Book Title: Shrutbodh Vrittartankrou Granthou
Author(s): Khemraj Krushnadas
Publisher: Khemraj Krushnadas
Catalog link: https://jainqq.org/explore/034374/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhaMDAra indaura For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ / / kobAtIrthamaMDana zrI mahAvIrasvAmine namaH / / / / anaMtalabdhinidhAna zrI gautamasvAmine namaH / / / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / / yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH / / / / cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / AcArya zrI kailAsasAgarasUri jJAnamaMdira (jaina va prAcyavidyA zodhasaMsthAna evaM graMthAlaya) punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. jaina mudrita graMtha skeniMga prakalpa graMthAMka : 1398 na ArAdhanA mahAvIra kandrako kobA. amRtaM tu vidyA zrI mahAvIra jaina ArAdhanA kendra zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079)23276252,23276204 pheksa : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara haoNTala herITez2a kI galI meM pAlaDI, ahamadAbAda - 380007 (079) 26582355 Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org || eft: || zrutabodha - vRttaratnAkarau graMthau ( zrIkAlidAsa zrI bhaTTakedAra - viracitau . ) imau savyAkhya zrIkRSNadAsAtmajakhemarAjena mumbayyAM svakIye 'zrIveGkaTezvara' (sTIm ) yaMtrAlaye mudritau / saMvat 1958, zake 1823. Acharya Shri Kailassagarsuri Gyanmandir san 1902 I0. For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 krayyapustakoMkI sNkssipt-suucii| chandogranthAH / nAma. zrutabodhavRttaratnAkara saTIka 8 zrutabodha sAnvaya bhASATIkA chandazcihna ... ... prastArAdiratnAkara bhASATIkA ... kaavygrnthaaH| gItagoviMda mUla gItagoviMda rAdhAvinodasahita saMskRtaTIkA aura bhASATIkA... ... ... ... 1-0 bhAminIvilAsa mUla ... ... ... 0-4 bhAminIvilAsa mahAvIraprasAdakRtabhASATIkA ... 1-0 *mAghakAvya ( zizupAlavadha ) saTIka saMpUrNa ... 2-8 " tathA pUrvArddha 9 sarga .... ...1-4 kirAtArjunIyakAvya saTIka * ... ... 2-0 / bhartRharizatakatraya saMskRtaTIkA aura bhASATIkA leja kAgaja . ... ... ... 1-0 / amaruzataka ( zRMgAra aura vedAntapara doTIkAsa0) 0bhojaprabaMdhamUla ... . ... ... ... 0-7 / bhojaprabandha bhASATIkA ... ... ... 1-4 * P For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jAhirAta. SHPAHAD nAma. kI. ru. A. bhojaprabandha bhASA ... ... ... 0-8 hai raghuvaMza mallinAthakRta saMjIvanI TIkA aura TippaNI .. sahita jilda ba~dhA ... ... ... 1-8 " tathA rapha kAgaja ... ... 1-4 " sAdI jildakA ... ... 1-0 " bArIkaakSarakA ... , . ... 0-12 raghuvaMza bhASATIkA padayojanA anvaya tAtparyArtha * aura saralArthasahita ... ... ... 3-8 kumArasaMbhava saTIka meghadUta sAmvaya mallinAthI TIkA aura bhASATIkA va sahita ... ... ... ... 0-8 dazakumAracaritra saTIka * / sadAka * . . ... ...1-8 rAkSasakAvyasaMskRtaTIkA aura bhASATIkAsahita 0-2 hitopadeza mUla . ... ... hitopadeza bhASATIkA ... rAmakRSNavilomakAvya ... * gaMgAlaharI anvayArtha bhASATIkA sahita kRSNakarNAmRta ... ... zRMgAratilaka bhASATIkAsahita ... rAdhAvinoda bhASATIkA ... ... raMbhAzukasaMvAda saMskRta mUla va pratyeka zlokakA kavittameM TIkA va bhASATIkAsahita ... 0-2 khemarAja zrIkRSNadAsa "zrIveGkaTezvara" sTIm pres-baMbaI. TRYA! For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // zrImadveGkaTezAya namaH // atha saTIkaH shrutbodhH| chaMdasAM lakSaNaM yena zrutamAtreNa budhyte|| *tamahaM saMpravakSyAmi zrutabodhamavistaram // 1 // zrImatsArasvataM dhAma natvA stutvA ca sadgurum // TIkA zrIzruta-- bodhasya chaMdasaH kriyate mayA // 1 // chaMdasAmiti / ahaM taM zrutabodhaM nAma chaMdaHzAstraM saMpravakSyAmi / kIdRzaM tam avistaraM na vidyate vistaro yasmin so'vistarastamavistaram / yena zrutamAtreNa prastArAdi vinaiva chaMdasAmAryAnuSTubhAdInAM lakSaNaM gurulaghuvarNamAtrAgaNAdisvarUpaM budhyate jJAyata ityanvayaH // 1 // saMyuktAdyaM dIrgha sAnusvAraM visargasaMmizram // vijJeyamakSaraM guru pAdAMtasthaM vikalpena // 2 // ' atha chaMdolakSaNasya laghugurujJAnamaMtareNa durvijnyeytvaallghugurulkssnnmaai|sNyuktaadyaamti / etAdRzamakSaraM guru jJeyaM / kIdRzamakSaram / saMyuktAdyaM saMyuktasya saMyogIbhUtasyAdyamAdibhavam / punaH kIdRzam / dIrgha dvimAtrakam / sAnusvAramanusvAreNa saha vartamAnam / punaH visargasaMmizra visargeNa saMmizraM visargasahitam / pAdAMtasthamakSaraM vikalpena guru laghu vijJeyam / pAdAMte gururapi laghuH syAtkutracillaghurapi guruH syAt / tathA coktaM graMthAntare / vA pAdAMte tvasau vakro jJeyo'nyo mAkare lghuH|| 2 // For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shrutbodhH| AdimadhyAvasAneSu bhajasA yAMti gauravam // yaratA lAghavaM yAMti manau tu gurulAghavam // 3 // zlokAdau kasmiMzcidgaNe patite zubhaM kasmiMzcidgaNe patite. cAzubhaM bhavatItyaSTagaNanAM lakSaNamAha / AdimadhyAvasAneSiti // bhajasAH bhagaNajagaNAsagaNAH AdimadhyAvasAne gauravaM gurutAM yaaNti| Adizca madhyaM ca avasAnaM ca tAni tessu|tthaahi|aadigurubhNgnnHmdhygurujNgnnH aMtyaguruH sagaNaHAyaratAH yagaNaragaNatagaNAH AdimadhyAvasAneSu lAghavaM laghutAM yAMti / tathAhi / AdilaghuryagaNaH madhyalaghU ragaNaH antyalaghustagaNaH / punaH manau magaNanagaNau AdimadhyAvasAneSu gurulAghavaM gurutAM laghutAM ca yaatH|tthaa ca / sarvagurumaMgaNaH sarvalaghunaMgaNaH bhavatIti / eteSAM devatAH phalAni ca graMthAMtare / mo bhUmiH zriyamAtanoti ya jalaM vRddhi ra vahnimati so vAyuH paradezadUragamanaM ta vyoma zUnyaM phalam / jaH sUryo bhayamAdadAti vipulaM bheduryazo nirmalaM no nAkazca sukhapradaH phalamidaM prAhurgaNAnAM budhAH // 3 // yasyAH pAde prathame dvAdaza mAtrAstathA tRtIye'pi // aSTAdaza dvitIye caturthake paMcadaza sAryA // 4 // // // // // - yasyAH pAda iti / sA AryA bhavati / sA kA yasyAH prathame pAde dvAdaza mAtrAH syuH tRtIye tathA dvAdaza mAtrA bhavaMti / dvitIye'STAdaza mAtrA bhvNti|cturthke paMcadaza mAtrA bhavaMti sA aaryaa||4|| AryA / caraNeSu kramAnmAtrAH- 12, 18, 12, 15 // // AryApUrvArdhasamaM dvitIyamapi yatra bhavati haMsagate // chaMdovidastadAnIM gIti tAmamRtavANi bhASate // 5 // AryApUrvArdhasamAmAta / he amRtavANi chaMdovidastadAnIM tAM gIrti For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| bhASate lavate / he haMsagate yatrAryApUrvArdhasamaM dvitIyamapi uttarArdhamapi bhavati / pUrvArdhasya prathame dvAdaza mAtrA dvitIye'STAdaza tRtIye dvAdaza caturthake'STAdaza saMkalanayA SaSTimAtrA ityarthaH amRtamiva vANI vAka yasyAH sAmRtavANI tasyAHsaMbuddhau / chaMdAMsi vidaMti jAnaMtIti chaMdovidaH chaMdaHzAstrajJA ityarthaH / haMsasya gatirgamanamiva gamanaM yasyAH sA haMsagatA tasyAH saMbuddhau haMsagate ityarthaH // 5 // gItiH / caraNeSu kramAnmAtrAH-12, 18, 12, 18 // AryottarArdhatulyaM prathamArdhamapi prayuktaM cet // kAmini tAmupagItiM prakAzayate mahAkavayaH // 6 // AryottarArdhatulyamiti / he kAmini mahAkavayastAmupagIti prakAzayaMte upagItisaMjJakAM prakaTIkurvate ityarthaH / yadi AryottarArdhatulyaM prathamArdhamApa prayuktaM cetprayogIkRtaM cet bhavati / prathame dvAdazamAtrA dvitIye paMcadaza tRtIye dvAdaza caturthaM paMcadaza saMkalanayA54 catuSpaMcAzanmAtrA ityarthaH / kAmo vidyate