Book Title: Agam 03 Ang 03 Sthanang Sutra Thanam Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

Previous | Next

Page 404
________________ दसमं ठाणं ११ ३. जण्णं समणे भगवं महावीरे एगं च णं महं चित्तविचित्तपक्खगं' 'पुसकोइल सुविणे पासित्ता णं° पडिबुद्धे, तण्णं समणे भगवं महावीरे ससमय-परसमयियं चित्तविचित्तं दुवालसंगं गणिपिडगं आघवेति पण्णवेति परूवेति दंसेति णिदंसेति उवदंसेति, तं जहा-आयारं', 'सूयगडं, ठाणं, समवायं, विवा [आ ? हपण्णत्ति, णायधम्मकहाओ, उवासगदसाओ, अंतगडदसाओ, अणुत्तरोववाइयदसाओ, पण्हावागरणाई, विवागसुयं ° दिट्ठिवायं ।। ४. जणं समणे भर भगवं महावीर एगं च णं महं दामदुगं सब्वरयणा' 'मयं समिणे पासित्ता णं° पडिबुद्धे, तणं समणे भगवं महावीरे दुविहं धम्म पण्णवेति, तं जहा–अगारधम्म च, अणगारधम्म च । ५. जण्णं समणे भगवं महाबोरे एगं च ण महं सेत गोवरगं सुमिणे पासित्ता णं पडिबुद्धे, तण्णं समणस्स भगवओ महावीरस्स चाउव्वण्णाइण्णे संघ, तं जहा-समणा, समणीओ, सावगा, सावियाओ। ६. जण्णं समणे भगवं महावोरे एगं च णं महं पउमसरं 'सव्वओ समंता कुसमित सुमिणे पासित्ता ण° पडिबुद्धे, तण्णं समणे भगवं महावीरे चउविहे देवे पण्णवेति, तं जहा--भवणवासी, वाणमतरे, जोइसिए, बेमाणिए। ७. जण्णं समणे भगव महावीरे एग च णं महं सागरं उम्मी-वोची - सहस्सकलित भयाहि तिणं सुमिणे पासित्ता ण° पडिबुद्धे, तं ण समणेणं भगवता महावीरेणं अणादिए" अणवदग्गे दीहमद्धे चाउरते संसारकंतारे तिण्णे । ..जण्णं समणे भगवं महावीरे एगं च णं महं दिणयरं 'तेयसा जलंतं समिणे पासित्ता गं° पडिबुद्ध, तण्णं समणस्स भगवओ महावीरस्स अणते अणत्तरे' •णिव्वाधाए णिरावरणे कसिणे पडिपुण्णे केवलवरणाणदसणे • समुप्पण्ण। १. जण्णं समणे भगवं महावीरे एगं च णं महं हरि-वेरुलिय" 'वण्णाभेणं णियएणमंतेणं माणुसुत्तरं पव्वतं सव्वतो समंता आवेढियं परिवेढियं सुमिणे पासित्ता पं. पडिबुद्धे, तण्णं समणस्स भगवतो महावीरस्स सदेवमणुयासुर लागे उराला कित्ति-वण्ण-सह-सिलोगा परिगुव्वंति"..-इति खलु समणे भगव महावीरे, इति खलु समणे भगवं महावीरे। १. सं० पा०-चित्तविचित्तपक्खगं जाव पडिबुद्धे। ८. सं० पा०-दिणयरं जाव पडिबुद्धे । २. सं० पा०-~-आयारं जाव दिद्रिवायं । ६. सं० पा०-अणुत्तरे जाव समुप्पण्णे । ३. सं० पा०---सव्वरयणा जाव पडिबुद्धे । १०. नं० पा०-हरिवेरुलित जाव परिबुद्धे। ४. सं० पा०-सुमिणे जाव पडिबुद्धे । ११. परिभमंति(वृपा);परिभमंति(भ० १६१६१); ५. सं० पा०--पउमसरं जाव पडिबुद्धे । 'परिगुव्वंति' परिगुप्यन्ति व्याकुलीभवन्ति ६. सं० पा०-उम्मोवीची जाव पडिबुद्धे । सतत भ्रमन्तीत्यर्थः, अथवा परिगूयन्ते७. अणातीते (क, ख, ग) 1 गृङधातोः शब्दार्थत्वात् संशब्द्यते (व)1 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472