Book Title: Agam 03 Ang 03 Sthanang Sutra Thanam Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

Previous | Next

Page 465
________________ थेराणं सुट्टियसुपडिबुद्धाणं कोडियकाकंदाणं वग्धावच्चसगोत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिन्नाया होत्या तं जहा-थेरे अज्जइंददिन्ने थेरे पियगथे थेरे विज्जाहरगोवाले कासवगोत्ते णं थेरे इसिदते थेरे अरहदत्ते। थेरेहिंतो गं पियगंथेहितो एत्थ ण मज्झिमा माहा निग्गया । थेरेहितो णं विजाहरगोवाहितो तत्थ ण विज्जाहरी साहा निम्मया ॥२६७।। थेरस्त णं अज्जइंददिन्नस्स कासवगोत्तस्स अज्जदिन्ने थेरे अंतेवासी गोयमसगोत्ते थेरस्स णं अज्जदिन्नस्स गोयमसगोत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया वि होत्या, तं०-थेरे अज्जसंतिमेणिर माढरसगोते थेरे अज्जसीहगिरी जाइस्सरे कोसियगोते । थेरेहितो ए अज्जसतिसेणिएहितो णं माढरसगोत्तेहितो एत्थ ण उच्चानागरी साहा निग्गया ॥२१८।। थेरस्स ण अज्ससंतिसेणियस्स माढरसगोत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिन्नाया होत्या, तं० ---थेरे अज्जसे णिए थेरे अज्जतावसे थेरे अज्जकुबेरे येरे अज्जकुबेरे थेरे अज्जइसिपालिते । थेरेहिनो णं अज्जसेणितेहिंतो एत्थ णं अज्जोणिया साहा निग्गया। थेरेहितो णं अज्जतावसे हिनो एत्य णं अज्जतावासी साहा निग्गया। थेरेहितो णं अज्ज कुबेरेहितो एत्थ णं अज्ज कुवेरा साहा निग्गया । थेरेहितो णं अज्जइसिपालेहितो एत्थ णं अज्जइसिपालिया साहा निग्गया ॥२१॥ थेरस्स णं अज्जसीहगिरिस्स जातीसरस्स कोसियगोत्तस्स इमे चत्तारि थेरा अतेवासी अहावच्चा अभिण्णाया होत्था, तं० ----थेरे धणगिरी थेरे अज्जवइरे थेरे अज्जसमिए थेरे अरहदिन्ने । थेरेहितोपं अज्जसमिएहितो एत्थ णं बंभदेवीया साहा निग्गया। थेरेहितो णं अज्जवहरेहितो गोयमसगोत्तेहितो एत्थ णं अज्जव इरा साहा निग्गया ॥२२॥ थेरस्स अज्जवइरस्स गोत्तमसगोत्तमस्स इमे तिन्नि थेरा अंतेवासी अहाबच्चा अभिन्नाया होत्था, तं० ----थेरे अज्जवइरसेणिए थेरे अज्जपउमे थेरे अज्जरहे । थेरेहितो णं अज्जवइरसेणिहितो एत्थ णं अज्जनाइली साहा निग्गया । थेरेहितो णं अज्जपउमेहितो एत्थ णं अज्जपउमा साहा निग्गया। थेरेहिंतो णं अज्जरहेहितो एत्य णं अज्जजयंती साहा निम्मया ॥२२१।। थेरस्म णं अज्जरहरा बच्छसगोत्तस्स अज्जपूसगिरी थेरे अंतेवासी कोसियगोत्ते । थेररस णं अज्जयूस गिरिरस कोसियगोत्तस्स अज्जफरगुमित्ते थेरे अंतेवासी गायमसगुत्ते ।।२२२॥ वंदामि फरगुमित्तं च गोयपं धणगिरि च वासिटुं । कोच्छि सिवभूइ पि य कोसिय दोज्जितकंटे य॥१॥ त वंदिऊण सिरसा चित्तं वदामि कासवं गोत्त । णक्खं कासवगोत्तं रक्खं पि य कासवं वदे ।।२।। वंदामि अज्जनागं च गोयम जेहिलं च वासिदें। विण्ठं माढरगोतं कालगवि गोयमं वंदे ॥३॥ गोयमगोत्तभारं सप्पलयं तह य भयं वंदे। थेरं च संघवालियकासवगोत्तं पणिक्यामि ॥४॥ वंदामि अज्ज हत्थिं च कासवं खंतिसागरं धीरं । गिम्हाण' पढममासे कालगयं चेतसुद्धस्स ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472