Book Title: Agam 03 Ang 03 Sthanang Sutra Thanam Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

Previous | Next

Page 469
________________ वायुरिव अप्पडिबद्धे ५, सारयसलिलं व सुद्धहियए ६, पुक्खरपत्तं व निरुवलेवे ७, कुम्मो इव गुक्ति दिए ८, खग्गि विसाणं व एगजाए ६, विहग इव विप्पमुक्के १०, भारुडपक्खी इव अप्पमत्ते ११, कुंजरो इव सोंडीरे १२, वसभो इव जायथामे १३, सीहो इव दुद्धरिसे १४, मंदरो इव अप्पकंपे १५, सागरो इव गभीरे १६, चंदो इव सोमलेसे १७, सूरो इव दित्तनेए १८, जच्चकणगं व जायस्वे १६, वसुंधरा इव सब्वभासविसहे २०, सुहुयहुयासणी इव तेयसा जलंते २१ । एतेसि पदाणं इमातो दुन्नि संघयणगाहाओ कंसे संखे जीवे, गगणे वायू य सरयसलिले य । पुक्खरपत्ते कुम्मे, विहगे खग्गे य भारडे ॥१॥ कंजरे बसभे सीहे, णगराया चेव सागरमखोभे ।। चंदे सूरे कणगे, वसुंधरा चेव हूयवहे ॥२॥ नत्थि णं तरस भगवंतस्स कत्थइ पडिबंधो भवति । से य पडिबंधे चउविहे पण्णत्ते, तं जहा-दव्वओ खेत्तओ कालो भावओ। दवओ णं सचित्ताचित्तमीसिएसु दन्वेसु । खेत्तओ ण गामे वा नगरे वा अरणे वा खित्ते वा खले वा घरे वा अंगणे वा णहे वा । कालओ णं समए वा आवलियाए वा आणापाणुए वा थोवे वा खणे वा लवे वा मुहत्ते वा अहोरते वा पक्खे वा मासे वा उवा अयणे वा संवच्छरे वा अन्नयरे वा दीहकालसंजोगे वा । भावओ णं कोहे वा माणे वा मायारा वा लोभे या भये वा हासे वा पेज्जे वा दोसे वा कलहे वा अन्भक्खाणे वा पेसन्ने वा परपरिवाए वा अरतिरती वा मायामोसे वा मिच्छादसणसल्ले वा। तस्स गं भगवंतस्स नो एवं भव। से णं भगवं वामावासवज्जं अट्ट गिम्हहेमंतिए मासे गामे एगराईए वाचीचंदणसमाणकप्पे समतिणमणिलेढुकचणे समदुवखसुहे इहलोगपरलोगअपडिवद्ध जीवियमरणे रिवकखे संसारपागामी कम्पसंगनिग्घायणट्टाए अब्भुट्टिए एवं च णं विपरइ । तस्स णं भगवंतस्स अणु त्तरेणं नाणेणं अणुत्तरेणं दसणेणं अणुत्तरेण चरित्तेरेणं अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं अणुतरेणं वोरिएणं अणुत्तरेणं अज्जवेणं अणुत्तरेण महवेणं अणत्तरेणं लाघवेणं अणुत्तराए खंतीए अणु त्तराए मुत्तीए अणुत्तराए गुत्तीए अणुत्तराए तुवीए अणत्तरेणं सच्चसंजमतवसुचिरियसोवचक्ष्यफलपरिनिव्वाण मग्गेणं अप्पाणं भावेमाणरस दुवालस संवच्छराई विइक्कताइ। तेरसमस संवच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं दोच्चे मासे चउत्थे पवखे वसाहमुद्धे तस्स णं वइसाहसुद्धस्स दसमीए पक्खेणं पाईणगामिणीए छायाए पोरिसीए अभिभिवटाए पमाणपत्ताए सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं जंभियगामस्स नगरस्स बहिया उजवालियाए नईए तीरे वियावत्तस्म चेईयस्स अदूरसामंते सामागस्स गाहावइस्स कट्रकरणसि सालपायवस्स अहे गोदोहियाए उक्कुडुयनिसिज्जाए आयावणाए आयावेमाणस्स छद्रेणं भत्तेणं अपाणएणं हत्युत्तराहि नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवल वरनाणदसणे समुन्पने । । तए णं से भगवं अरहा जाए जिणे केवली सम्वन्नू सव्वदरिसी सदेवमणयासुररस लोगस्स परियायं जाणइ पासइ, सव्यलोए सव्वजीवाणं आगई गई लिइ चवणं उववायं तवक मणो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 467 468 469 470 471 472