChhedSutra 6
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं :७, (चूलिका-१)
२४७
हास-खेड्ड-कंदप्प-नाहवायंकरेज्जाउवट्ठावणंएवंजेणं भिक्खूसुत्ताइक्कमेणंकाला-इक्कमेणं आवासगं कुब्बीया तस्सणं कारणिगस्स मिच्छुक्कडं गोयमा पायच्छित्तं उवइसेज्जा जे यणं अकारणिगे तेसिं तुणंजहा-जोगं चउत्थाइए उवएसे यजेणं भिक्खूसद्दे करेजा सद्दे उवइसेज्जा सद्दे गाढागाढ-सद्दे य, सव्वत्थ-पइ-पयंपत्तेयं सव्व-पएसुंसंबल्झायब्वे एवं जेणं भिक्खूआउ-कायंवा तेउ कार्य वा इत्थी-सरीरावयवंवा संघट्टेजा नोणंपरिभुंजेज्जा से णं दुरंत-पंत-लकखणे अदट्टब्वे महा-पावकम्मे पारंचिएअहाणंमहा-तवस्सी हवेज्जातओसयरिंमासखवणाणंसयरिं अद्ध-मास-खवणाणं सयरिंदुवालासाणंसयरिंदसमाणंसयरिंअट्ठमाणंसयरिंछट्ठाणंसयरिंचउत्थाणंसयरिंआयंबिलाणं सयरिंएगट्ठाणाणं सयरिंसुद्धायामेगासणाणं सपरिनिविगइयाणंजावणं अनुलोम-पडिलोमेणं निदिसेज्जा एयं च पच्छित्तं जे णं भिक्खू अविसंते समनुढेजा सेणं आसन्न-पुरेक्खड़े नेए।
मू.(१३८५) से भयवंइणमेसयरिंसयरिंअनुलोम-पडिलोमेणं केवतिय-कालंजाव समणट्ठिहिइ गोयमाजावणंआयारमंगवाएजाभयवं उई पुच्छा गोयमाउ केईसमनुढेज्जा केइनोसमनुढेजा जेणंसमनुडेजा सेणं वंदे सेणंपुजे सेणं दट्टव्वे से णं सुपसत्य सुमंगल सुगहियनामधेजे तिण्हं पि लोगाणं वंदणिज्जे त्ति जे णं णो समनुढे से णं पावे से णं महापावे सेणं महापाव-पावे से णं दुरंतपत-लक्खणे जावणंअदट्ठव्वे त्ति।
मू. (१३८६) जया णं गोयमा इणमो पच्छित्तसुत्तं वोच्छिजिहिइ तया णं चंदाइचा गहारिक्खा-तारगाणं सत्त-अहोरत्ते तेयं नो विप्फुरेज्जा ।
मू. (१३८७) इमस्स णं वोच्छेदे गोयमा कसलियस्स संजमस्सअभावोजओणं सव्व-पावनिठ्ठवगेचेव पच्छित्तेसव्वस्सणं तवसंजमानुट्ठाणस्सपहाणमंगेपरम-विसोही-पए पवयणस्सावि णं नवनीय-सारभूए पन्नत्ते। __ मू. (१३८८) इणमो सव्वमवि पायच्छित्ते गोयमा जावइयं एगत्य संपिडियं हवेजा तावइयं चेव एगस्सणं गच्छाहिवइणो मयहर-पवत्तिनीएयचउगुणं उवइसेज्जा जओणं सव्वमविएएसिं पयंसियं हवेजा अहाणमिमे चेव पपायवसं गच्छेजातओ अन्नेसिं संतेधी-बल-वीरिए सुटुतरागमच्चुञ्जमं हवेजा अहा णं किं चि सुमहंतमवि तवानुट्ठाणुमड्भुजमेजा ता णं न तारिसाए धम्मसद्धाए किंतुंमंदुच्छाहे समनुढेजा भग्गपरिणामस्स य निरत्थगमव काय-कसे जम्हा एयं तम्हा उ अचिंतानंत-निरनुबंधि-पुत्र-पब्भारेण भग्गपरिणामस्सय निरत्थगमेवकाय-केसे जम्हा एयंतम्हा उ अचितानंत-निरणुबंधि-पुन्न-पमारेणं संजुञ्ज माणे वि साहुणो न संजुजंति एवं च सव्वमवि गच्छाहिवइयादीणं दोसेणेव पवत्तेज्जा एएणं अटेणं स्टंपवुच्चइ गोयमा जहाणं गच्छाहिवइयाईणं इणमो सव्वमवि पायच्छित्तं जावइयं एगत्थ संपिडिय हेवजा तावइयं चेव चउगुणं उवइसेज्जा
मू. (१३८९) से भयवं जे णं गणी अप्पमादी भवित्ताणं सुयानुसारेणं जहुत्त-विहाणेहिं चेव सययंअहन्निसंगछंनसारवेज्जा तस्स किंपच्छितमुवइसेजा गोयमाअप्पउत्तीपारंचियंउवइसेज्जा स भयवं जस्स उणं गणिणो सव्व पुमायालंबणविप्पमुक्कस्साविणं सुयानुसारेणं जहुत्तविहाणेहिं चेव सययं अहन्निसं गच्छं सारवेमाणस्सेव केइतहाविहे दुट्ठसीले नसम्मग्गं समायारेजा तस्स वी इ किं पच्छित्तमुवीसेजा गोयमा उवइसेना से भयवं किं तं पायच्छित्तमुवइसेज्जा गायमा जे णं एवणंगुणकलिए गणी से णंजया एवं विहे पावसीले गच्छे तिविहं तिविहेणं वोरिसेत्ताणमाय-हियं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170