yasyAH sA kAminI tasyAH saMbuddhau / mahAMtazca te kavayazceti krmdhaaryH| tathA coktaM graMthAMtare / AryAdvitIyakerdai yadgaditaM lakSaNaM tatsyAt / yadyubhayorapi dalayorupagIti tAM munibrUte // 6 // upgiitiH| caraNeSu kramAmmAtrAH 12, 15, 12, 15 // Adhacaturtha paMcamakaM cet // yatra guruH syAtsAkSarapaMktiH // 7 // athAkSarapaMktiH / Adyacaturthamiti / yatra yasyAM vRttau AyaM prathamaM caturthe paMcamakaM guru syAtsAkSarapaMktiH jJeyA / akSarazabdaH pAdapUraNArthaH chaMdastu paMktiH praticaraNe idaM lakSaNam / tathA coktaM ratnAkare / bhogAviti pNktiH|| 7 // akSarapaMktiH / caraNAkSarANa 5 ga0 bha, ga, g|| For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrutabodhaH / agurucatuSkaM bhavati gurU dvau ||dhnkucyugme zazivadanAsau // 8 // agurviti / he dhanakucayugme yatrAdyaM catuSkaM varNacatuSTayam aguru syAJcatvAro varNI laghavaH sAMta tato dvau paMcamaSaSThau gurU dI! bhavatastadA shshivdnaa| caraNacatuSTaye idaM lakSaNam asAviti saMbaMdha: dhanaM kaThinaM kucayugmaM yasyAH sA ghanakucayugmA tasyAH saMbuddhau / tathA coktaM ratnAkare / zazivadanA nyau // 8 // zazivadanA / cara NAkSa06, ga0 na, y|| . turya paMcamakaM cedyatra syAllaghu bAle // vidvadbhirmUganetre proktA sA madalekhA // 9 // saptAkSarajAtI madalekhAlakSaNamAha / turyAmati / he mRganetre yAda turya caturtha paMcamakaM paMcamaM laghu syAt he bAle navayauvane vidvadbhiH paNDitaiH sA madalekhA proktaa| mRgasya netre iva netre yasyAH sA mRganetrA tasyAH saMbuddhau / uktaM ratnAkare / masau gaH syAnmadalekhA // 9 // madalekhA / caraNAkSara 7, ga0 ma, sa, ga // zloke SaSThaM guru jJeyaM sarvatra laghu paMcamam // dvicatuSpAdayolasvaM saptamaM dIrghamanyayoH // 10 // aSTAkSarajAtau zlokalakSaNamAha / zloka iti / anyayoH prathamatRtIyapAdayoH saptamamakSaraM guru dvimAtrakaM bhavati / sarvatra caturvapi caraNeSu paMcamaM varNa laghu syAt SaSThaM guru syAt / dvicatuSpAdayoH dvitIyacaturthacaraNayoH saptamaM varNa havaM jJeyam / IdRgvidhe zloke padye'nuSTubAdayo bhavaMti // 10 // paMcamaM laghu sarvatra saptamaM dvicturthyoH|| SaSThaM guru vijAnIyAdetatpadyasya lakSaNam // 11 // For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkaH / 5 atha padyalakSaNamAha / paMcamamiti / etatpadyasya lakSaNaM vijAnIyAt / yatra sarvatra caraNeSu paMcamaM laghu bhavati / dvicaturthayoH dvitIyacaturthacaraNayoH saptamamakSaraM laghu bhavati sarvatra caraNeSu SaSTham akSaraM guru bhavati // 11 // padyaM / caraNAkSa0 8 gaNaniyamo nAtra // AdigataM turyagataM paMcamakaM cAMtyagatam // syAdguru cettatkathitaM mANavakAkrIDamidam // 12 // mANavakAkrIDalakSaNamAha / Adigatamiti / tadidaM mANavakAkrIDaM kathitaM / kavibhirityadhyAhAryam / AdigataM prathamaM turyagataM caturtha paMcamakaM paMcamam aMtyagatam aMtyasthitamaSTamaM guru syAttadidaM mANavakAkrIDaM budhA vidaMti / tathAcoktaM ratnAkare | mANavakaM bhastalagAH // 12 // mANavakaM / caraNAkSa0 8 ga0 bha, taM, la, ga // dvituryaSaSThamaSTamaM guru prayojitaM yadA // tadA nivedayaMti tAM budhA nagasvarUpiNIm // 13 // atha nagasvarUpiNIlakSaNamAha / dvituryeti / budhAH paMDitAH tadAnIM nagasvarUpiNIM nivedyNti| tadA kadA yadA dvitIyaM turye caturtha SaSTham aSTamam akSaraM guru prayojitaM gurusaMjJakaM bhavati etAdRzIM tAM nagasvarUpiNIM nivedayaMti / tathAcoktaM ratnAkare / pramANikA jarau lagau // 13 // pramANikA, nagasvarUpiNIti vA / ca0 a0 8, ga0 ja, ra, la, gaH // . + sarve varNA dIrghA yasyAM vizrAmaH syAdvedevadaiH // vidvadevaNAvANi vyAkhyAtA sA vidyunmAlA || 14 || atha vidyunmAlAlakSaNamAha / sarve varNA iti / he vINAvANi vidvadvRdai: paMDitasamUhaiH sA vidyunmAlA vyAkhyAtA / vINAyAH vANIva vANI yasyAH sA vINAvANI tasyAH saMbuddhau / viduSAM paMDitAnAM For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shrutbodhH| vRMdAni smuuhaastaiH| sA kA yasyAM sarve varNA dIrghA gurubhUtAH bhavaMti / vedaivaidaizcaturbhirvizrAmo bhavati sA vidyunmAlA / tathA coktaM ratnAkare / mo mo go go vidyunmAlA // 14 // vidyunmAlA / ca0 a0 8, ga0 ma, ma, ga, ga yatiH 4,4 // tanvi guru syAdAdyacaturtha paMcamaSaSThaM cAMtyamupAMtyam // iMdriyavANairyatra virAmaHsA kathanIyA cNpkmaalaa||15|| atha dazAkSarajAtau caMpakamAlAlakSaNamAha / tanvIti / he tanvi tanvaMgi sA caMpakamAlA kathanIyA / sA kA yatra yasyAm Adyacaturtha prathamaM caturtha paMcamaSaSTham aMtya dazamam upAMtyaM navamam ete guravo bhavaMti yatra iMdriyabANaiH paMcabhirakSarairvirAmo vizrAmaH sA caMpakamAlA kathanIyA / Adhacaturtha paMcamaSaSTham ityekatve dvigudadau / iMdriyANi ca bANAzca iMdriyabANAstaiH / tathAcoktaM ratnAkare caMpakamAlA cedbhamasA gaH // 15 // caMpakamAlA / ca0 a0 10, ga0 bha, ma, sa, ga, yatiH 5,5 // caMpakamAlA yatra bhavedaMtyavihInA premnidhe|| chaMdasi dakSA ye kavayastanmANibaMdha te bruvate // 16 // atha navAkSarajAtau maNibaMdhalakSaNamAha / caMpakamAleti / he premanidhe chaMdAsa chaMdograMthe dakSAH kuzalAste kavayastanmaNibaMdhasaMjJaka buyate / yatrAMtyavihInA caMpakamAlA bhavet / caMpakamAlA tu dazAkSarA idaM navAkSaraM bhavet / lakSaNaM tu tadeva / caMpakamAlAgatameva tanmANabaMdhaM premNaH nidhiriva nidhiH tasyAH saMbuddhau aMtyavihInaH aMtebhavo'tyo varNaH tena vihInA tyaktA bhavet / taduktaM ratnAkare / bhamasairyuktA rukmavatI // 16 // maNibaMdhaM / ca0 a0 9, ga0 bha, ma, sa, yAtaH 5,4 // // // For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| dvasvo varNoM jAyate yatra SaSThaH kaMbugrIve tadvadevASTamAMtyaH // vizrAmaH syAttanvi vedaisturaMgastAM bhASate zAlinI chaandsiiyaaH||17|| ekAdazAkSarajAtau zAlinImAha / hrasva iti / he tanvi kRzAMgi chAMdasIyAH chaMdasi kuzalAstAM zAlinI bhASate / tAM kAM he kaMbugrIve / yatra yasyAM SaSTho varNo hasvaH tadvadaSTamAMtyaH navamaH hrasvo jAyate / yatra vedaizcaturbhisturaMgaiH saptabhirvizrAmastAM zAlinI bhASate bruvate / kaMboH zaMkhasya grIvAbadrIvA yasyAH sA tatsaMbuddhau / kaMbugrIvA trirekhA syaaditymrH|tduktN ratnAkare / zAlinyuktA mtau tagau gaH ||17||shaalinii / ca0 a011 ga0ma, ta,ta, ga, ga, / yatiH 4,7 // catvAraH prAksutanu gurakho dvAdazaikAdazau cenmugdhe varNI tadanu kumudAmodini dvAdazAMtyau // tadvaccAMtyau yugarasahayairyatra kAMte virAmo maMdAkrAMtAM pravarakavayastanvi tAM saMgirate // 18 // catvAraiti / he sutanu suSThu tanuH kAyo yasyAH sA tasyAH saMbodhanaM he mutanu pravarakavayaH zreSThakavayaH tAM maMdAkrAMtAM vadati / tAM kA cayadi yatra yasyAM prAgAdau catvAro varNA guravo bhavati / he mugdhe ca punaH dvAdazaikAdazau vau~ gurU bhavataH / he kumudAmodini ca punaH tadanu dvAdazAtyau trayodazacaturdazau varNI gurU bhavataH ca punaH aMtyau tdvdbhvtH|hekaaNte ca punaH yugarasahayai zcatuHSaTsaptabhiH krameNa virAmo bhavati / pravarakavayastadvidaH // 18 // maMdAkrAMtA / ca0 a0 17 ga0 ma, bha, na, ta, ta, ga, ga, yatiH 4, 6, 7, // maMdAkrAMtAMtyayatirahitA sAlaMkAre bhavati yadi For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8 zrutabodhaH / sA // tadvidvadbhirbhuvamabhihitA jJeyA haMsI kamalavadane // 19 // haMsyA lakSaNamAha / mandAkrAMteti / hekamalavadane tattadA dhuvaM nizcayena haMsI jJeyA jJAtavyA / kamalavatsauMdarya saurabhAdiguNaiH kamalasadRzaM