Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 15 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 889
________________ ८॥ भगवतीस्त्रे योजनदेशावगाढः द्वापरयुग्मपदेशावगाहः कल्योजपदेशाचगादो वेति प्रश्नः । भगवानाह-'गोयमा' इत्यादि । गोयमा' हे गौतम ! 'सिय कडजुम्मपएसोगाढे जाय सिप कलि भोगपएसोगाढे' स्यात् कृतयुग्मपदेशावगाढो यावत् स्यात्रूदाचित् कल्योजपदेशावगाढः, अत्र यावत् पदेन स्यात् योजप्रदेशावगादा स्थान द्वापरयुग्मप्रदेशावगाढः, इत्यनयोः संग्रहो भवतीति । 'एवं जाब अणंतपए सिए' एवं चतुःपदेशिकस्कन्धवत् यावदनन्तपदेशिका, पञ्चपदेशिकस्कन्धा. दारभ्य दशमदेशिकस्कन्धः, संख्यातपदेशिकस्कन्धा, असंख्यातमदेशिकस्कन्धा. नन्तपदेशिकस्कन्धः स्यात् कृतयुग्मदेशावगाढः स्यात् व्योमप्रदेशावगादः स्यात् द्वापरयुग्मप्रदेशावगाहः स्यात् कल्योजपदेशावगाढः, 'परमाणुयोग्गलाणं भंते ! योजप्रदेशावगाढ होता है ? अथवा द्वापरयुग्मप्रदेशायगाढ होता है ! अथवा कल्योजप्रदेशावगाढ होता है ? इसके उत्तर में प्रभुश्री कहते हैं'गोयमा' हे गौतम ! जो पुद्गल चतुष्प्रदेशी स्कन्ध रूप होता है वह 'सिय कडजुम्मपएसोगाढे, जाव सिय कलिओगपएसोगाढे' कदाचित् कृतयुग्मप्रदेशावगाढ होता है, कदाचित् ज्योजप्रदेशावगाढ होता है, कदाचित् द्वापरयुग्मप्रदेशावगाढ होता है, कदाचित् कल्योजप्रदेशावगाढ होता है। 'एवं जाव अणंतपएमिए' इसी प्रकार पञ्चदेशिक स्कन्ध से लेकर दशप्रदेशिक स्कन्ध, संख्यातादेशिक स्कन्ध, असंख्यातप्रदेशिक स्कन्ध और अनन्तप्रदेशिक स्कन्ध कदाचित् कृतयुग्मप्रदेशावगाढ होता है, कदाचित् योजप्रदेशावगाढ होता है, कदाचित् द्वापर युग्मप्रदेशाच. गाढ होता है एवं कदाचित् कल्पोजप्रदेशावगाढ होता है । જે પુદ્ગલ ચાર પ્રદેશી કંધ રૂપ હોય છે. તે શું કૃતયુગ્મ પ્રદેશાવગાઢ હોય છે? અથવા જ પ્રદેશાવગાઢ હોય છે? અથવા દ્વાપરયુગ્મ પ્રદેશાવગાઢ હોય છે કે કયેજ પ્રદેશાવગાઢ હોય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે'गोयमा ! गौतम ने पुराने यार प्रदेश ॥ २४५ ३५ डाय छ, 'सिय कडजम्मपएसोगाढे जाव कलिओगपएसोगाढे' ।।२ कृतयुम्भप्रशावादडाय છે. કોઈવાર જ પ્રદેશાવગાઢ હોય છે કેાઈવાર દ્વાપરયુગ્યપ્રદેશાવગાઢ હોય છે. अन १२ ध्यान प्रशादाय छ, 'एव जाव अणंतपएसिए' से प्रभारी પાંચ પ્રદેશવાળા સ્કંધથી લઈને દશ પ્રદેશવાળો સ્કંધ સંખ્યાત પ્રદેશવાળો કંધ અસંખ્યાત પ્રદેશવાળે અંધ અને અનંત પ્રદેશવાળો ધ કોઈવાર કતયુમ પ્રદેશાવગાઢ હોય છે. કોઈવાર જ પ્રદેશાવગઢ હોય છે. કેઈવાર દ્વાપરયુગ્મ પ્રદેશાવગાઢ હોય છે, અને કેઈવાર કાજ પ્રદેશાવગાઢ હોય છે, શ્રી ભગવતી સૂત્ર : ૧૫

Loading...

Page Navigation
1 ... 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969