Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02 Author(s): Haribhadrasuri, Bhadrabahuswami, Publisher: Bherulal Kanhiyalal Kothari Religious Trust View full book textPage 5
________________ Jain Education Interational For Private & Personal Use Only गाथांकः विषयः पृष्ठांक गाथांकः विषयः पृष्ठांकः गाथांकः विषयः पृष्ठांकः ॥ अथ प्रतिक्रमणाध्ययनम ॥ ११ सू. पडिक्कमामि एगविहे ० । दण्डगुप्तिषूदा- केवलिन. शुक्लस्य, ध्यानोपरमेऽनित्यताद्याः । हरणानि ५८ लेश्याः पीताद्याः श्रद्धादि लिङ्गम् । ६७ १२३१-३२ प्रतिक्रमणप्रतिक्रमकप्रतिक्रान्तव्यानि, १२ स. पडिक्कमामि तीहि सल्लेहिं । गौरवे आद्ये त्रिकालिक, द्वितीये प्रशस्तयोगवान् ४१ / ।।६५-९२ शुक्लस्य क्षन्त्याद्यालम्बनानि, विषभारतामङ्वाचार्यः, ज्ञानादिप्रत्यनीकता, सज्ञाहे यापनयनवद् योगरोधः, नानानयपूर्वगतेन १२३३-४२ प्रतिक्रमणकाथिकानि (८) प्रतिक्रमण तवः, विकथा: (१६) ध्यानं, केवलिनोऽन्त्यो भेदो, आश्रवद्वाराप्रतिचरणा-परिहरणा-वारणा-निवृत्ति-निन्दा द्यनुप्रेक्षा, शुक्ला लेश्या, अवधादीनि गर्दा-शुद्धीनां निक्षेपाः, अध्वादिनिक्षेपाः (६) । अध्वादिदृष्टान्ताः (८) लिङ्गानि । ॥ अथ ध्यानशतकम् ॥ ४१ | ।९३-१०५ धर्मशुक्ल फलानि, उपसंहारश्च । ८० १२४३-४६ आलोचने आराधना, आद्यान्तयोः सदा । चारित्रे च द्वे, मध्यमानामापन्ने चारित्रं १ मङ्ल प्रतिज्ञा च (योगीश्वरः) ॥ इति ध्यानशतकम् ॥ चकम् ४८ २ ध्यानचित्तयोर्लक्षणे, भावनानुप्रेक्षाचिन्ताचित्तानि | १३ सू. पडि० पंचहि किरियाहिं (२५ भेदाः) ८१ १२४७-४९ देवसिकरात्रिके, इत्वरयावस्कथिके, पाक्षिकचातुर्मासिकसांवत्सिरिकोत्तमार्थानि, ।।३-४ ध्यानस्थितिः, चिन्ताध्यानान्तरे, ध्यान- | १४ सू. पडि. पंचहि काम० । ईर्यासमित्यादिमहाव्रतानि भक्त-परिज्ञा च यावत्कथिके, सन्तानः । दृष्टान्ताः ८४ ।५ ध्यानभेदास्तत्फलं च । उच्चारादावित्वरम् ॥ अथ पारिष्ठापनिकानियुक्तिः ॥ १२५०-७० मिथ्यात्वासंयमकषाययोगेभ्यः संसाराद्वा । | १६-१८ आर्तध्यामभेदाः, संसारवर्द्धनं, न मुनेः | १-४ प्रतिज्ञा एकेन्द्रिये तज्जाताजातभेदी आभोगाभावप्रतिक्रमणं, गन्धर्वदत्तदृष्टान्ते क्रोधाद्या शस्तालम्बनस्य, संसारबीजता तस्य, लेश्या नाभोगजात्मपरग्रहणानि । नागाः, विषोत्तारणे अनत्याहारादिविद्या निमित्तानि स्वामिनश्च । ६३ तज्जातस्याकरादौ, अतज्जातस्य कर्परादौ। ८८ ।१९-२७ रौद्रस्य भेदाः, स्वामिनो, लेश्यालिङ्गानि प्रयोगः नोएकेन्द्रियत्रसेषु तज्जातातज्जाते ८९ ३ सू. चत्तारि मंगलं सूत्रं ५३ १२८-६४ धर्मध्यानस्य भावनादेशकालासनालम्बनक्र सचित्तसंयतमनुष्यपञ्चेन्द्रियस्याशिवादी ४ सू. चत्तारि लोगुत्तमा सूत्रं __ मध्यातव्यध्यात्रनुप्रेक्षालेश्यालिङ्गफलानि, कारणेऽनाभोगेन वा दीक्षितस्य कटिपट्ट५ सू. चत्तारि शरणं सूत्र ज्ञानदर्शनचारित्रवैराग्यभावनाः, स्थानकाला- कादियतना, व्यवहारः, गुणयुक्सूत्रानध्यापन, ६ सू. इच्छामि पडिक्कमिउं, जो मे देव० ५४ सनानि, वाचनादीन्यालम्बनानि, आज्ञाया व्युत्सर्जनं, जड्डे मम्मणे च विधिः। ९१ १२७१ प्रतिषिद्धकरणादिषु प्रतिक्रमणम् । विशेषस्वरूपं, क्रमभङ्गाः, गहने श्रद्धा अचित्तसंयते गीतार्थेन परिष्ठापने प्रति७ सू. इच्छामि पडिक्कमिउ, इरिया०। । ५५ स्थितिः, रागादिदोषध्यानं, कर्मप्रदेशादि लेखनादीनि द्वाराणि (१६), महास्थण्डिल८ सू. इच्छामि पडिक्कमिउं पगाम०। ५६ ध्यानं, लक्षणसंस्थानादि लोकक्षित्यादि प्रत्युपेक्षा (१ प्र.) दिक् तत्फलं च; अनन्तकहै ९ सू. पडिक्कमामि गोयर० ५७ जीवलक्षणादि संसारसमुद्रव्रतपोतध्यानं, काष्ठयोर्ग्रहणं, अविषादः, अधिष्ठाने विधिः, १० सू. 'डक्कमामि चाउ० (अतिक्रमादि) ५८ क्षीणोपशान्ता धर्मस्य स्वामिनः, पूर्वधर पुत्तलकविधिः, आचमनं, तत्पथाऽनिवर्तनं, ५० ६६ www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 260