Book Title: Agam 03 Ang 03 Sthanang Sutra Thanam Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 467
________________ ४८ स्थानाङ्ग महापद्मप्रकरणे एव स्वीकृतपाठेपि 'जहा भावणाते' इति समर्पणमस्ति । तस्यापि सम्बन्धश्चयॆनुसारिपाठेन विद्यते । आलोच्यमानपाठः किञ्चिद् भेदेनानेकेषु आगमेषु लभ्यते । तस्य तुलनात्मकमध्ययनमत्र प्रस्तूयते । आचाराङ्गचूर्णी पूर्णः पाठो विवृतो नास्ति । स. स्थानाङ्गस्य, कल्पसूत्रस्य, जम्बूद्वीपप्रज्ञप्तेः, आचाराङ्गचूर्णेश्च सम्बन्ध-समीक्षा-पूर्वक संयोजित: । स च इत्थं सम्भाव्यते--- संयोजित पाठः तए णं से भगवं अणगारे जाए इरियासमिए भासासमिए जाव गुत्तबंभयारी अममे अकिंचणे छिन्नसोते निरुपलेवे कंसपाईव मुक्कतोए संखो इव निरंगणे जीवो विव अप्पडिहयगई जच्चकणगं पिव जायरूवे आदरिसफलगे इव पागडभावे कुमो इव गुत्तिदिए पुखरपत्तं य निरुवले वे गमणमिव निरालंबणे अणिलो इव निरालए चंदो इव सोमलेसे सूरो इव दित्ततेए सागरो इव गंभीरे विहग इव सव्वओ विप्पमुक्के मंदरो इव अप्पकंपे सारयसलिलं व सुद्धहियए खग्गविसाणं व एगजाए भार डपक्खी व अप्पमत्ते कुंजरो इव सोंडीरे वसभे इव जायत्थामे सीहो इव दुद्ध रिसे वसुंधरा इव सव्वभासविसहे सुहुयहुयासणे इव तेयसा जसंते। [कंसे संखे जीवे, गगणे वाते य सारए सलिले । पुक्खरपत्ते कूम्मे, विहगे खग्गे य भारंडे ॥शा कंजर वसहे सीहे, नगराया चेव सागरमखोहे । चंदे सूरे कणगे, वसुंधरा चेव सुहुयहुए ॥२॥] नस्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे भवइ । से य पडिबंधे चउविहे पण्णत्ते, तंजहा--- अंडरा वा पोयएइ वा उग्गहेइ वा पग्गहिएइ वा, जं णं जंणं दिसं इच्छइ तं तं गं दिसं अपडिबद्धे सूचिभूए लहुभूए अणप्पगथे संजमेणं अप्पाणं भावेमाणे विहरई। तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुतरेणं दसणेणं अणुतरेणं चरित्तेणं एवं आलएणं विहारेणं अज्जवेणं महदेणं लाघवेणं खंतीए मुत्तीए सक्च-संजम-तव-गुण-सुचरिय-सोवचिय-फलपरिनिव्वाणमग्गेणं अप्पाणं भावमाणस्स झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदसणे समुप्पन्ने । तर णं से भगवं अरहे जिणे जाए केवली सन्दन्न सव्वदरिसी सनेरइयतिरियनरामरस्स लोगस्स पज्जेव जाणइ पास इ, तं जहा-आगति गति ठिति चयणं उववायं तक्कं मणोमाणसियं भूत्तं कर्ड परिसेवियं आवीकम्म रहोकम्मं अरहा अरहस्स भागी, तं तं कालं मणसवयसकाएहि जोगेहि बदमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे अजीवाण य जाणमाणे पासमाणे विहरह। तए णं से भगवं तेणं अणुत्तरेणं केवलवरनाणदंसणेणं सदेवमणुयासुरं लोग अभिसमिच्चा समणाणं निग्गंथाणं पंचमहन्वयाई सभावणाई छजीवनिकाए धम्म अक्खाइ देसमाणे बिहरइ], तंज हा--पुढविकाए आउकाए तेउकाए वाउकाए वणस्सइकाए तसकाए। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472