________________
पुरत ४-थु
માટે તમે પ્રથમ એ સ્પષ્ટ કરે કે જેને નાસ્તિક શી રીતે ?” વેદબાહ્યત્વના કારણે નાસ્તિકપણાનું તે ખંડન બંને રીતે પ્રથમ જણાવ્યું છે. संन्यासी-(किञ्चिद् सम्भ्रान्तः, ततश्च सोपहासम्) भो वाबाटमुनि
श्रेष्ठ? कथमिवस्वं विडम्बयन्ति यूयं वैदग्भ्यमूलकवचनोच्चारैः?? स्पष्टमेव भवतां नास्तिकत्वमागोपाङ्गनाप्रथितं वेदबाह्यत्वमूलकं,
वेदेषु व्यावणितमीश्वरं भवन्तः किमुररी कुर्वन्ति ? सन्यासी-(U8 ॐ भवा। ५.यो....पछी भ२४शमा माल्यो)
ભે વાકપટુ મુનિ શ્રેષ્ઠ દેઢ ડહાપણ જણાવનારા વચનેથી તમે તમારી જાતની વિડંબના કેમ કરે છે !
તમારૂં નાસ્તિકપણું તે આબાળગોપાળ સહુ જાણે છે કેમકે તમે વેદ બાહ્ય છે !
શું તમે વેદમાં જણાવેલ ઈશ્વરને માને છે? आगमोद्धारकाः-हुं...! अथ च प्रकटितं याथार्थ्येन निगढं वेदबाह्यत्वं,
सौहार्दैन परिपृच्छे यत्-किमिति वेदेषु व्यावर्णितेष्वनेकेषु पदार्थेषु स्वीक्रियमाणेषु सत्स्वपि एकमीश्वरऽभिमान्यतारूपमप्रमाणीकुर्वतां जैनानां किं नास्तिकत्वं प्रमाणकोटिमाटीकते ? पवंच जैनानां नास्तिकत्वेऽभिप्रेते वेदप्रामाण्यवादिदर्शनीनामपि बहुत्र विप्रतिपत्तेर्वेदवाक्येषु सत्त्वात्तेषामपि नास्तिकत्वमापतेत!
अथच 'दुर्जनतोष' म्यायेन स्वीकृतेऽपि भवन्मते जैनानामीश्वराभिमतिराहित्यं न संगच्छते,
जैनैरपि ईश्वरस्य सत्ता-प्रभाव-सामर्थ्याऽऽदिकं सर्वममिमन्यते,
यदिच जैना अनीश्वरवादिनः स्युस्तर्हि समे च भारतवर्षे सहस्रशः विशालमन्दिराणि लक्षकोटिप्रमितद्रव्यव्ययनिष्पाचानि कथं स्युः तत्र च वैदिकदर्शनानुयादिजनैरक्रियमाणविविघाऽऽडम्बरैः सहस्रशःद्रषिणव्ययैः साध्याः विविधा पूजार्चनाः कथं स्युः१ .
सम्यक् विचार्यतां पक्षपातं विरहय्य तटस्थनीत्या!