Book Title: Agam 03 Ang 03 Sthanang Sutra Thanam Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati
View full book text
________________
૪૨
स्नानाङ्ग (ह|६२) :
तस्स णं भगवंतस्स' साइरेगाई दुवालसवासाइं निच्वं वोसटुकाए चियत्तदेहे जे केइ उवसग्गा उपज्जिहति तं दिव्वा वा माणुसा वा तिरिक्खजोगिया वा, ते सव्वे सम्मं सहिस्सइ खमिस्सर तितिविates अहियासिस्सइ ।
तणं से भगवं अणगारे भविस्सर इरियासमिए भासासमिए, एसणासमिए, आयाणभंडमत्तनिवखेवणासमिए, उच्चारपासवणखेल जल्लसिंधाणपारिट्ठावणियासमिए, मणगुते, वयगुत्ते, कायगुते, गुत्ते, गुतिदिए गुत्तवं भयारी अममे अकिंचणे छिन्नगंथे [वृ० पा० किन्नगंथे] निरुपले वे कंसपाईव मुक्कतोए जहा भावणाए जाव सुहुयहुयासणे तिव तेयसा जलंते ।
कंसे संखे जीवे, गगणे वाते य सारए सलिले । पुक्खरपत्ते कुम्मे विहगे खग्गे य भारंडे ॥१॥ कुंजर वसहे सीहे, नगराया चैव सागरम खोहे | चंदे सूरे कणगे,
वसुंधरा चैव सुहुयहुए ॥२॥
नत्थि णं तस्स भगवंतस्स कत्थइ पडिबधे भविस्सइ, सेय परिवधे चउब्विहे पन्नत्ते, तंजहाअंडएइ वा पोयएइ वा उग्गहेइ वा पग्गहिएइ वा, जं णं जं णं दिसं इच्छड़ तं णं तं गं दिसं अपडिवद्धे सुचिभूए हुए अणुप्पगंथे संजमेण अप्पाणं भावेभाणे विहरिस्सइ, तस्स णं भगवंतस्स अणुत्तरेणं नाणेण अणुत्तरेण दंसणेणं अणुत्तरेण चरितेणं एवं आलएणं विहारेणं अज्जवेणं मद्दद्वेणं लाघवेणं स्वतिए मुत्तीए गुत्तीए सच्च- संजम-तव-गुण-सुचरिय-सोय- विय-[चिय ?] - फल- परिनिव्वाणमग्गेणं अप्पा भावेमाणसागंतरियाए बट्टमाणस्स अनंते अणुतरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरणाणदंसणे समुप्पज्जिहिति ।
तणं से भगवं अरहे जिणे भविस्सति, केवली सव्वण्णसव्वदरिसी सदेवमणुआसुरस्स लोगस्स परियागं जाणइ पासइ सव्वलोए सव्व जीवाणं आगई गतिं ठियं चयणं उववाय तक्क मणोमासि भुतं कडं परिसेवियं आवीकम्मं रहोकम्मं अरहा अरहस्त भागी तं तं कालं मणसवयसकाइए जोगे वट्टमाणाणं सव्वलोहे सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरिस्सर ।
तए णं से भगवं तेणं अणुत्तरेणं केवलवरनाणदंसणेणं सदेवमणुआसुरं लोगं अभिसमिच्चा समणाणं निग्गयाण सणेरइए जाव पंचमहव्वयाई सभावणाई छजीवनिकाया धम्मं देमेमाणे विहरिस्सति ।
कल्पसूत्र :
तए णं समणे भगवं महावीरे अणगारे जाए इरियासभिए, भासासमिए, एसणासमिए, आयाणभंडमत्त निक्खेवणासमिए, उच्चारपासवण खेल सिंघाणजल्लपारि ठावणियासमिए, मणसमिए, वइसमिए, कायसमिए, मणगुत्तं वयगुत्ते, कायगुत्ते, गुते, गुत्तिदिए, गुत्तबंभयारी, अकोहे, अमाणे, अमाए, अलोभे, संते, पसंते, उवसंते परिनिब्बुडे, अणासवे, अममे, अकिंचणे, छिन्नगंथे निरुवलेवे, कंस पाई इव मुक्कतोये १, संखो इव निरंजणे २, जीवो इव अप्पडियगई ३, गगणं पिव निरालंबणे ४,
१. अस्य स्थाने 'से णं भगवं' युज्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1d1cfc45be3756a80eef10f3070c35be9d96ad11faa92012ae77aeb2d0bc3bd9.jpg)
Page Navigation
1 ... 466 467 468 469 470 471 472