Book Title: Agam 03 Ang 03 Sthanang Sutra Thanam Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati
View full book text
________________
४२
अत्र दोषशब्द: अध्याहर्तव्यः । वस्तुतः उक्तपाठः व्याख्यागतः प्रतीयते । 'संथरेज्जा' इति पाठस्यानन्तरं 'तम्हा से संजए' इत्यादि पाठः स्यात्तदानीमपि स खण्डितो न प्रतिभाति । वृत्तिकृता उक्तपाठस्य या व्याख्या कृता, तथापि पूर्वानुमानस्य पुष्टिर्जायते । वृत्तिकारस्य सम्मुखे 'विलुंग्यामो' पाठ आसीत् स केषुचिदेव आदर्शेषु उपलभ्यते नतु सर्वेषु ।
कप्पस [ इण्णगसमवाय सू० २१५, पृ० ९४१ ]
अत्र 'कप्पस्स' इति पाठस्याशयो वृत्तिकृता कल्पभाष्यत्वेन सूचितः, वाचनान्तरे च पर्युषणा कल्पत्वेन सूचितः, यथा -- ' कप्पस्स समोसरणं नेयन्त्र' ति इहावसरे कल्पभाष्यक्रमेण समवसरण काव्येया, सा चावश्यकोक्काया न व्यतिरिच्यते, वाचनान्तरे तु पर्युषणाकल्पोक्तक्रमेणेत्यभिहितम् (वृत्ति, पत्र १४४ ) ।
पर्युषणाकल्पे समवसरणवक्तव्यता इत्थमस्ति-- तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स नव गणा एक्कारस गणहरा होत्था ॥ २०१ ||
सेकेणट्ठे भंते ! एवं दुच्चइ - - समणस्स भगवओ महावीरस्स नव गणा एक्कारस गणहरा होत्या ? समणस्स भगवओ महावीरस्स जेट्ठे इंदभूई अणगारे गोयमे गोतेणं पंच समणसयाइ वाइ, मज्झिमे अणगारे अग्गिभूई नामेण गोयमे गोतेणं पंच समणसयाइ वाएइ, कणीयसे अणगारे वाभूई नामें गोयमे गोत्तेणं पंच समणसयाइ वाएइ, येरे अज्जवियत्ते भारदाये गोतेणं पंच समणसयाइ वाएइ, थेरे अज्जसुहम्मे अग्गिवेसायणे गोते पंच समणस्याइ वाएइ, थेरे मंडियपुत्ते वासिट्ठे गोते अधुलाई समणसयाई वाएइ, थेरे मोरियपुत्ते कासवगतेणं अधुट्ठाइ समणसयाई वाएइ, थेरे अकंपिए गोयमे गोत्तेणं थेरे अयनभाया हारियायणे गोते ते दुन्निव थेरा तिन्नि तिन्नि समणसयाई वाइति, थेरे मेयज्जे थेरे य प्पभासे एए दोन्नि वि थेरा कोडिन्ना गोते तिन्नि तिन्ति समणसयाई वाएंति, से एतेणं अट्ठेणं अज्जो ! एवं वुच्चइ -- समणस्स भगवओ महावीरस्स नव गणा एक्कारस गणहरा होत्या ॥ २०२॥
सव्वे एए समणस्स भगवओ महावीरस्स एक्का रस वि गणहरा दुवाल संगिणो चोद्दसपुब्विणो मतगणपिडगधरा रायगिहे नगरे मासिएणं भत्तिएणं पाणणं कालगया जाव सव्वदुक्खप्पहीणा । थेरे इंदभूई थेरे अज्जसुहम्मे सिद्धि गए महावीरे पच्छा दोन्नि वि परिनिब्बुया || २०३ ||
जे इमे अज्जत्ताते समणा निग्गंथा विहरंति एए णं सव्वे अज्जसुहम्मस्स अणगारस्स आवञ्चिज्जा, अवसेसा गणहरा निरवच्चा वोच्छिन्ना || २०४ || कल्पसूत्र, पृ० ६०, ६१
प्रस्तुताङ्गस्य उपसंहारसूत्रे ऋषि-यति-मुनि वंशानां वर्णनस्योल्लेखोस्ति । वृत्ति कृतास्य संबन्धः पर्युषणाकल्पगतसमवसरणप्रकरणेन सहयोजितः, यथा - गणधरव्यतिरिक्ताः शेषा निशिष्या ऋषयस्तद्वंशप्रतिपादकत्वादृषिवंश इति च तत्प्रतिपादनं चात्र पर्युषणाकल्पस्य ऋषिवंशपर्यवसानस्य समवसरणप्रक्रमेण भणितत्त्वादत एव यतिवंशो मुनिवंशश्चैतदुच्यते, यतिमुनिशब्दयोः ऋषिपर्यायत्वात् । वृत्ति, पत्र १४७, १४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/49d5bd75c3fd598e65a9629abec252ed5806e6333be9ef72b1253ea1b701e056.jpg)
Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472