vadanaM mukhaM yasyAH sA tatsaMbodhanam / kathaMbhUtA haMsI vidvadbhiH paMDitairabhihitA kthitaa| tadA kadA hesAlaMkAre yadi maMdAkrAMtA aMtyayatirahitA aMte bhavA aMtyA maMdAkrAMtAyAM yugarasahayaiH vizrAmaH sAMtyarahitA dazavarNAtmikA sA haMsI jJeyA lakSaNaM maMdAkrAMtAyA eva / alaMkAreNa AbhUSaNena saha vartamAnA sAlaMkArA tasyAH saMbo dhanaM sAlaMkAre // 19 // haMsI / ca0 a0 10, ga0 ma, bha, na, ga, yatiH / 4, 6 // AdyacaturthamahIna nitaMbe saptamakaM dazamaM ca tathAM - tyam // yatra guru prakaTasmarasAre tatkathitaM nanu dodhakavRttam // 20 // atha dodhaka vRttalakSaNamAha / Adyacaturthamiti / heprakaTasmarasAre kavibhiH tat nanu dodhakavRttaM kathitaM / prakaTaH smarasAraH kAmabalaM yasyAH sA tasyAH saMbodhanam / he ahInanitaMbe ahInau sthUlau nitaMbau kaTipazcAdbhAgau yasyAH sA tatsaMbuddhau / yatra yasmin AdyacaturthaM prathamaM caturtha saptamakaM saptamaM dazamaM tathA aMtyam ekAdazam etAni akSarANi gurUNi saMti / taduktaM ratnAkare | dodhakavRttamidaM bhamabhAgaiH // 20 // dodhakaM / ca0 a0 11, ga0 bha, bha, bha, ga, ga // yasyAM triSaTsaptamamakSaraM syAddhasvaM sujaMdhe navamaM ca tadvat // gatyA vilajjIkRta haMsakAMte tAmiMdravajrAM bruvate kavIMdrAH // 21 // For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| atheMdravajrAlakSaNamAha / yasyAmiti / he pAyI palAsakAMte kavIMdrAstAmiMdravajrA bruvte|gtyaa gamanena vilajjIkRtA haMsasya kAMtiH zobhA yayA sA tasyAH sNbodhnN| tAM kAM yasyAM triSaTsaptamamakSaraM hrasvaM syAt tadannavamaM hasvaM syAt / he sujaMghe tAmiti sNbNdhH| etAdRzIm iMdravajrAM bruvate suSThu zobhane jaMghe yasyAH sA tatsaMbudau / kavInAM kaviSu vA iMdrAH puujyaaHbRhsptyaadyH|tduktN rtnaakre| syAdiMdravajrA yAda to jagau gaH // 21 // iNdrvjraa| ca0a0 11 ga0 ta, ta, ja, ga, ga; yatiH 5, 6 // yadIMdravajrAcaraNeSu pUrve bhavati varNA laghavaH suvarNe // amaMdamAghanmadane tadAnImupeMdravajrA kathitA kviiNdvaiH||22|| athopeMdravajrAlakSaNamAha / yadIti / he amaMdamAdyanmadane tadAnIM kavIMdra yadIMdravajrAcaraNeSu pUrva varNA laghavaHsaMti zeSamiMdravajrAvat AyavarNa hrsvmevetishessH|cturvpi pAdeSu Ayo hrasvo he suvarNe sA upeMdra vajrA kathitA / amaMdaM bahulaM mAdyan harSa kurvanmadano yasyAM sA tatsaMbuddhau / tathA coktaM ratnAkare / upeMdravajrA jatajAstato gau // 22 // upeMdravajrA / ca0 a0 11, ga0 ja, ta, ja, ga, ga, yatiH 5, 6 // yatra dvayorapyanayostu pAdA bhavaMti sImaMtini caMdrakAMte // vidvadbhirAyaiH parikIrtitA sA prayujyatAmityupajAtireSA // 23 // upjaatilkssnnmaah| ytrot| he caMdrakAMte sA eSA upajAtiriti prayujyatAM |kthNbhuutaa sA AdyaiH purAtanairvidvadbhiH paMDitaiH parikIrtitA kthitaa|saa kA he sImaMtini yatra dvayoranayoriMdravajropeMdravajrayorApa pAdA yathAkrameNa bhvNti| prathame tRtIye ca iMdravajrAlakSaNaM dvitIye catu For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shrutbodhH| the ca upeNdrvjraalkssnnm|siimNtH kezavezo vidyate yasyAH sA ttsNbuddhauN| caMdravatkAtiryasyAH sA tatsaMbuddhau / pakSe caMdravatkAMtA kamanIyA yA sA tatsaMbuddhau / taduktaM ratnAkare / anaMtarodIritalakSmabhAjau pAdau yadIyAvupajAtayastAH // 23 // upajAtiH ca0 a0 11, prathame tRtIye ca caraNe iMdravajrA dvitIye caturthe copeMdravajretyarthaH // AkhyAnakI syAtprakaTIkRtArthe yadIMdravajrAcaraNaH purastAt // upeMdravajrAcaraNAstrayo'nye manISiNoktA viparItapUrvA // 24 // athaakhyaankiilkssnnmaah|aakhyaankiiti| he prakaTIkRtArthe manIpiNA viduSA yadi iMdravajrAkprathamacaraNaH syAt anye trayazcaraNA upeMdravajrAvatsaMtitadA viparItapUrvAkhyAnakI vipriitaakhyaankiityrthH| prakaTIkRto'rthaH kAmalakSaNo yayA sA tatsaMbuddhauM / iyaM vRttaratnAkare noktA tathApi piNglaadibhiraacaaryaihlaayudhaadaavuktai||24||aakhyaankii / ca0 a0 11, prathamacaraNa iMdravajrAvat anye upeMdravajrAvat // AdyamakSaramatastRtIyakaM saptamaM ca navamaM tathAMtimam // dIrghamindumukhi yatra jAyate tAM vadaMti kavayo rathoddhatAm // 25 // atha rathoddhatAlakSaNamAha / Adyamiti / he iMdumukhi kavayaH tAM rathoddhatAM vadati / kAM yatrAdhamakSaramatastRtIyakaM saptamaM navamaM tathAMtimam ekAdazam ete varNA dIrghA dvimAtrikA jaayte|iNduvnmukhN yasyAH sA tatsaMbuddhau / taduktaM ratnAkare / rAnarAviha rathoddhatA lgau||25|| rathoddhatA / ca0 a0 11, ga0 ra, na, la, ga, yatiH 7, 4 // akSaraM ca navamaM dazamaM cedvyatyayAdbhavati yatra For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 sttiikH| vinIte ||proktmennnyne yadi saiva svAgateti kavibhiH kathitAsau // 26 // svAgatAyA lakSaNamAha / akSaramiti / he eNanayane saiSA rathoddhatA tadA kavibhiH svAgateti kthitaa| he vinIte namrIbhUte yadi yatra yasyAM vyatyayAdvaiparItyena navamamakSaraM dazamavadazamaM navamavat / navamo laghuH dazamo guruH| dvau cakArau viparItArthasUcakau / eNasya nayane iva nayane yasyAH sA tasyAH saMbuddhau / ayamarthaH / rathoddhatAyAM nabamam akSaraM guru bhavati dazamaM cAkSaraM laghu bhavati svAgatAyAM tu navamamakSaraM laghu dazamaM cAkSaraM guru bhavatIti bhaavH| taduktaM ratnAkare svAgateti ranabhAdguruyugmam // 26 // svAgatA / ca0 a0 11, ga0 ra, na, bha, ga, ga, yatiH 7, 4 // basvo varNaH syAtsaptamo yatra bAle tadvaddhiMboSThi nyasta ekAdazAyaH // bANairvizrAmastatra cedvA turaMgai nA nirdiSTA subhra sA vaizvadevI // 27 // atha vaizvadevIlakSaNamAha / hasva iti / yatra saptamo varNoM -hasvaH syAt / he bAle SoDazavarSAbhyaMtaravayaske tadvatpUrvoktaprakAravat / he ciMboSThi ekAdazAdyo dazamo varNoM vhasvaH syAt / evaM nyastaH nikSiptaH syAcedyadi tatra bANaiH paMcabhisturaMgaiH saptabhizca vizrAmaH syAt / he subhra sA nAmnA vaizvadevI nirdiSTA kathitA / suSTu bhruvau yasyAH sA tasyAH saMbuddhau / biMbavadoSThau yasyAH sA ekAdazAdau jAta ekAdazAdyaH / taduktaM ratnAkare / paMcAzvaizchinnA vaizvadevI mau yau // 27 // vaizvadevI / ca0 a0 12, ga0 ma, ma, ya, ya. yatiH5,7, satRtIyakaSaSThamanaMtarate navamaM viratiprabhavaM guru cet // dhanapInapayodharabhAranate nanu toTakavRttamidaM kathitam // 28 // For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 shrutbodhH| dvAdazAkSarajAtI toTakalakSaNamAha / satRtIyakamiti / he ghanapInapayodharabhAranate nanu iha nizcitaM toTakavRttaM kathitaM vistAritaM cedyadi he anaMtarate satRtIyakaM SaSThaM navamaM guru syAttRtIyaM SaSThaM ca tRtIyaSaSThe tAbhyAM saha vartata iti / kIdRzaM viratiprabhavam aMtyaM dvAdazaM guru syAt / anaMtA aparimitA tiryasyAH sA anaMtaratiH tatsaM. buddhau / ghanau ca pInau ca ghanapInau kaThinaniviDI payodharau ca tayorbhAraH AdhikyaM tena natA namrIbhUtA yA sA tatsaMbuddhau / virateH prabhava utpattiryasya tattathoktam / taduktaM ratnAkare / iha toTakamaMbudhisaiH kathitam // 28 // ca0 a0 12, sa, sa, sa, sa, yatiH 6, 6 // yadAdyaM caturtha tathA saptamaM cettathaivAkSaraM hrasvamekAdazAdyam // zaraccaMdravidveSikkAravide taduktaM kavIMdrerbhujaMgaprayAtam // 29 // bhujaMgamayAtalakSaNamAha / yadAdyAmiti / he zaracaMdravidveSivakAraviMde kavIMdrestacchaMdo bhujaMgaprayAtamuktaM kathitam / kiM cedyadA AdyaM prathama tathA catutha tathA saptamam eva nizcitam ekAdazAdyam ekAdazasyAdibhUtaM dazamamakSaraM hrasvaMsyAttaditi saMbaMdhaH zaradaH caMdra zaraccaMdrAtasya vidveSi vakramevAraviMdaM yasyAH sA ttsNbuddhau| taduktaM rtnaakre|bhujNgpryaatN bhavedyaizcaturbhiH // 29 // bhujaMgaprayAtam / ca0 a0 12. ga0 ya, ya, ya, ya. yatiH 6, 6 // ayi kRzodari yatra caturthaka guru ca saptamakaM dazamaM tathA ||virtijN ca tathaiva vicakSaNairdutavilaMbitamityupadizyate // 30 // drutavilaMbitalakSaNamAha / ayi kRzodarIti // ayi iti komalAlApe / vicakSaNaiH paMDitairdutavilaMbitamityupadizyate / iti kiM he For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| 13 kRzodari yatra caturthakaM cetsaptamakaM tathA dazamam imAnyakSarANi gurUNi santi / viratijam aMtyaM dAdazaM guru syAdityarthaH / kRzamudaraM yasyAH sA kRzodarI tatsaMbuddhau / taduktaM ratnAkare / dutavilavitamAha nabhau bharau // 30 // drutavilaMbitaM / ca0 a0 12, ga0 na, bha, bha, r.