Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० १ क्षुल्लाहमवद्ववर्षधरपर्वतनिरूपणम् नाह-'गोयमा !' हे गौतम ! 'हेमवयम्स वासस्स दाहिणेणं' हैमवतस्य वर्षस्य क्षेत्रस्य दक्षिणे दक्षिणस्यां दिशि 'भरहस्स' भरतस्य तन्नामकस्य 'वासस्स उत्तरेणं' वर्षस्य उत्तरे उत्तरस्यां दिशि 'पुरथिमलवणसमुदस्स' पौरस्त्यलवणसमुद्रस्य पूर्वलवणसमुद्रस्य 'पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स' पाश्चात्ये पश्चिमदिशि, पाश्चात्यलागसमुद्रस्य-पश्चिमलवणसमुद्रस्य 'पुरथिमेणं' पौरस्त्ये-पूर्वस्यां दिशि 'एत्थ णं' अत्र इह खलु 'जंबुद्दीवे दीवे चुल्लहिमवंते णाम वासहरपव्वए पण्णत्ते' जम्बूद्वीपे द्वीपे क्षुद्रहिमवान नाम वर्षधरपर्वतः प्रज्ञप्तः, स च कीदृशः? इत्यपेक्षायामाह-'पाईण पडीणायए' प्राचीनप्रतीचीनाऽऽयतः प्राचीनप्रतीचीनयोः पूर्वपश्चिमयोः आयतः दीर्घः पुनः 'उदीणदाहिण विस्थिन्ने' उदीचीन दक्षिणविस्तीर्ण:-उदीचीन-दक्षिणयोः उत्तर दक्षिणयोः विस्तीर्णः विस्तारयुक्तः ‘दुहा' द्विधाः द्वाभ्यामनुपदं वक्ष्यमाणाभ्यां कोटिभ्यां 'लवणसमुदं पुढे.' लवणसमुद्रं स्पृष्टः आश्लिष्टः स्पृष्ट इत्यत्र कतरिक्त प्रत्ययः, एतदेव स्पष्टीकरोति 'पुरथिमिल्लाए' पौरस्त्यया पूर्वस्या 'कोडीए' कोटयाअग्रभागेन 'पुनथिमिल्लं' पौरस्त्यं पूर्व 'लवणसमुई पुढे' लवणसमुद्रं स्पृष्टः पच्चथिमिल्लाए' पाश्चात्यया पश्चिमया 'कोडीए' कोटया 'पच्चस्थिमिल्लं' पाश्चात्यं-पश्चिमं 'लवणसमुदं पुढे' द्वीप में क्षदहिमवान् नामका वर्षधर पर्वत कहां पर कहा गया है ? इसे वर्षधर इसलिये कहा गया है कि यह अपने पास में रहे हुए दो क्षेत्रों की सीमा को करता है इसके उत्तर में प्रभु कहते है-(गोयमा ! हेमवयस्स वासस्स दाहिणे णं भरहस्स वासस्स उत्तरेण पुरथिम लवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थणं जंबुद्दीवे दीवे चुल्लहिमवंते णामं वासहरपब्धए पण्णत्त) हे गौतम ! इस जम्बूद्वीप में स्थित क्षुद्रहिमवान् पर्वत भरत क्षेत्र की उत्तर दिशा में और हैमवत् क्षेत्र की दक्षिणादिशा में, तथा पूर्व दिग्वर्ती लवण समुद्र की पश्चिमदिशा में एवं पश्चिमदिग्वर्ती लवणसमुद्र की पूर्व दिशा में कहा गया है। (पाईणपडीणायए, उदीणदाहिणवित्थिपणे दुहा लवणसमुदं पुढे पुरत्थि. मिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुढे पच्चस्थिमिल्लाए कोडीए पच्चદ્વીપમાં શુદ્ર હિમવાન નામક વર્ષધર પર્વત ક્યાં આવેલ છે? એ પર્વતને વર્ષધર એટલા માટે કહેવામાં આવેલ છે કે એ પિતાની પાસેના બે ક્ષેત્રની સીમાનું નિર્ધારણ કરે છે. मेन पाममा अनु ४३ छे-'गोयमा ! हेमवयस्स वासस्स दाहिणेणं भरहस्स वासस्स उत्तरेणं पुरथिमलवणसमुदस्स पच्चस्थिमेणं पच्चस्थिमलवणसमुदस्स पुरस्थिमेणं एत्थणं जंबुद्दीवे दीवे चुल्लहिमवंते णामं वासहरपबए पण्णत्ते' हे गौतम ! मा भीम स्थित क्षुद्र હિંમવાન પર્વત ભરતક્ષેત્રની ઉત્તર દિશામાં અને હૈમવત ક્ષેત્રની દક્ષિણ દિશામાં તથા પૂર્વ દિગ્દર્તી લવણ સમુદ્રની પશ્ચિમ દિશામાં તેમજ પશ્ચિમ દિગ્વતી લવણસમુદ્રની પૂર્વ દિશામાં
मावेस छ. 'पाईणपडीणायए उदीण दाहिण वित्थिष्णे दुहा लवणसमुदं पुढे पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुहं पुढे पच्चस्थिमिल्लाए कोडीए पच्चस्थिमिल्लं लवणसमुदं पुढे'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org