Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 12
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० १ क्षुल्लहिमवद्वर्षधरपर्वतनिरूपणम् च प्रत्येकं 'पुरस्थिमपच्चत्थिमेणं' पौरस्त्यपश्चिमे - पूर्वपश्चिमयो: 'पंच' पञ्च पञ्चसंख्यानि 'जोयणसहस्सा ई' योजनसहस्राणि 'तिष्णि य' त्रीणि च 'पण्णासे जोयणसए' योजनशतानि पञ्चाशदिति पञ्चाशदधिकानि पण्णरस य' पञ्चदश च 'एगूणवीस इभाए जोयणस्स' योजनस्य एकोनविंशतिभागान् 'अद्धभागं च' अर्द्धभागम् - एकस्य योजनैकोनविंशतितमभागस्यार्द्धं च 'आयामेणं' आयामेल- दैर्येण प्रज्ञप्ते, स्थापना यथा - ५३५०१ । अस्य व्याख्यानं चतुर्दशसूत्रगत वैतान्याधिकारे द्रष्टव्यम् । एतत्सूत्रस्य तत्सूत्रप्रायत्वात् । अथास्य जीवामाह'तस्स जीवा' इत्यादि, 'तस्स' तस्य - क्षुद्रहिमवतः 'जीवा' जीवा - धनुर्ज्या सेव जीवा धनुयवत्प्रदेशः 'उत्तरेणं' उत्तरे - उत्तरस्यां दिशि गता 'पाईण पंडिणायया' प्राचीन प्रतीचीनाssयता पूर्वपश्चिमदीर्घा, पुनः सा कीदृशी ? इत्यपेक्षायामाह - ' जाव' यावत् - यावत्पदेन 'पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा' इति ग्राह्यम् । एतच्छाया-'पौरस्त्यया कोटया पौरस्त्यं लवणसमुद्रं स्पृष्टा' एतद्विवरनं स्पष्टम्, 'पच्चथिमिलाए कोडीए' पाश्चात्यया कोटया 'पच्चत्थिमिल्लं लवणसमुदं पुट्ठा' पाश्चात्यं लवणसमुद्रं स्पृष्टा, 'चउन्चीसं' चतुर्विंशतिः - चतुर्विंशति संख्यानि 'जोयणसहस्साई' याजनसहस्राणि च पुनः 'णव य' नव-नवसंख्यानि 'बत्ती से जोयणसर' योजनशतानि द्वात्रिंशदिति द्वात्रिंशदधिकानि 'अद्धभागं' अर्द्धमागम् एकस्य यो जनैकोनविंशति भागस्याद्वै च 'किचिविसेसूणा' किञ्चिय पण्णासे जोयणसए पण्णरसय एगूणबी सहभाए जोयणस्स अद्वभागं च आयामेणं) इसकी पूर्व पश्चिम की दोनों भुजाएं लम्बाई में ५३५० योजन को हैं, तथा १ योजन के १९ भागो में १५३ भाग प्रमाण है इसका व्याख्यान वैतायाधिकार के सूत्र से जान लेना चाहिये (तस्त जीवा उत्तरे गं पाई पडोणायया जाव पच्चत्थिमिल्लाए कोडीए पच्चस्थिमल्लं लवणसमुदं पुष्ठा चउव्वीसं जोयणसहस्साई णवय वत्ती से जोषणसए अद्वभागं च किंचिविसरणा आयामेणं पण) इस क्षुद्र हिमवत्पर्वत की उत्तरदिशागत गोवा-धनुष की ज्या के जैसा प्रदेश- पूर्व से पश्चिम तक लम्बी है यावत् वह अपनी पूर्वदिग्गत कोटी से पूर्व लवण समुद्र को पश्चिमदिग्गतकोटि से पश्चिमलवणसमुद्र को छू रहा है पंच जोयणसहस्साई तिष्णिय पण्णासे जोयणसए पण्णरस य एगूणबीसभाए जोयणस्स अद्वभागं च आयामेणं' से पर्वतनी पूर्व पश्चिमनी भन्ने मुनयो 'माईमा ५३५० યેાજન જેટલી છે તેમજ એક યાજનના ૧૯ ભાગોમાં ૧૫ ભાગ પ્રમાણ છે. એ अगेनुं व्याभ्यान वैताढ्याधिहारना सूत्रमाथी लगी सेवु ले से. 'तस्स जीवा उत्तरेणं पोईण पडीणायया जात्र पच्चत्थिमिल्लाए कोडींए पच्चत्थिमिल्लं लवणसमुदं पुट्टा चउबीसं जोयणसहस्सा हूं णत्रय बत्तीसे जोयणसए अद्वभागं च किंचिविसेसूणा आयामेगं पण्णत्ता' मा क्षुद्र हिभवान् पर्वर्तनी उत्तर दिशागत वा धनुषनी प्रत्यया भेना प्रदेश પૂર્વથી પશ્ચિમ સુધી લાંબા છે, યાવત્ તે પોતાનાં પૂર્વ દિગ્દત ટિથી પૂર્વ લવણ www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 798