|| yadi toTakasya guru paMcamakaM vihitaM vilAsini tadakSarakam // rasasaMkhyakaM guru na cedavale prami tAkSareti kavibhiH kathitA // 31 // - pramitAkSarAlakSaNamAha / yadi toTakasyati / he abale kavibhiH pramitAkSarA iti kathitA / kiM he vilAsini yadi toTakasya uktalakSaNakasya paMcamakaM varNa guru vihitaM syAt rasasaMkhyakaM SaSThaM guru na cet guru tu paMcamameva sA prmitaakssretyrthH| vilAso vibhramo yasyAH sA vilAsinI tatsaMbuddhau / taduktaM ratnAkare / pramitAkSarA sajasasairuditA // 31 // pramitAkSarA / ca0 a0 12. ga0 sa, ja, s,s|| prathamAkSaramAdyatRtIyayordutavilaMbitakasya ca pAdayoH // yadi cenna tadA kamalekSaNe bhavati suMdara sA hariNIplutA // 32 // atha hariNIplatAlakSaNamAha / prathamAkSaramiti / he kamalekSaNe sukavimiH tadeyaM hariNIplutA kathitA / yadi drutavilaMbitakasya chaMdasa AyatRtIyayoH pAdayoH prathamAkSaraM cet ekAdazAkSaramevaM viSamapAdayoH tadeyaM hariNIplutA / kamalavadIkSaNe yasyAH sA tatsaMbuddhau hesuMdari zubhAMge / taduktaM ratnAkare 1, 3, sau slo gaH / 2, 4; nmI bhrau / pakSe hariNIplutA // 32 // hariNIptA / ca0 1, 3, a0 11, ga0 sa, sa, sa; la, ga // ca0 2, 4; a0 12, ga0 na, bha, bha, ra // For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shrutbodhH| upeMdravajrAcaraNeSu saMti cedupAMtyavarNA laghavaH kRtA yadA // madollasadbhUjitakAmakArmuke vadaMti vaMzasthamidaM budhAstadA // 33 // vNshsthlkssnnmaahaaupeNdrvjreti| hemadollasadbhajitakAmakArmuke tadA budhA idaM vaMzasthaM vadati tadA kadA yadA upeMdravajrAcaraNeSu upAMtyavarNA aMtyasamIpasthA varNA ekAdazasaMjJakA laghavaH saMti praticaraNe ekAdazo varNoM laghustadA vaMzastham / madena ullasaMtyau bhruvau tAbhyAM jitaM kAmakArmukaM madanadhanuryayA sA tatsaMbuddhau / aMtyasya samIpamupAMtyam upAMtyAzca te varNAzceti / taduktaM rtnaakre| jatau tu vaMzasthamudIritaM jarau // 33 // vaMzasthaM / ca0 a0 12, ga0 ja, ta ja, ra; yatiH 5, 7 // yasyAmazokAMkurapANipallave vaMzasthapAdA gurupUrvavarNakAH // tAruNyahelAratiraMgalAlase tAmindravaMzAM kavayaH pracakSate // 34 // iMdravaMzAlakSaNamAha / yasyAmazoketi / he tAruNyahelAratiraMgalAlase kavayo yasyAM vaMzasthapAdA gurupUrvavarNakA bhavaMti he azokAMkurapANipallave tAmiMdravaMzAM pracakSate bruvate / azokAMkuravatpANipallavo yasyAH sA tAruNyasya helAstAbhI ratiraMge lAlasA abhilASo yasyAH sA tatsaMbuddhau / taduktaM ratnAkare / syAdiMdravaMzA tau nau // 34 // iMdravaMzA / ca0 a0 12, ga0 ta, ta, ja, ra; ytiH5,7|| yasyAM priye prathamakamakSaradvayaM turya tathA guru navamaM dazAMtikam // sAMtyaM bhavedyadi viratiryugagrahaiH sA lakSitA hyamRtalate prabhAvatI // 35 // For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| trayodazAkSarajAtau prabhAvatIlakSaNamAha / yasyAmiti / amRtalate yasyAM prathamakamakSaradvayaM turya caturtha tathA navamaM dazAMtikaM dazasahitaM trayodazaM varNa yugagrahaizca minavabhizcAkSaraiviratiHsA prabhAvatI lakSitA kathitA / amRtasya lateva latA yA sA tatsaMbuddhau // 35 // prabhAvatI ca0 a0 13, ga0ta, bha, sa, ja, ga; yatiH 4, 9 // AdyaM cetritayamathASTamaM navAMtyaM dve cAtye guru viratau subhASite syAt // vizrAmo bhavati mahezanetradigbhirvijJeyA nanu subhage praharSiNI saa||36|| atha praharSiNIlakSaNamAha / Adyamiti // he sudati nanu iti nizcitam AdyaM tritayaM prathamataH varNatrayam athA'STamaM navAMtyaM dazamaM cAntye dve dvAdazatrayodazAkhye ete guravo bhavaMti / he subhASite mahezanetrairvarNatrayAnaMtaraM digbhirdazavarNAnaMtaraM ca vizrAmaH syAtsA prahapiNI vijJeyA jJAtavyA / suSTu zobhanaM bhASitaM yasyAH sA ttsNbuddhau| suzobhanA daMtA yasyAH sA sudatI tatsaMbuddhau / taduktaM ratnAkare / nau nau gastridazayAtaH praharSiNIyam // 36 // praharSiNI ca0 a0 13, ga0 ma, na, ja, ra, ga; yatiH 3, 10 // AyaM dvitIyamapi cedguru tacaturtha yatrASTamaM ca dazamAMtyamupAntyamantyam // kAmAMkuzAMkuzita kAmimataMgajeMdre kAMte vasaMtatilakAM kila tAM vadati // 37 // caturdazAkSarajAtau vasaMtatilakAlakSaNamAha / Adyamiti // he ' kAmAMkuzAMkuzitakAmimataMgajeMdre yatra AdyaM prathamaM dvitIyamApa guru For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shrutbodhH| caturtha dazamAMtyam ekAdazamupAMtyaM trayodazam aMtyaM caturdazam ete guravaH syuH he kAMte budhAstAM vasaMtatilakAM vadaMti / kAma evAMkuzastenAMkuzitA vazIkRtAH kAmina eva mataMgajeMdrA yayA sA tatsaMbuddhau / taduktaM ratnAkare / uktA vasaMtatilakA tamajA jagau gaH // // 37 // vasaMtatilakA / ca0 a0 14, ga0 ta, bha, ja, ga, ga / prathamamaguruSaTuM vidyate yatra kAMte tadanu ca dazamaM cedakSaraM dvAdazAMtyam // kArabhiratha turaMgairyatra kAMte virAmaH sukavijanamanojJA mAlinI sA prsiddhaa||38|| paMcadazAkSarajAtau maaliniilkssnnmaah|prthmmiti // hekAMte yatra prathamaM SaTkamaguru laghveva bhavati tadanu dazamaM dvAdazAMtyaM trayodazaM ca laghu / karimiratha turaMgairaSTAmaH saptabhizca virAmastadA sukavijanamanojJA mAlinI sA prasiddhA kRtA / taduktaM rtnaakre|nnmyyyuteyN mAlinI bhogilokaiH // 38 // mAlinI / ca0 a0 15, ga0 na na, ma, ya, ya, yatiH 8, 7 // sumukhi laghavaH paMca prAcyAstato dazamAMtikastadanu lalitAlApe varNau yadi tricturdshau||prbhvti punaryatropAMtyaH sphuratkarakaMkaNe yatirapi rasaiderazvaiH smRtA hariNIti sA // 39 // saptadazAkSarajAtau hariNIlakSaNamAha / sumukhIti / he sphuratkarakaMkaNe yatra prAcyAH prathame paMca varNA laghavaH saMti / tato dazamAMtika ekAdazaH helalitAlApe yadi tricaturdazautrayodazacaturdazau laghU syAtAm upAMtyaH SoDazo'pi lghuH| rasaiHSaDbhirvedaizcatubhirazvaiH For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| saptabhizca virAma: syAttadA sA hariNI smRtaa|sphurNti karayoHkaMkaNAni yasyAH sA lalita AlApo yasyAH sA / uktaM ca rtnaakre| rasayugahayainsau mrau slau go yadA hariNI tadA // 39 // hariNI ca0 a0 17, ga0 na, sa, ma, ra, sa, la, ga, yatiH 6, 4, 7 // yadA pUrvo hrasvaH kamalanayane SaSThakaparAstato varNAH paMca prakRtisukumArAMgi laghavaH // trayo'nye copAMtyAH sutanu jaghanAbhogasubhage rasai rudairyasyAM bhavati viratiH sA zikhariNI // 40 // atha zikhariNIlakSaNamAha / yadA pUrvo hasva iti / he sutanu jaghanAbhogasubhage yadA pUrvo varNoM -hasvo bhavati / he prakRtisukumArAMgi tataH SaSThakaparAH SaSThataH paMca varNAH saptamASTamanavamadazamaikAdazA laghavaH saMti / anye upAMtyAstrayo varNAzcaturdazapaMcadazaSoDazA laghavo bhavati / yasyAM