________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| आलोएमाणस्स तेमासियो७० बहुसोवि तेमासियं परिहारहाणं पडिसेविण आलोएज्जा अपलिउञ्चियं आलोएमाणस तेमासियं पलिञ्चियं आलोएमाणस्स चाउम्मासिय ८० बहुसोवि चाउम्मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अपलिउञ्चियं आलोएमाणस्स चाउम्मासियं पलिउश्चियं आलोएमाणस्स पञ्चमासियो९० बहुसोवि पञ्चमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अपलिश्चियं आलोएमाणस्स पञ्चमासियं पलिञ्चियं आलोएमाणस्स छम्मासियं, तेण परं पलिञ्चियं वा अपलिञ्चियं वा ते चेव छम्मासा १०० मासियं वा दोमासियं वा तेमासियं वा चाउम्मासियं वा पञ्चमासियं वा एएसिं परिहारहाणाणं अन्नयरं परिहारद्वाणं पडिसेवित्ता आलोएज्जा अपलिञ्चिययं आलोएमाणस्स मासियं वा दोमासियं वा तेमासियं वा चाउम्भासियं वा पञ्चमासियं वा, पलिचिययं आलोएमाणस्स दोमासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा छम्मासियं वा, तेण परं पलिचिए वा अपलिचिए वा ते चेव छम्मासा।११। जे० बहुसोवि मासियं वा दोमालियं वा० छम्मासा '५१०।१२। जे भिक्खू चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा एएसिं परिहाराणाणं अत्रयरं परिहारहाणं पडिसेवित्ता आलोएज्जा, अपलिचिययं आलोएमाणस्स चाउमासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा पलिचिययं आलोएमाणस्स पंचमासियं वा साइरेगपंचमासियं वा छम्मासियं वा, तेण परं पलिचिए वा अपलिचिए वा ते चेव छम्मासा १३ जे भिक्खू बहुसोवि चाउम्मासियं वा०।१४० साइरेगचाउम्मासियं ॥श्री व्यवहारसूत्रम् ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only