Book Title: Agam Jyot 1967 Varsh 02
Author(s): Agmoddharak Jain Granthmala
Publisher: Agmoddharak Jain Granthmala
View full book text
________________
पुरत ४-थु
માટે તમે પ્રથમ એ સ્પષ્ટ કરે કે જેને નાસ્તિક શી રીતે ?” વેદબાહ્યત્વના કારણે નાસ્તિકપણાનું તે ખંડન બંને રીતે પ્રથમ જણાવ્યું છે. संन्यासी-(किञ्चिद् सम्भ्रान्तः, ततश्च सोपहासम्) भो वाबाटमुनि
श्रेष्ठ? कथमिवस्वं विडम्बयन्ति यूयं वैदग्भ्यमूलकवचनोच्चारैः?? स्पष्टमेव भवतां नास्तिकत्वमागोपाङ्गनाप्रथितं वेदबाह्यत्वमूलकं,
वेदेषु व्यावणितमीश्वरं भवन्तः किमुररी कुर्वन्ति ? सन्यासी-(U8 ॐ भवा। ५.यो....पछी भ२४शमा माल्यो)
ભે વાકપટુ મુનિ શ્રેષ્ઠ દેઢ ડહાપણ જણાવનારા વચનેથી તમે તમારી જાતની વિડંબના કેમ કરે છે !
તમારૂં નાસ્તિકપણું તે આબાળગોપાળ સહુ જાણે છે કેમકે તમે વેદ બાહ્ય છે !
શું તમે વેદમાં જણાવેલ ઈશ્વરને માને છે? आगमोद्धारकाः-हुं...! अथ च प्रकटितं याथार्थ्येन निगढं वेदबाह्यत्वं,
सौहार्दैन परिपृच्छे यत्-किमिति वेदेषु व्यावर्णितेष्वनेकेषु पदार्थेषु स्वीक्रियमाणेषु सत्स्वपि एकमीश्वरऽभिमान्यतारूपमप्रमाणीकुर्वतां जैनानां किं नास्तिकत्वं प्रमाणकोटिमाटीकते ? पवंच जैनानां नास्तिकत्वेऽभिप्रेते वेदप्रामाण्यवादिदर्शनीनामपि बहुत्र विप्रतिपत्तेर्वेदवाक्येषु सत्त्वात्तेषामपि नास्तिकत्वमापतेत!
अथच 'दुर्जनतोष' म्यायेन स्वीकृतेऽपि भवन्मते जैनानामीश्वराभिमतिराहित्यं न संगच्छते,
जैनैरपि ईश्वरस्य सत्ता-प्रभाव-सामर्थ्याऽऽदिकं सर्वममिमन्यते,
यदिच जैना अनीश्वरवादिनः स्युस्तर्हि समे च भारतवर्षे सहस्रशः विशालमन्दिराणि लक्षकोटिप्रमितद्रव्यव्ययनिष्पाचानि कथं स्युः तत्र च वैदिकदर्शनानुयादिजनैरक्रियमाणविविघाऽऽडम्बरैः सहस्रशःद्रषिणव्ययैः साध्याः विविधा पूजार्चनाः कथं स्युः१ .
सम्यक् विचार्यतां पक्षपातं विरहय्य तटस्थनीत्या!

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316