rasaiH SaDbhI rudrarekAdazaiviratirbhavet / hesutanu sA zikhariNI kathitA / kamalavannayane yasyAH sA / prakRtyA svabhAvena sukumArANyaMgAni ysyaaH| jaghanayorAbhogastena subhgaa| suzobhanA tanuryasyAH sA tatsaMbuddhau / taduktaM ratnAkare / rasai rudraizchinnA yamanasamalA gaH zikhariNI // 40 // zivAraNA / ca0 a0 17, ga0 ya, ma, na, sa, bha, la, ga, yatiH 6, 11 // . dvitIyamalikuMtale yadi paDaSTamaM dvAdazaM caturdazamatha priye guru gabhIranAbhihrade // sapaMcadazamaMtimaM tadanu yatra kAMte yatiH karIMdraphaNibhRtkulairbhavati subhra pRthvI hi saa||41|| pRthviilkssnnmaah| dvitIyamiti / he subhu yadi dvitIyasaMkhyAkaM guru For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 shrutbodhH| syAt he alikuMtale SaDaSTamaM ca guru hai priye dvAdazamatha caturdazaM guru he gabhIranAbhinhade paMcadazena sahitamaMtimaM guru syAt / he kAMte yatra karInTrairaSTabhiH phaNibhRtkulairnavabhizca yAtiH syAttatpRthvInAmakaM vRttaM bhvti| alivabhramaravacchayAmAH kuMtalA alakA ysyaaHsaa| gaMbhIrA nimnA nAbhireva hrado yasyAH sA tatsaMbuddhau / taduktaM rtnaakre| jasau jasayalA vasugrahayatizca pRthvI guruH // 41 // pRthvI / ca a0 17, ga0 ja, sa, ja, sa, ya, la, ga. yatiH, 8, 9 // catvAraH prAksutanu guravo dvAdazaikAdazau cenmugdhe varNau tadanu kumudAmodini dvAdazAMtyau // tadvaccAMtyau yugarasahayairyatra kAMte virAmo maMdAkrAM tAM pravarakavayastanvi tAM saMgirate // 42 // maMdAkrAMtAlakSaNamAha / catvAra iti||he tandhi pravarakavayo yatra prAka catvAro varNA guravaH syuH| he kumudAmodini cedvau~ dvAdazaikAdazI gurU staH / he mugdhe dvAdazAMtyau dvAdazAMtyasthitau trayodazacaturdazau gurU syaataam|aNtyau SoDazasaptadazau tadvadgurU yugarasahayairvirAma etAdRzIM tAM maMdAkrAMtAM saMgirate / kumudavadAmodaH sugaMdhiryasyAH saa| tathoktaM ratnAkare / maMdAkrAMtA jaladhiSaDagaimbhauM natau tAdgurU cet / / // 42 // maMdAkrAMtA / ca0 a0 17, ga0 ma, bha, na, ta, ta, ga, ga, yatiH 4, 6, 7 // AdyAzcedguravastrayaH priyatame SaSThastathA cASTamo nanvekAdazatastrayastadanu cedaSTAdazAyau tataH // mArtaDairmunibhizca yatra viratiH pUrNedubiMbAnane tadvRttaM pravadaMti kAvyarasikAH zArdUlavikrIDitam // 13 // For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19 sttiikH| AdyA iti| he pUrNedubiMbAnane kAvyarasikAstadvRttaM zArdUlavikrIDitaM vadati / yatrAdyAstrayo guravaH SaSThastathA'STamaH guruH nanu ekAdazatastrayaH dvAdazatrayodazacaturdazA guravaH tatazcaidaSTAdazasyAdyau SoDazasaptadazau gurU syaataam| yatra mArtaDaimunibhidazasaptabhirvitiH / he priyatame tdetcchaarduulvikriidditm|puurnnshcaasaaviNdustsy biMbavadAnanaM yasyAH sA / atizayena priyA priyatamA tasyAH saMbuddhau / taduktaM rtnaakre| sUryAzvairmasajastatAH saguravaH shaarduulvikriidditm||43|| zArdUlavikrIDitam / ca0 a0 19 ga0 ma, sa, ja, sa, ta, ta, ga yatiH 12, 7 // catvAro yatra varNAH prathamamalaghavaH SaSThakaH saptamo'pi dvau tadvatpoDazAyau mRgamadamudite SoDazAMtyau tthaaNtyau||rNbhaastNbhorukaaNte munimunimunibhidRzyate cedvirAmo bAle vaMdyaiH kavIndraiH sutanu nigaditA sragdharA sA prasiddhA // 44 // iti zrIkavikAlidAsakRtaH zrutabodhanAmaka __chaMdogranthaH samAptaH // ekaviMzatyakSarajAtau sragdharAlakSaNam / catvAra iti // he sudati vaMdyaiH pUjyaiH kavIMdraiH prasiddhA iyaM sragdharA gaditA / yatra prathama catvAro varNA alaghavo guravaH saMti SaSThakaH saptamo'pi tadguruH SoDazAdyau caturdazapaMcadazau tathAMtyau saptadazASTAdazau gurU syAtAM munimunimunibhirviraamH| he raMbhAstaMbhoru kAMte he vAle iyaM sragdharA prasiddhA / mRgasya madena muditA sA / raMbhAyAH staMbhavadUrvoH kAMtiyasyAH sA suzobhanA daMtA yasyAH sA tatsaMbuddhau / taduktaM rtnaakre| For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shrutbodhH| praznairyAnAM trayeNa trimuniyatiyutA :sragdharA kIrtiteyam // 44 // saradharA / ca0a0.21, ga0 ma, ra, bha, na, ya,ya, ya,yatiH 7,7,7, // iti zrIzrutabodhanAmakasya chaMdograMthasya vyAkhyA samAptA // zrutabodhagranthaH samAptaH / gaNanAmadevatAphalAni / mo bhUmiH zriyamAtanoti ya jalaM vRddhiM ra cAgnirmRtiM so vAyuH paradezadUragamanaM ta vyoma zUnyaM phalam ||jHsuuryoN rujamAdadAti vipulaM meMduryazo nirmalaM no nAkazca sukhapradaH phalamidaM prAhurgaNAnAM budhaaH||1|| atha gaNasaMkhyAnAmarUpadevatAphalajJApakaM yaMtram / gaNanAma |rUpam | devatA | phalam | mitrAdi phalam 1 | magaNaH | sss | mahI / lakSmIH | mitram | zubham | nagaNaH / / / / svargaH | buddhiH mitram | zubham | bhagaNaH / 5 / / zazI | yazaH / dAsaH | zubham 4 | yagaNaH / / 55| jalam | AyuH / dAsaH / zubham jagaNaH |15 / raviH / ruk | udAsaH | azubham 6 / ragaNaH 515 agniH dAhaH / zatruH azubham | sagaNaH / / / 5 vAyuH / videzaH / zatru: azubham 8 | taMgaNaH 55 / nabhaH / zUnyam udAsaH | azubham | For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra na Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha saTIko vRttaratnAkara prArabhyate zrIgaNezAyanamaH // sukhasantAnasiddhyarthe natyA brahmAcyutArcitam // gaurIvinAyakopetaM zaMkaraM lokazaMkaram // 1 // tena kedAreNedaM chaMdaH kriyate / kiM kRtvA zaMkaraM natvA kimartha natvA sukhasaMtAnasiddhayarthaM sukhasya saMtAno'vicchedastasya siddhiniSpattistadartha natvA / atha sukhaM ca saMtAnazca siddhayazca sukhasaMtAnasiddhayA:tadartha natvA sukhamAtyantikaM mokSalakSaNaM saMtAnaH putrapautrAdiH siddhayo'NimAdayastadartha tena kedAreNedaM vRttaratnAkaraM nAma chandaH kriyate iti sNbndhH| kiMviziSTaM zaMkaraM brahmA ca acyutazca brahmAcyutau tA. bhyAmacitaM pUjitaM / punaH kiMviziSTaM gaurIvinAyakopetaM gaurI ca vinAyakazca gaurIvinAyako tAbhyAmupetaM sahitam / punaH kiMviziSTaM lokazaMkaraM lokAnAM zaM sukhaM karotIti lokazaMkarastam // 1 // vedArthazaivazAstrajJaH pavyeko'bhUdvijottamaH // tasya putro'sti kedAraH zivapAdArcane rataH // 2 // vedArthazca zaivazAstrANi ca jAnAtIti vedArthazaivazAstrajJaH evaMvidhaH pavyeko nAma dvijottamA'bhUjAtastasya putraH kedAro'sti sa kiviziSTaH zivasya Izvarasya pAdau zivapAdau tayorarcanaM pUjanaM tasmin zivapAdAceMne rata AsaktaH // 2 // tenedaM kriyate chando lakSyalakSaNasaMyutam // vRttaratnAkaraM nAma bAlAnAM sukhabuddhaye // 3 // For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 vRttrtnaakrH| kiMviziSTaM chaMdaH lakSyalakSaNasaMyutaM lakSyamudAharaNaM ca lakSaNaM chaMda:svarUpakathanaM ca lakSyalakSaNe tAbhyAM saMyutam anyeSu rAmazarmAdikRteSu chaMdaHzAstreSu lakSaNaM sUtramevAsti lakSyaM prayogo nAsti etatpunarumAbhyAmiha yuktam / vRttAnyeva zrIprabhRtIni ratnAni teSAmAkaraM vRttaratnAkaraM nAma // kasmai bAlAnAmanadhItacchaMdaHzAstrANAM sukhabuddhaye su. khAvabodhAya // 3 // tribhirvizeSakam // piGgalAdibhirAcAryaduktaM laukikaM dvidhA // mAtrAvarNavibhedena chandastadiha kathyate // 4 // yatpigalAdibhirAcAryailaukikaM chaMdo didhoktaMtena prakAreNa mAtrAkAreNa varNAkAreNa ca tadihAsmin graMthe chaMdaH kathyateoloke bhavaM laukikaM na punarvaidikaM kAvyAdiSvanupayogAt // 4 // paDadhyAyanivaddhasya chandaso'sya parisphuTam // pramANamapi vijJeyaM SaTtriMzadadhikaM zatam // 5 // asya chaMdasaH pramANamApa parisphuTaM pari samaMtAtprakaTaM vijJeyaM jJAtavyam / kiMviziSTasya