Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02 Author(s): Haribhadrasuri, Bhadrabahuswami, Publisher: Bherulal Kanhiyalal Kothari Religious Trust View full book textPage 6
________________ For Private & Personal Use Only गाथांकः विषयः समा शय्या, ककारतकारकरणं, अभिग्रामं शीर्ष, चिह्न, उत्थाने त्यागः, प्रवेशे योगवृद्धिः, नामग्रहणे विधिः, अप्रदक्षिणत्वं कायोत्सर्गे विधिः क्षपणाऽस्वा ध्यायो, शकुनाः, गतिः, अशिवेऽपवादः । असंयते बाले, अचित्तवनीपकादो, नोमनुजसचित्ताचित्ते जलचरादौ नोत्रसे आहारादो, आधाकर्मादौ त्रिःस्थानं श्रावणं, आचार्याद्यर्थेऽजातं, नोआहारोपकरणे, वस्त्रे रेखा पात्रे चीवरं ( १ प्र. ) मूलोत्तरशुद्ध एक द्वे त्रीणि, उच्चारादी छायादिग्द्वयं अनुकूलेभ्यो दानम् । ।। इति पारिष्ठापनिका निर्युक्तिः ॥ १५ सू. पडि० छहि जीव० लेश्यासु जम्बूखादकग्रामघातकदृष्टान्त भयानि मदाश्च । नव ब्रह्मगुप्तयः । दशधा यतिधर्मः । ११ श्रावकप्रतिमाः । १२ साधुप्रतिमाः । १३ क्रियास्थानानि । १६ सु. चोद्दसहि भूयगामेहि । १४ भूतग्रामाः । १४ गुणस्थनानि । १५ परमधार्मिकाः । १६ समयादीन्यध्ययनानि । पृष्टांक गाथांकः सप्तदशविधः संयमः । १८ अब्रह्माणि । १९ ज्ञताध्ययनानि । २० असमाधिस्थानानि । १७ एक्कवीसाए सबलेहिं । १०३ १०३ १०४ १०५ १०६ १०६ १०७ १०७ १०८ १०८ १०९ ११० ( ३ ) विषय: २२ परीषाः । २३ पुण्डरीकादीनि अध्ययनानि २४ देवाः । पञ्चविंशतिर्भावनाः । २६ उद्देशानां कालाः २७ अनगारगुणाः २८ आचारप्रकल्पाः । २९ पापश्रुतानि । ३० मोहनीयस्थानानि । ३१ सिद्धगुणाः । पृष्ठांकः | गाथांकः १२८३ अनिश्रितोपधाने महागिरिः । १२८४ शिक्षायां स्थूलभद्रः, १११ ११२ ११२ ११२ ११३ ११३ ११३ ११४ ११४ ११५ || अथ योगसङग्रहाः ॥ १२७४-७८ आलोचनानिरपलापतादयो योगसंग्रहाः (३२) १२७९ आलोचनायामट्टन: दृष्टान्तः १२८० निरपलापतायां दृढमित्रः । १२८१ द्रव्यादि धर्मघोषः । १२८२ भावापदि दण्ड: । ११६ ११६ ११७ ११८ ११८ ११९ १२० १३९ १२८५ निष्प्रतिकर्मत्वे नागदत्तः १२८६ - १२८७ • अज्ञातत्वे धर्मवसुशिष्यो, पालक सुतराष्ट्रवर्धनसुतावन्तीसेनमणिप्रभौ १२८८- ९० अलोभे क्षुल्लकः । यशोभद्राराज्ञ्यादीनां 'सुट्ठ वाइय' मितिगीतिकायां दानं, १२९१-९२ तितिक्षायां सुरेन्द्रदत्तः । १३९ १४२ १४३ विषय: १२९७ सम्यक्त्वे विमल प्रभाकरो १२९८ समाधी सुव्रतर्षिः । १२९९ आचारे ज्वलनदहनौ । १३०० विनये निम्बकः । १२९३ आर्जवेऽङ्गर्षिः । १२९४ - ९६ शौचे यज्ञयशः पुत्रयज्ञदत्तपुत्रनारदः ( सीमन्धराद्या जिना :) पृष्ठांकः १४४ १४५ १४५ १४५ १३०१ धृतिमत्योर्मतिसुमत्यौ । १४६ १३०२-०३ संवेगे वारत्रकर्षिः । १४६ १३०४ द्रव्यप्रणिधी गुग्गुलः, भावप्रणिधो भदन्त - मित्रकुणालो । १३०५-०६ सुविधौ वैतरणिः । १३०७ संवरे नन्दश्री: । १३०८ आत्मदोषोपसंहारे जिनदेवः । १३०९ विरक्तत्वे देवलासुतः । १३१०-११ मूलगुणप्रत्याख्याने शत्रुञ्जयः, उत्तरगुणप्रत्याख्याने धर्मघोषधर्मयशसौ । १५१ व्युत्सर्गे प्रत्येकबुद्धा: ( ४ ), वृषभेन्द्रध्वज - वलयचूतवृक्षस्वरूपम् । १३१२-१३ ऋजुवक्रयोर्गुणदोषाः । १३१४-१५ अप्रमादे मगधसुन्दरी, 'पत्ते वसंतमासे' गीतिका । १८ सू. तेत्तीसाए आसायणाहि । १९ सू. अर्हदाद्याशातनाः (१९) १४८ १४९ १४९ १४९ १५० १५४ १५४ १५५ १३१६ लवालवे विजय: । १३१७ ध्याने पुष्पभूतिः । १३१८ मारणान्तिके धर्मरुचिः १३१९ स्नेहत्यागे जिनदेवः । १५५ १५६ १३२० प्रायश्चित्ते धनगुप्तः, आराधनायां मरुदेवी १५० ॥ इति योगसङ्ग्रहाः ॥ २० " १५१ १५४ १५७ १५९ व्याविद्धादिका: (१४) श्रुताशातना । १६१Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 260