Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02 Author(s): Haribhadrasuri, Bhadrabahuswami, Publisher: Bherulal Kanhiyalal Kothari Religious Trust View full book textPage 4
________________ For Private & Persona गाथांक: विषयः ॥ अथ चतुर्विंशतिस्तवः ॥ १०५६ चतुर्विंशते: ( ६ ) स्तवस्य च ( ४ ) निक्षेपा:, द्रव्यस्तवे पुष्पादि भावे स्तुतिः । भावस्तवाद्रव्यस्तवो बहुगुणो न, संयमवतः पृष्ठांकः गाथांकः पुष्पाद्यर्चा न । २ सू. लोगस्स ० १०५८ लोकैकार्थकानि (४) १०५९-१०६२ द्रव्योद्द्योतेऽग्न्यादि भावे ज्ञानं, १०५७ लोकनिक्षेपा: ( ८ ) १ ३ ४ लोकालोकयोजिना भावोद्द्योतकराः ४ १०६३-१०६४ द्रव्यधर्मे गम्यादि कुलिङ्गश्च, भावे ? . श्रुतचरणम् २५ १०६५ - १०६९ तीर्थनिक्षेपा: ( ४ ), द्रव्ये दाहोपशमादियुतं भावे क्रोधाद्यष्टविध कर्मच्छेदि दर्शनादियुतम् १०७०-१०७५ करनिक्षेपा: ( ६ ), द्रव्ये गोमहिष्यादेः (१८), भावेऽप्रशस्तः कलहादिकरः, शस्ते 359 S १०७६-१०९० जिनत्वार्हत्त्वे, दर्शनादि, देशनाकीत्तिः, अपिशब्दादन्यजिना:, केवलित्व च १०८०-१०९१ जिनानां सामान्यविशेषनामहेतवः जिनप्रसादप्रार्थना, आरोग्यबोधिसमाधिप्रार्थना च ११ १२ १०९२ नतिकीयेकाथिकानि ( ४-४) १०९३ मिथ्यात्वाज्ञानाव्रततमोभ्यो मुक्ता उत्तमाः १२ १०९४ ११०१ प्रार्थनाया अनिदानता, भक्त्या व्यवहारभाषा, उपदेशदास्ते, भक्त्या कर्मक्षयः, तत आरोग्यादिलाभ: निर्भक्ति ६ आवश्यकनियुक्ति-द्वितीयभागे विषयानुक्रमः ८ विषयः कोडनायतिः, चत्यादेः संयमः श्रेयः । सिद्धिप्रार्थना ११०२ केवलेन लोकालोकप्रकाशः ।। इति चतुविशतिस्तवः ॥ पृष्ठांकः गाथांक: १२ १३ १४ ॥ अथ वन्दनाध्ययनम् ॥ ११०३ वन्दनैकार्थिकानि (४) कस्येत्यादीनि ( ९ ) द्वाराणि च १४ ११०४ वन्दनचित्यादिषु शीतलक्षुल्लकादिदृष्टान्ताः १५ ११०५-११०७ वन्दनीयावन्दनीये मालादृष्टान्तः, ज्ञानादितीर्थाद्यधिकारसूचा पार्श्वस्थादि १७ भेदा: ११०८-२१ पार्श्वस्थादेर्वन्दने दोषाः, तस्य च दुर्लभा बोधि : चारित्रनाश: चम्पकमाला - शकुनीपारग - वैडूर्य दृष्टान्ता: (असत्सङ्गदोषाः ) १९ ११२२-३९ लिङ्गाप्रामाण्यचर्चा, अपूर्वदृष्टे लिङ्गावशेषं च पर्यायादिमति विधिः, प्रतिमामिषं, रूप्टङ्कचतुर्भङ्गी ११४० - ५२ ज्ञानतीर्थवादः, आलयादिना सुविहितज्ञानं, प्रत्येकबुद्धालम्बनानां चारित्रनाशः, उन्मार्ग देशका अद्रष्टव्याः १९५३ - ७० दर्शनतीर्थवादः चारित्राच्छेयो दर्शन, अविरतश्रेणिकादयो नरकगतिकाः, चारित्रपुष्टि:, उद्यमे गुणाः २२ २५ पृष्ठांकः विषयः उदायनषयः आलम्बनानि, तद्वादिनिराकरणम् ३० १९८९-९० मन्दस्य सर्वोऽपि लोक आलम्बनम्, तीव्रस्य सचारित्राः १९९१ - ९४ ये शासनयशोघातिनस्तद्वन्दने दोषाः, ये यशः कारिणस्तद्वन्दने गुणाः ११९५ आचार्यादेः (स्वरूपं ) कृतिकर्म ११९६ - ९९ अमात्रादिसाधुर्वन्दकः, अव्याक्षिप्तादो उपाशान्तादीन् वन्देत १२०० - १२०१ प्रतिक्रमणादी (८) ध्रुवा ध्रुवाणि वन्दनानि २७ ११७१-७४ सालंबन सेवा, भग्नानां तदेवाप्रधानम् २९ १९७५-८८ नित्यवासे चैत्यभक्तावार्यालाभे विकृतिप्रतिबन्धे च सङ्गमाचार्याः वज्रस्वामिन १२०२ - ०६ पञ्चविंशतिरावश्यकानि तत्फलम् १२०७ - १४ वन्दनदोषाः (३२). १२१५-१७ वन्दनाफलं ( विनयादितोऽक्रियान्तं ) विनयश्रेष्ठता च वन्दनकसूत्रम् । १२१८-२१ इच्छादीनि ( ६ ), इच्छाऽनुज्ञाऽवग्रहाणां ..निक्षेपा: ( ६-६-६) १२२२-२३ अनुज्ञाप्य प्रवेशः शिरःस्पर्शः, यात्रायापणे क्षामणा १२२४-२५ आचार्यवचनानि, वन्दनप्रतीच्छाविधिश्च १२२६-३० क्रियानैक्यपरिहारः द्वितीयवन्दनशङ्कापरिहार:, वन्दनफलं च ॥ इति वन्दनाध्ययनम् ॥ ३३ ३३ ३३ ३४ ३४ ३५ ३६ ३७ ३७ ३९ ३९ ४० ४०Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 260