chaMdasaH SaT ca te'dhyAyAzca SaDadhyAyAstainibaddhaM tasya kiMpramANaM zataM / kiMviziSTaM zataM sstttriNshtaadhikm||6|| myarastajabhnagaiAntarebhirdazabhirakSaraiH // samastaM vAGmayaM vyAptaM trailokyamiva viSNunA // 6 // emirdazabhirakSaraiH sakalaM vAGmayaM vAgjAlaM vyAptaM kukSIkRtaM / kimiva trailokyamiva kena viSNunA nArAyaNena / ebhiH kaiH myarastajanagaiH lAMtaiH // 6 // sarvagurmo mukhAntalauM yarAvaMtagalau satau // gmadhyAyo jbhau trilo noSTau bhavatyatra gnnaastrikaaH||7|| For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkaH / 23 idAnIM teSAmakSarANAM lakSaNamAha // sarvagururmaH magaNaHsss mukhe Adau aMtarmadhye lo laghuryayostau mukhAMtala yagaNaragaNau mukhalaghu ryagaNaH / ss madhyalaghU ragaNaH / ' aMte avasAne gururlaghuzvayayo aMtagalau satau sagaNatagaNau aMtaguruH sagaNaH // S aMtalaghustagaNaH ss / gurumadhye Adye yayostau ubhau jagaNabhagaNau madhyagururtagaNaH / ' / AdigururbhagaNaH // trINi laghUni yasya saH trilaghurnagaNaH // atrAsmin chaMdasi aSTau gaNAstrikAruyavayavA bhavaMti // 7 // jJeyAH sarvotamadhyAdiguravo'tra catuSkalAH // gaNAcaturlaghUpetAH paJcAryAdiSu saMsthitAH // 8 // AryAdiSu sthitAH paMca gaNAH jJeyAH / kiMviziSTAH catuSkalAH caturmAtrAH te ke paMca gaNAH sarvotamadhyAdiguravaH sarvazva aMtazca madhyazva Adizca te guravo yeSAM te sarvAtamadhyAdiguravaH kiMbhUtAste laghUpetAH paMcamI gaNazcaturlaghustenIpetAH yuktAH / sthApanA caiSA sarvaguru: sss aMtyaguruH // 5 madhyaguruH / / AdiguruH 5 | | caturlaghuH / / / / iti // 8 // sAnusvAro visargAto dIrgho yuktaparazca saH // vA pAdAMte tvasau gvakro jJeyo'nyo mAtRko sRjuH // 9 // sAnusvAraH saha anusvAreNa vartata iti sAnusvAraH visargAtaH visargaH aMte yasya saH visargAtaH dIrghaH yuktaparaH yuktaM saMyogAkSaraM paraM yasmAtsa yuktaparaH etAdRzaH varNaH vA vikalpena pAdAMta gururbhvti| asau gurustu punaH sa ca mastAre vakro jJeyaH anyo asmAdviparIto mAtRkaH ekamAtRkaH sa ca prastAre RjuH paMcalaghurbhavati / (5) guruH ( / ) laghuH // 9 // For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRttrtnaakrH| pAdAdAviha varNasya saMyogaH kramasaMjJakaH // puraHsthitena tena syAllaghutApi kvcidguroH||10|| ihacchandAsa pAdAdau varNasya saMyogaH kramasaMjJakaH syAttena varNasya saMyogena puraHsthitena agrasthitena kvacidguropi laghutA syAt // 10 // idamasyodAharaNam // taruNaM sarpapazAkaM navaudanaM picchilAni ca dadhIni // alpavyayena sundari grAmyajano miSTamaznAti // 11 // asyodAharaNaM darzayati / he suMdari stokadravyeNa grAmyajano miSTaM madhuramaznAti bhuMkta ki taruNamabhinavaM sarpazAkaM navAMkuram picchi. lAni cikkaNAni dadhIni dugdhaM ca // avAryAyAM yA ityetasmin pAdAdisthitena suMdara ityetasya yadi gurutvaM kriyate tadA yuktaparatvAtpaMcalo bhavati caturmAtrAgaNAH AryAyAH kartavyAH tasmAcchaMdaHkaraNAya kvacidgurorapi laghutvaM bhavatIti // 11 // adhibhUtarasAdInAM jJeyA saMjJAna lokataH // jJeyaH pAdazcaturthozo yativicchedasaMjJikA // 12 // uttaratra aMkaiH saMjJAmAha // abdhayaH samudrAzcatvAraH 4 bhUtAni paMca mahAbhUtAni 5 rasAH SaT 6 AdizabdagrahaNena azvAH parvatAH munayazca sapta7 aSTau vasavazva 8 nava grahAHraMdhrANica 9 daza dizaH 10 ekAdaza rudrAH11 dvAdaza sUryAH 12trayodaza vizvedevAH 13 caturdaza bhuvanAni 14ityAdayo gRhyate / etAH saMjJA lokataH pUrvAcAryebhyo'vagaMtavyAH jnyeyaaH| caturthaHaMzaH pAdo jJeyaH yatirviratiH kiM kathyate vicchedasaMjJikA // 12 // For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| yuksamaM viSamaM cAyuksthAnaM sadbhirnigadyate // samamarddhasamaM vRttaM viSamaM ca tathA param // 13 // sadbhiH satpuruSaiH samaM sthAnaM yunigdyte| viSamaM sthAnamayuGgidyate samaM vRttaM bhavati ardhasamaM tathA paraM viSamaM bhavati // 13 // aMdhrayo yasya catvArastulyalakSaNalakSitAH // - tacchaMdaHzAstratattvajJAH samaM vRttaM pracakSate // 14 // tallakSaNamAha / yasya vRttasyAghrayaH pAdAzcatvArastulyalakSaNalakSitA bhavati tadvRttaM chaMdaHzAstratattvajJAH samaM vRttaM pracakSate vadaMti // 14 // prathamAMghrisamo yasya tRtIyazcaraNo bhavet // dvitIyasturyavavRttaM tadardhasamamucyate / / 15 // yasya vRttasya prathamapAdastRtIyena pAdena samo bhavet dvitIyapAdazcaturthapAdavattadvattamardhasamaM bhavet // 15 // yasya pAdacatuSke'pi lakSma bhinna parasparama // tadAhurviSamaM vRttaM chaMdaHzAstravizAradAH // 16 // yasya pAdacatuSTaye'pi parasparaM lakSaNaM bhinnaM bhedayuktaM bhavati tAdvipamaM vRttaM chaMdaHzAstrAvizAradA AhuH kathayati // 16 // ArabhyaikAkSarAtpAdAdekaikAkSaravardhitaiH // pRthakchaMdo bhavetpAdaiAvatpaDriMzatiM gatam // 17 // ekaikAkSarAtpAdAdArabhya Adau kRtvaikaikamakSaraM vardhitaM yeSu pAdeSu te ekaikAkSaravardhitAstaiH ekaikAkSaravardhitaH pAdaiH pRthaka chaMdo bhavet pAdaritthaMbhUtairyAvat SaDviMzatiM gatam / tathA ca prathamajAtAyuktAyAM For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 vRttaratnAkaraH / catvAropyekAkSarAH pAdA bhavaMti atyuktAjAtau catvAropi dvayakSarAH pAdA bhavati itthaM yAvat yathA vRttAvRttayozcatvAropi pAdAH SAzativarNapramANA bhavaMti // 17 // tadUrdhva caNDavRSTayAdidaNDakAH parikIrtitAH // zeSaM gAthA tribhiH paTTizvaraNaizcopalakSitAH // 18 // yasyAH SaDviMzatyakSarajAterUrdhvaM caNDavRSTirAdiryeSAM te ca te daMDakAzva te caMDavRSTyAdidaNDakAH pari samaMtAtkIrtitAH kthitaaH| uktAnyacchandaHzeSaM sA gAthA / sA ca tribhiH SabhirvA caraNaiH pAdairupalakSitA cihnitA bhavati // 18 // uktAtyuktA tathA madhyA pratiSThAnyA supUrvikA // gAyatryuSNiganuSTup ca bRhatIpaMktireva ca // 19 // idAnIM chaMdojAteruddezamAda / uktA 1 atyuktA 2 madhyA 3 pratiSThA 4 anyA supUrvikA supratiSThA 5 gAyatrI 6 uSNik 7 anuSTup 8 bRhatI 9 paMktiH 10 // 19 // triSTup ca jagatI caiva tathAtijagatI matA // zakkarI sAtipUrvA syAdaSTayatyaSTI tataH smRte // 20 // triSTupa 11 jagatI 12 atijagatI 13 zakkarI 14 sA zakkarI atipUrvA syAdatizakkarI 15 aSTiH 16 atyaSTiH 17 // 20 // dhRtizvAtidhRtizcaiva kRtiH prakRtirAkRtiH // vikRtiH saMkRtizcApi tthaabhikRtirutkRtiH||21|| dhRtiH 18 atidhRtiH 19 kRtiH 20 prakRtiH 21 AkRtiH 22 vikRtiH 23 saMkRti: 24 abhikRtiH 25 utkRtiH 26 // 21 // For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achary sttiikH| 27 ityuktAzchaMdasAM saMjJAH kramazo vacmi sAMpratam // lakSaNaM sarvavRttAnAM mAtrAvRttAnupUrvakam // 22 // iti bhaTTakedAraviracite vRttaratnAkare pratha mo'dhyaayH||1|| iti chaMdasAM saMjJA jAtyAkhyAH kramazaH krameNa uktAH / sAMprataM sarvavRttAnAM lakSaNaM cihna vacmi bhaNAmi mAtrAvRttAnyAryAdIna anu pUrva yasmillakSaNe tanmAtrAvRttAnupUrvakaM lakSaNaM bhaNAmIti sNbNdhH||22|| iti vRttaratnAkarAkhyacchaMdaHzAstrasya TIkAyAM prathamo'dhyAyaH // 1 // AryAlakSaNamAha // lakSmaitatsapta gaNA gopetA bhavati neha viSame jaH // SaSTho'yaM na laghurvA prathame'rdhe niytmaaryaayaaH||1|| // // sAMpratamAryAlakSaNamAha / AryAyAH prathamedhaiM etallakSma lakSaNaM niyataM nizcitaM vartate / etatki sapta gaNA gopetAH ihAsyAmAryAyAM viSame sthAne prathamatRtIyapaMcamasaptamarUpe jagaNo na bhavati SaSThazcAyaM jagaNo bhavati athavA na laghurbhavati ityApiMthamadale nizcitaM lakSaNaM bhavati ziSyeNa pRSTam AryAyAH