Book Title: Agam 03 Ang 03 Sthanang Sutra Thanam Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati
View full book text
________________
८१८
संगहणी-गाहा
मतंगया' य भिंगा, तुडितंगा दीव जोति चित्तंगा' | चित्तरसा मणिगंगा, गेहागारा
अणियणा य ॥ १॥
कुलगर-पदं
१४३. जंबूद्दीवे दीवे भारहे वासे तीताए उस्सप्पिणीए दस कुलगरा हुत्था, तं जहा-
संगही गाहा
सयंजले सयाऊ य, अगंतसेणे य अजितसेणें य । कक्कसेणे' भीमसेणे, महाभीमसेणे य सत्तमे ॥१॥ दढ रहे दस रहे, सय रहे ॥
१४४. जंबुद्दीवे दीवे भारहे वासे आगमीसाए' उस्सप्पिणीए दस कुलगरा भविस्संति, तं जहा - सीमंकरे, सीमंधरे, खेमंकरे, खेमंधरे, विमलवाहणे, संमुती, पडिसुते, दढघणू, दसघणू, सतधणू' ॥
१. मत्तंगता ( क ग ) ; द्रष्टव्यम् - ७१६५ पादटिप्पणम् !
२. सिंगा ( क ) ।
३. चितंगा ( ख ) ।
४. सयज्जले ( क ग ) |
५. अतितसेणे (क, ग ); स्थानाङ्गस्य मुद्रितप्रती ( आगमोदयसमिति पत्र ५१८ सूत्रांक ७३७) चतुर्थकुलकरस्य नाम 'अमित सेणे' विद्यते । किन्तु पाठशोधनप्रयुक्तयोः 'क' 'ग' प्रत्योः 'ख' प्रतौ च क्रमश; 'अतितसेणे' 'अजितसेणे' पाठो विद्यते । समवायाङ्ग (श्रेष्ठि माणेकलाल चुन्नीलाल श्रेष्ठि कान्तिलाल चुन्नीलाल द्वारा प्रकाशित पत्र १३ सूत्रांक १५७ ) तृतीयकुलकरस्य नाम 'अजितसेणे' विद्यते । पाठशोधनप्रयुक्तयोः 'क' 'ख' प्रत्योरपि एष एव पाठोस्ति । स्थानाङ्गस्य मुद्रितप्रतौ पञ्चमकुलकरस्य नाम 'तक्कसेणे' विद्यते । 'क' 'ग' प्रत्योरपि एष एव पाठो लभ्यते । समवायाङ्गस्य
Jain Education International
मुद्रितप्रती 'कज्जसेणे' तथा हस्तलिखिता दर्शेषु 'कक्कसेणे' पाठोस्ति । प्रतीयते स्थानाङ्ग समवायाङ्ग' 'च' 'अजियसेणे' 'कक्कसेणे' पाठ आसीत् किन्तु लिपिदोषेण पाठविपर्ययो जातः ।
६. तक्कसेणे (क, ग) 1
७. समवायाङ्ग (पइण्णगसमवाय सू० २१७ ) नाम्नां क्रमो भिन्नोस्ति
सजले सयाऊ य, अजियसेणे अनंतसेणे य । aaraणे भीमसेणे, महाभीमसेणे य सत्तमे । दढरहे दस रहे सतरहे । ८. अगामी ० ( ग ) ।
९. समवायाङ्ग (पइष्णगसमवाय सू० २५० ) नाम्नां क्रमो भिन्नोस्तिविमलवाहणे सीमंकरे,
सीमंधरे खेमंकरे खेमंधरे !
दढधण
ठाणं
2
दसधणू,
For Private & Personal Use Only
सण पडिसूई संमुइति ॥
www.jainelibrary.org
Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472