Book Title: Agam 03 Ang 03 Sthanang Sutra Thanam Terapanth
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 393
________________ ८०० ठाणं संजम-असंजम-पदं २२. पचिदिया णं जीवा असमारभमाणस्स दसविधे संजमे कज्जति, तं जहा-सोता मयाओ सोक्खाओ अववरोवेत्ता भवति। सोतामएणं दुक्खेणं असंजोगेत्ता भवति ! "चक्खुमयाओ सोक्खाओ अवदरोवेत्ता भवति । चक्खुमएणं दुक्खेणं असंजोगेत्ता भवति । घाणामयाओ सोक्खाओ अववरोवेत्ता भवति । घाणामएण दुक्खेणं असंजोगेत्ता भवति । जिब्भामयाओ सोक्खाओ अववरोवेत्ता भवति । जिब्भामएणं दुक्खणं असंजोगेत्ता भवति । फासामयाओ सोक्खाओ अववरो वेत्ता भवति° ! फासामएणं दुक्खेणं असंजोगेत्ता भवति ।। २३. “पंचिदिया णं जीवा समारभमाणस्स दसविधे असंजमे कज्जति, तं जहा सोतामयाओ सोक्खाओ ववरोवेत्ता भवति । सोतामएणं दुक्खेणं संजोगेत्ता भवति । चक्खुमयाओ सोक्खाओ ववरोवेत्ता भवति । चक्खुमएणं दुक्खेणं संजोगेत्ता भवति । घाणामयाओ सोक्खाओ ववरोवेत्ता भवति । घाणामएणं दसवेणं संजोगेत्ता भवति । जिब्भामयाओ सोक्खाओ ववरोवेत्ता भवति । जिब्भामएणं दुक्खेणं संजोगेत्ता भवति । फासामयाओ सोक्खाओ ववरोवेत्ता भवति । फासामएणं दुक्खेणं संजोगेत्ता भवति ।। सुहुम-पदं २४. दस सुहुमा पण्णत्ता, तं जहा-पाणसुहुमे, पणगसुहुमे', 'बीयसुहुमे, हरितसुहुमे, पुप्फसुहुमे, अंडसुहुमे, लेणसुहुमे °, सिणेहसुहुमे, गणियसुहुमे, भंगसुहुमे ।। महाणदी-पदं २५. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं गंगा-सिंधु-महाणदीओ दस महाण दीओ समप्पेंति, तं जहा--जउणा, सरऊ, आवी, कोसी, मही, सतद्, वितत्था', विभासा, एरावती, चंदभागा ।।। २६. जंबुद्दोवे दौवे मंदरस्स पव्वयस्स उत्तरे णं रत्ता-रत्तवतीओ महाणदीओ दस महाणदीओ समप्पेति, तं जहा - किण्हा, महाकिण्हा, णीला, महाणीला, महातीरा, इंदा', 'इंदसेणा, सुसेणा, वारिसेणा°, महाभोगा' ।। १. सं० पा०–एवं जाव फासामतेणं । २. सं० पा०--एवं असंयमो वि भाणितब्बो। ३. सं० पा० –पणगसुहमे जाव सिणेहसुहमे । ४. विवच्छा (क); विवत्था (ग)। ५. सं० पा०--इंदा जाव महाभोगा। ६. सर्वेषु प्रयुक्तादर्शेषु निम्नप्रकार: पाठो लभ्यते-"किण्हा महाकिण्हा नीला महानीला तीरा महातीरा इदा जाव महाभोगा।" वृत्तीच-"एवं रक्तासूत्रमपि नवर यावत्करणात् 'इन्दसेणा वारिसेण' ति द्रष्टव्यमिति" (वृत्तिपत्र ४५४) । किन्तु पंचमस्थानसमागतपाठस्य (सू० २३२, २३३) संदर्भ नैष पाठः समीचीनो भाति, तेनास्माभिर्मूले पंचमस्थानसमागतः पाठः स्वीकृतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472