kvacitpadaniyamo'sti / gururaah||1|| SaSThe dvitIyalAtparakeMte mukhalAcca sayatipadaniyamaH // caramardhe paMcamake tasmAdiha bhavati SaSTho laH // 2 // SaSThe dvitIyetyAdivyAkhyA / SaSThaM'te SaSThasthAnavartini nalaghurUpe dvitIyalAdvitIyalaghoHprArabhya niyamo bhavati SaSThe nagaNalaghau prArabhya niyamo bhavati SaSThe nagaNalaghau sati prathamalaghusthAne ytirityrthH| For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 vRttrtnaakrH| tathA parake purovartini saptamakeMte nalaghau sAta mukhalAtparaH padAnayamo bhavati SaSThagaNAMte yatirityarthaH / paMcamItvAtpUrvasaMgrahaH / atra paMcamI aksUicikA dRzyate / yathA pATaliputrAdRSTo deva ityatra pATaliputrapurAdAk iti gmyte| caramedhai dvitIyadale. paMcamakeMte sati paMcamagaNasthAnavartini nalaghau sati tasmAnmukhalaghutaH parataH padaniyamo bhavati caturthagaNAMte yatirityarthaH / iha dvitIye'rdhe SaSThI lo laghurbhavati // 2 // triSvaMzakeSu pAdo dalayorAyeSu dRzyate ysyaam|| pathyeti nAma tasyAzchaMdovidbhiH smaakhyaatm||3|| yasyA AryAyAH dvayorAdheSu triSvaMzeSu gaNaSu dvAdazamAtrAsu pAdo dRzyate zeSaM prakaTam // 3 // saMlaMdhya gaNatrayamAdimaM zakalayoyorbhavati pAdaH // yasyAstAM piMgalanAgo vipulAmiti samAkhyAti // 4 // yasyA AryAyA dvayoH zakalayorAdimaM gaNatrayaM vilaMdhyAtikramya pAdo bhavati tAM piMgalazcAsau nAgazca piMgalanAgaH piMgalAcAryasya zeSarUpatvAt / vipulAryAmiti samAkhyAti // 4 // ubhayAyorjakArau dvitIyaturyoM gamadhyagau ysyaaH|| capaleti nAma tasyAH prakIrtitaM nAgarAjena // 5 // yasyA AryAyAH ubhayArdhayodvitIyaturyoM jakArau syAtAM jakArI kiMbhUtau gurU madhyagatau yasyAH capaleti nAma nAgarAjena prakIrtita kathitam // 5 // AdyaM dalaM samastaM bhajeta lakSma capalAgataM For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkaH / 29 ysyaaH|| zeSe pUrvajalakSmA mukhacapalA soditA muninA // 6 // yasyA AryAyA AdyaM dalaM prathamaM capalAgataM capalAzritaM lakSma lakSaNaM samastaM bhajeta Azrayeta zeSe pazcime'rdhe pUrvajaM lakSma yasyAH sA pUrvajalakSmA mukhe Adau capalA mukhacapalA sA uditA kathitA muninA piMgalena // 6 // prAkpratipAditamaH prathame prathametare tu cplaayaaH|| lakSmAzrayeta soktA vizuddhadhIbhirjaghanacapalA // 7 // . ityAryAprakaraNam / prathamerdai prAk pUrve pratipAditaM kathitaM saptagaNA gopetA bhavati / neha viSame ja ityAdilakSaNamAzrayeta punaH prathabhetare tu carame'rdai capalAyAH lakSma lakSaNamAzrayeta sA vizuddhadhIbhirjaghane pazcAdbhAge capalA iva jaghanacapaloktA // 7 // iti paMcAryAbhedAH // ityAryAprakaraNam // AryAprathamadaloktaM yadi kathamapi lakSaNaM bhavadubhayoH // dalayoH kRtayatizobhAM tAM gIti gItavAn bhujaMgezaH // 1 // adhunA gItilakSaNamAha // yadi kathamapyAryAyAH prathamadaloktaM lakSaNamubhayorapi dalayorbhavet tAM gIti bhujaMgezaH piMgala: gItavAn / gItiM kiMviziSTAM kRtA yatiiivacchedaiH zobhA yasyAH sA tathA taam| AryAdvitIyakardhe yadgaditaM lakSaNaM tatsyAt // yadyubhayorapi dalayorupagIta tAM munibrUte // 2 // For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRttrtnaakrH| yadAryAdvitIyake'rdhe lakSaNaM gaditaM kathitaM vartate tallakSaNam ubhayo. rapi dalayoH syAttadA tAmupagItiM muniH piMgalo brUte bhaNati // 2 // AzikaladvitayaM vyatyayaracitaM bhavedyasyAH // sodgItiH kila kathitA tdvdytyNshbhedsNyuktaa||3|| yasyA AryAyAH zakaladvitayaM khaMDadvayaM vyatyayaracitaM prathame sthAne dvitIyaM dvitIyasya sthAne prathamaM lakSaNaM bhavet prathame dale mAtrA 27 dvitIyadale mAtrA 30 sA udgItiH kilazabdo nizcaye etIvaM kila zrUyate / kathitA tadvat tenaiva prakAreNa yatayazca aMzAzca yatyaMzAH teSAM bhedastena saMyuktA // 3 // AryA pUrvArdhaM yadiguruNaikenAdhikena nidhane yuktam // itarattadvanikhilaM dalaM ydiiymuditaivmaayogiitiH||4|| iti gItiprakaraNam / yadi AryApUrvArdhamekenAdhikena guruNA nidhane avasAne yuktaM bhavati tadIyamitaradvitIyaM dalaM nikhilaM samastaM tadvattasyeva pUrvadalabadbhavati tadAevamAryAgItiruktA uditA samastapAdeSu kalAdAtriMzat32 bhavaMti // 4 // iti catasro gItayaH // iti gItiprakaraNam // SaDripame'STau same kalAstAzca same syu nirNtraaH||n samAtra parAzritAH kalA vaitAlIyeM te ralau guruH // 1 // atra vaitAlIye chaMdasi viSame pAde prathamatRtIyarUpe SaT kalA bhavaMti same pAde dvitIyacaturtharUpe'STau kalA bhavati ca punastAH kalAH For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| same pAde niraMtarA aMtararahitA laghavo na syuH atra vaitAlIye samakalA dvitIyA caturthI SaSThI ca parAzritA na bhavati korthaH dvitIyA laghurUpA kalA tRtIyakalAyAM na milati caturthI paMcamyAM SaSThI saptamyAM cetthaM na syAt pUrvAzritAH syuHdvitIyA prathamAyAM caturthI tRtIyAyAmevaM syAt / aMte SaT kalAgrato'STakalAgratazca ralau ragaNalaghU kAyau~ tato gurureka iti catuSpAdeSu // 1 // paryate yau~ tathaiva zeSaM tvaupacchaMdasikaM sudhIbhiruktam 2 paryate aMta yau~ ragaNayagaNau bhavataH zeSaM tathaiva SaTkalA viSame'STau same tadaupacchaMdasikaM sudhIbhiH paMDitairuktaM bhaNitam // 2 // ApAtalikA kathiteyaM bhAdgurukAvatha pUrvavadanyat // 3 // bhAgaNAdguruko dvau yadi bhavatastadA ApAtalikA nAma chaMdo bhavati athAnaMtaramanyatpUrvavat // 3 // tRtIyayugdakSiNAMtikA samastapAdeSu dvitIyalaH // 4 // samastapAdeSu dvitIyo laghustRtIyena saha yuk saMmilito bhavet tadA dakSiNAMtikA nAma chaMdo bhavati // 4 // udIcyavRttiddhitIyalaH sakto'greNa bhvedyugmyoH||5|| yatra ayugmayorviSamapAdayordvitIyo laghuragreNa tRtIyena laghunA saha saktaH saMbaddho milito bhavati sA udIcyavRttiruditA kthitaa||5|| pUrveNa yuto'tha pNcmpraacyvRttiruditetiyugmyoH||6|| atha yatra yugmayoH samapAdayoH paMcamo laghuHpUrveNa yutazcatuthaina saMyukto bhavati sA prAcyavRttiruditA // 6 // yadA samAvojayugmako pUrvayorbhavati ttprvRttkm||7|| For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRttrtnaakrH| - ojayugmako viSamasamau yadA pUrvayorudIcyavRttiprAcyavRttyoH samau tulyau yathAsaMkhyena viSamasamau yadA vA bhavatastadA pravRttakaM nAmachando bhavati // 7 // asya yugmaracitA'parAMtikA // 8 // asya vaitAlIyasya yugmaracitA samapAdaracitA samastapAdeSvaSTau kalA ragaNo laghurguruzca bhavati sA'parAMtikA nAma chaMdaH // 8 // ayugmagA cAruhAsinI // 9 // ___ iti vaitAlIyaprakaraNam / vaitAlIyAdeviSamapAdajAtA samastapAdeSu saiva lakSaNena cAruhAsinI bhavati // 9 // iti vaitAlIyaprakaraNam // vatraM nAdyAnnasau syAtAmandheryo'nuSTubhi khyAtam // 1 // AdyAtprathamAkSarAtparato nasau nagaNasagaNau na syAtAM na bhavetAM kiMtu hi niyamenAbdheH paro yo yagaNaH kAryastadA vakaM nAma chaMdaH syAt / anuSTubhi anuSTuppakaraNe khyAtaM prasiddham // 1 // yu|jaina saridbhartuH pathyAvakaM prakIrtitam // 2 // yujoH samapAdayoH saridbhartuH samudrAccaturakSarAt jaina jagaNena kRtvA pathyAvakaM nAma chaMdaH prakIrtitaM kathitam // 2 // ayujorjena vAridhestadeva viparItAdi // 3 // ayujorviSamapAdayo'ridhezcaturakSarAtpare pAde jena jagaNena tadeva pathyAvakaM nAma viparItAdi viparItapathyAvakaM bhavatItyarthaH // 3 // cplaavkrmyujornkaarshcetpyoraasheH|| 4 // For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| ayujoH viSamapAdayoH payorAzeH samudrAccaturakSarAcedyadi nakAronagaNo bhavati tadA