Book Title: Agam 03 Ang 03 Sthanang Sutra Thanam Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 384
________________ पवमं ठाणं ७६१ से जहाणामए अज्जो ! मए समणाणं णिग्गंथाणं चत्तारि कसाया पण्णत्ता, तं जहा -- कोहकसाए, माणकसाए, मायाकसाए, लोभकसाए । एवामेव महापरमेवि अरहा समणाणं णिग्गंथाणं चत्तारि कसाए पण्णवेहिति, तं जहाकोहकसायं, माणकसायं, मायाकसायं, लोभकसायं । से जहाणामए अज्जो ! मए समणाणं णिग्गंथाणं पंच कामगुणा पण्णत्ता, जहा - सद्दे, रूवे, गंधे, रसे, फासे । एवामेव महापउमेवि अरहा समणाणं frier पंच कामगुणे पण्णवेहिति, तं जहा - सद्दं, रूवं, गंध, रसं, फासं । से जहाणामए अज्जो ! मए समणाणं णिग्गंथाणं छज्जीवणिकाया पण्णत्ता, तं जहा - - पुढविकाइया, आउकाइया, तेउकाइया, वाउकाइया, वणस्सइकाइया, तसकाइया । एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं छज्जीवणिकाए पण्णवेहिति, तं जहा – पुढविकाइए, आउकाइए, तेउकाइए, वाउकाइए, वणस्सइकाइए°, तसकाइए । से जहाणामए' 'अज्जो ! मए समणाणं णिग्गंथाणं सत्त भट्ठाणा पण्णत्ता, तं जहा – 'इहलोगभए, परलोगभए, आदाणभए, अकमहाभए, वेयणभए, मरणभए, असिलोगभए । एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं सत्त भयद्वाणे पण्णवेहिति, तं जहा - इहलोगभयं परलोगभयं आदाणभयं अकमहाभयं वेयणभयं मरणभयं असिलोगभयं । एवं अट्ठ मयट्ठाणे, णव बंभचेरगुत्तीओ, दसविधे समणधम्मे, एवं जाव' तेत्तीसमासातणाउत्ति । से जहाणामए अज्जो ! मए समणाणं णिग्गंथाणं णग्गभावे' मुंडभावे अण्हाणए अदंतवणए अच्छत्तए अणुवाहणए भूमिसेज्जा फलगसेज्जा कटुसेज्जा केसलोए बंभचेरवासे परघरपवेसे लद्धावलद्धवित्तीओ पण्णत्ताओ । एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं जग्गभाव' मुंडभावं अण्हाणयं अदंतवणयं अच्छत्तयं अणुवाहणयं भूमिसेज्जं फलगसेज्जं कटुसेज्जं केसलोय बंभचेरवासं परघर - पवेसं लद्धावलद्धवित्ती' पण्णवेहिति । से जहाणामए अज्जो ! मए समणाणं णिग्गंथाणं आधाकम्मिएति वा उद्देसि - एति वा मीसज्जाएति वा अज्भोयरएति वा पूतिए कीते पामिच्चे अच्छेज्जे १. सं० पा०--एवमेतेणमभिलावेणं एवामेव ५. आवस्सय ४ । ६. निम्गभावे ( ख ) 1 Jain Education International जाव तसकाइया | २. सं० पा० - से जहाणामते । ३. सं० पा०-- सत्त भवद्वाणा पं० तंο...... ४. सं० पा० - पण्णवे हिति। .... ० ० ७. लद्धावलद्धवित्ती जाव (क, ग) । ८. सं० पा० - णम्गभावं जाव लद्धावलद्धवित्ती । १. लद्भावलद्धवित्ती जाव ( क ) | For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472