Book Title: Agam 03 Ang 03 Sthanang Sutra Thanam Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

Previous | Next

Page 403
________________ ८१० ठाणं संगह-सिलोगो इच्छा मिच्छा तहक्कारो, आवस्सिया' य णिसीहिया । आपुच्छणा य पडिपुच्छा, छेदणा य णिमतणा ! उवसंपया य काले, सामायारी दसविहा उ ।।१।। महावीर-सुमिण-पदं १०३. समणे भगवं महावीरे छउमत्थकालियाए अंतिमराइयंसी इमे दस महासुमिणे पासित्ता णं पडिबुद्धे, तं जहा१. एगं च णं 'महं घोररूवदित्तधर तालपिसायं सुमिणे पराजितं पासित्ता णं पडिबुद्धे। २. एगं च णं महं सुक्किलपक्खगं पुसकोइलगं सुमिणे पासित्ता णं पडिबुद्धे । ३. एगं च णं मह चित्तविचित्तपक्खगं पुंसकोइलं' सुविणे पासित्ता णं पडिबुद्धे । ४. एगं च णं महं दामदुगं सव्व रयणामयं सुमिणे पासित्ता णं पडिबुद्धे । ५. एगं च णं महं सेतं गोवग्गं सुमिणे पासित्ता णं पडिबुद्धे। ६. एगं च णं महं पउमसरं सव्वओ समंता कुसुमितं सुमिणे पासित्ता णं पडिबुद्धे। ७. एगं च णं महं सागरं उम्मी-वीची-सहस्सकलितं भुयाहिं तिण्णं सुमिणे पासित्ता णं पडिबुद्धे। ८. एगं च णं महं दिणयरं तेयसा जलंतं सुमिणे पासित्ता गं पडिबुद्धे । है. एग' च णं महं हरि-वेरुलिय-वण्णाभेणं णियएणमंतेणं माणुसुत्तरं पव्वतं सव्वतो समता आवेढियं परिवेढियं सुमिणे पासित्ता णं पडिबुद्धे । १०. एगं च ण महं मंदरे पन्वते मंदरचूलियाए उरि सीहासणवरगयमत्ताणं सुमिणे पासित्ता णं पडिबुद्धे । १. जगणं समणे भगवं महावीरे एगं च णं महं घोररूवदित्तधरं सालपिसायं समिणे पराजितं पासित्ता णं पडिबुद्धे, तण्णं समणेणं भगवता महावीरेणं मोहणिज्जे कम्मे मूलओ उग्घाइते । २. जण्णं समणे भगवं महावीरे एगं च णं महं सुक्किलपक्खग' 'पुंसकोइलगं सुमिणे पासित्ता ण° पडिबुद्धे, तण्णं समणे भगवं महावीरे सुक्कज्झाणोवगए विहरइ। १. आवस्सिती (क)। २. सामायारी भवे (क, ग)। ३. महाघोररूवदित्तधर (क, ख, ग, वृ)। ४. पूस० (क, ख, ग)। ५. उम्मीसहस्स ° (वृपा)। ६. एगेण (वृ); एग (वृषा)। ७. सं० पा०–सुक्किलपक्खगं जाव पडिबुद्धे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472