Book Title: Agam 03 Ang 03 Sthanang Sutra Thanam Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 380
________________ नवमं ठाणं रयणप्पभाए पुढवीए सीमंतए णरए चउरासीतिवाससहस्सद्वितीयंसि' रियसि णेरइयत्ताए उववज्जिहिति । से गंणं तत्थ णेरइए भविस्सति — काले कालोभासे गंभीरलोमहरिसे भीमे उत्तासणए परमकिण्हे वण्णेणं । सेणं तत्थ वेयणं वेदिहिती उज्जलं' 'तिउलं" पगाढं कडुयं कक्कसं चंडं दुक्खं दुग्गं दिव्वं दुरहियासं । सेणं ततो णरयाओं उब्वट्टेत्ता आगमेसाए उस्सप्पिणीए इहेव जंबुद्दीवे दीवे भर वासे वेयड्ढगिरिपायमूले पुंडेसु जणवएस सतदुवारे नगरे संमुइस्स कुलकरस्स भद्दा भारियाए कुच्छिसि पुमत्ताए पच्चायाहिति । तणं सा भद्दा भारिया णवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्टमाण य राइदियाणं वोतिक्कंताणं सुकुमालपाणिपायं अहीण पडिपुण्ण पंचिदिय- सरीरं लक्खण-वंजण'- गुणोववेयं माणुम्माण - प्पमाण- पडिपुण्ण-सुजाय सब्बंग सुंदरंग ससिसोमाकारं कंतं पियदंसणं सुरूवं दारगं पयाहिती। जं रर्याणि च णं से दारए पयाहिती, तं रर्याणि च णं सतदुवारे नगरे सम्भंत रबाहिरए भारग्गसो कुंभग्गसोय पउमवासे य रयणवासे य वासे वासिहिति । Jain Education International तए णं तस्स दारयस्स अम्मापियरो एक्कारसमे दिवसे वोइक्कते' 'णिवत्ते असुइजायकम्मकरणे संपत्ते बारसाहे" अयमेयारूवं गोण्णं गुणणिष्फणं णामधिज्जं काहिति जम्हा णं अम्हमिमंसि दारगंसि जातंसि समाणंसि सयदुवारे गरे सभितरवाहिरए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे बुट्टे, तं होउ णमम्ह मिमस्स दारगस्स णामधिज्जं महापउमे महापउने । तए णं तस्स दारगस्स अम्मापियरो णामधिज्जं काहिति महापउमेत्ति । तए णं महापउमं दारगं अम्मापितरो सातिरेगं अट्ठवासजातगं जाणित्ता महतामहता रायाभिसेएणं अभिसिंचिहिति । से णं तत्थ राया भविस्सति महताहिमवंत-महंत मलय-मंदर-महिंदसारे रायवण्णओ जाव" रज्जं पसासेमाणे विहरिस्सति । १. ° स्थितिषु (वृ ) । २. निरयंसि णेरइएस (क, ग ) ; नरकेषु (वृ ) 1 ३. सं० पा० - कालोभासे जाव परमकिण्हे । ४. स० पा० – उज्जलं जाव दुरहियासं । ५. विउलं (वृपा) । ६. णरतात ( क, ख, ग ) 1 ७. ० पातं (क, ख, ग ) 1 ८. सं० पा०-- वंजण जाव सुरूवं । ६. सं० पा०-- बीइक्कते जाव बारसाहे । Q ७८७ १०. बारसाहे दिवसे ( क, ख, ग ); बारसाहदिवसेत्ति द्वादशानां पूरणो द्वादशः स एवाख्या यस्य स द्वादशाख्यः स चासौ दिवसश्चेति विग्रहः, अथवा द्वादशं च तदहश्च द्वादशाहस्तन्नामको दिवसो द्वादशाहदिवस इति (वृ); द्रष्टव्यं औपपातिक सूत्र १४४ 'बारसाहे' पाठस्य पादटिप्पणम् । ११. ओ० सू० १४ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472