capalavakaM nAma chaMdaH syAt // 4 // yasyAM laH saptamo yugme sA yugmavipulA mtaa||5|| yasyAM chaMdojAtau saptamasthAne yugme samapAde saptamo lo laghuvati sA yugmavipulA matA'bhipretA // 5 // saiva tasyAkhileSvapi // 6 // saiva tasyAcAryasyAbhiprAyeNa yasyAH sakaleSu samasteSu saptamo laghurbhavati sA yugmavipulA bhavati // 6 // bhenAdhito bhAdvipulA // 7 // abdhitaH samudrAdbhana bhagaNena bhAdbhakArAtparA vipulA bhvipuletyrthH|| - itthamanyArazcaturthAt // 8 // itthamamunA prakAreNa caturthAccaturakSarAt ro ragaNo yadi bhavati tadAnyA ravipulA bhavati // 8 // nombudhezcetravipulA // 9 // aMbudheH samudrAcaturakSarAtparo yadi no nagaNastadA navipulA bhavati9 to'ndhestatpUrvAnyA bhavet // 10 // iti vakraprakaram / abdhezcaturakSarAdyAda tastadA anyA vipulA tatpUrvA tavipulA bhavati // 10 // iti vakraprakaraNam // dvikaguNitavasulaghuracaladhRtiriti // 1 // athAtra vRttAnyadhikriyate taanyevaah|| dAveva dviko dvAbhyAM guNi For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 34 vRttaratnAkaraH / tA vasavoSTau laghavo yasyAM sA dvikaguNitavasulaghuH acaladhRtirnAma chaMdo bhavati tathA ApadAkulakaM chaMdo yAvadvikaguNita vasulaghu riti vartate tenottaratra SoDaza mAtrA adhikriyate // 1 // mAtrAsamakaM navamAlUgaMtam // 2 // upacitrA navame rayukte // 3 // aSTAbhyo bhAdAvupacitrA // 4 // jAnlAvathAmbudhervizlokaH // 5 // Acharya Shri Kailassagarsuri Gyanmandir mAtrAsamakaM chaMdaH syAdyatra navamo lU laghuH / g guruH aMte yasya tat SoDaza mAtrA: / aSTAbhyo mAtrAbhyaH parayukte dazamayukte navame mAtrASoDazake upacitrA bhavati / aSTAbhyo bhagaNastasmAddau gurU yadIyau bhavatastadA upacitrA syAt / aMbudhezvatasRbhyo mAtrAbhyaH paro jagaNo yadi bhavati nlau vA nagaNalaghU vA bhavatastadA vizlokonAma chaMdo bhavati // 2 // 3 // 4 // 5 // tadyugalAdvAnavAsikA syAt // 6 // tadyugalAdambudhiyugmAt aSTAbhyo mAtrAbhyaH paro jo yadi vA lau tadA vAnavAsikAnAma chando bhavati // 6 // bANASTanavasu yadi lazcitrA // 7 // yadatItakRtavividhalakSmayutairmAtrA samAdipAdaiH kalitam // aniyatavRtta parimANasahitaM prathitaM jagatsu pAdAkulakam // 8 // bANASTanava paMcamASTanavamAtrAsu yadi lo laghustadA citrAnAma chaMdaH // 7 // yaditi / atItaM pUrvaM kRtaM vividhaM nAnArUpaM lakSma lakSaNaM tena kalitaiH prAguktamAtrAsamA dilakSaNasahitaiH pAdairyacchandaH For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| kalitamaniyatamAnizcitaM yadvRttaparimANaM tena sahitamevaMvidhaM jagatprasiddhaM yattatpAdAkulakaM nAma chNdH|| 8 // vRttasya lo vinA varNairgA varNA gurubhistathA // gurakho lairdale nityaM pramANamiti nizcitam // 9 // vRttasyeti / yasya kasyApi vRttasya lo laghavo mAtrArUpA bhavaMti tebhyo vagairakSaraivinA gA gurusaMkhyA bhavati tathA tebhyo laghubhyo gurubhistasaMkhyAM vinA varNasaMkhyA bhavati tebhyo mAtrAbhyaH tairlaghumivinA zeSamAtrANAM ca dale kRte sati tatsaMkhyAkA guravo vaacyaaH|| yathAtraiva vRtte evaM sarvatra jJeyam // 9 // zikhiguNitadazalaghuracitamapagatalaghuyugalamaparamidamakhilam // sagurukazakalayugalamapi suparighaTitalalitapadaniciti bhavati shikhaa||10|| zikhIti // zikhI agniH 3 zikhibhistribhirguNitAye daza laghavastai racitaM yattat / punaH kIdRzamapagataM laghuyugalaM yasmAttat / evaM prathama dalaM tathAparaM dvitIyaM dalamakhilaM saMpUrNa triMzanmAtrake tathA daladvayamapi sagurukaM / ko'rthaH / prathame dale'STAviMzatilaghavaH prAMta guruzca dvitIye triMzanmAtrAH prAMte guruH evaM daladvaye dviSaSTilaghava ityarthaH / kathaMbhUtaM supari zomanaprakAreNa ghaTitAni baddhAni manojJAni padAni teSAM nicitI racanA yasmiMstacchikhAnAma chaMdo bhavati // 10 // vinimayavihitasakalayugalalaghulalitapadavitatiracitagaNanicayA // zrutisukhakRdiyamapijagati jazira upagatavati ji sati bhavati svajA // 11 // vinimayena vaiparItyena vihitaM yatsakalayugalaM tasya laghavastarla. For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 vRttaratnAkaraH / litA yA vitatiH padazreNistayA racitA nibaddhA gaNasamUhA yasyAM sA zrutyoH sukhaM karotIti zrutisukhakRt kva sati jijakAre jakArasya zirasi upagatavatItyarthaH / svajAnAma chaMdaH // 11 // aSTAva gAdvayabhyastA yasyAH sAnaMgakrIDoktA // dalamaparamapi vasuguNitasalilanidhilaghukaviracitapadavitati bhavati // 12 // yasyA ardhe dale aSTau gA guravo bhavaMti kathaMbhUtA guravaH dvayabhyastA dviguNitAH SoDaza gurava eva syurityarthaH / tathAparaM dvitIyamapi dalaM vasubhiraSTabhirguNitA ye salilaniSayazcatvAro laghavo yattatkavibhI citA padavitatiH padazreNiryasya tat sA anaMgakrIDAnAma chaMdo bhavati // 12 // triguNanalaghuravasitigururiti riha rucirA / / 13 / / iti mAtrAprakaraNam // iti bhaTTakedAraracite vRttaratnAkare dvitIyo'dhyAyaH // 2 // dalayugakRtatanu triguNAstribhirguNitA nava laghavo yasyAM sA triguNa nava laghuH avasita avasAne gururyasyAH sA avasitiguruH ityevaM dalayugena khaMDayugmena kRtA tanuryasyAH sA dalayugakRtatanuH rucirAnAmeti chaMdaH // 13 // iti vRttaratnAkarAkhye chaMdasi mAtrAprakaraNavRttau dvitIyo'dhyAyaH // 2 // uktA gaH zrIH // 1 // atyuktA gau strI // 2 // madhyA mo nArI, ro mRgI // 3 // pratiSThA gau cetkanyA // 4 // For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| idAnIM samavRttAdhyAyamabhidhAtumAha // gaH guruyadi pAdepAde ekaiko varNo bhavati tadA uktAyAM jAtau zrInAma vRttaM bhavati // 1 // pAdepAde dvau gakArau yadi bhavatastadA atyuktAyAM jAtau strInAma chaMdo bhavati // 2 // pAdepAde ekaiko magaNo yAda bhavati tadA madhyAyAM jAtI nArInAma chaMdaH / ro ragaNo yadi bhavati tadA madhyAyAM jAtI mRgInAma chaMdaH // 3 // evaM yAvaMtazchaMdobhedA bhavaMti tAvaMta evamavatAryAH / mgau! magaNagurU cedyadi bhavatastadA pratiSThAyAM jAtau kanyAnAma chaMdaH // 4 // supratiSThA // gau giti paMktiH // 5 // gAyatrI / tyo ststnumdhyaa| zazivadanAnyau tsau cesumatI // 6 // bhagau bhagaNo dvau gurU ca bhavata iti supratiSThAyAM jAtau paMkti - machaMdaH // 5 // tyau tagaNayagaNau yadi stastadA gAyatryAM jAtI tanumadhyA / nyau nagaNayagaNau yadi tadA zazivadanA / cedyadi tsau tagaNasagaNau bhavatastadA vasumatI // 6 // uSNik / madhu yadi nanagAH / kumAralalitA jsauga / msaugaH syAnmadalekhA // 7 // yadi nanagAH dvau nagaNau guruzca bhavati tadA uSNihi jAtI madhusaMjJaM bhavati / saura jagaNasagaNau guruzca kumAralalitA / msaugaH magaNasagaNau guruzca yadA bhavati tadA madalekhA / / 7 // anuSTup // bhau ggiti citrapadA gH| mo mo go go vidyunmAlA // mANavakaM bhaattlgaaH| mnau gau For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38 vRttaratnAkaraH / haMsarutametat / jaiM samAnikA galaiau ca / pramA NikA jarau lagau / vitAnamAbhyAM yadanyat // 8 // athAnuSTujAtau bhaugg dvau bhagaNau gurudvayaM ca yadA bhavati tadA citrapadAnAma | mo mo go go dvau magaNau dvau gurU ca vidyunmAlA chaMdaH / bhAdbhagaNAt pare talagAH tagaNalaghuguravo yadi bhavati tadA mANavakaM chaMdaH / magaNanagaNau dvau gurU caitat haMsarutaM nAma chaMdaH ragaNajagaNau gurulaghu ca yadi bhavatastadA samAnikAnAma chaMdaH / jagaNaragaNau laghugurU ca tadA pramANikAnAma chedaH / AbhyAM samAnikApramANikAbhyAM yadanyalakSaNaM tadvitAnaMnAma chaMdo bhavati // 8 // bRhtii| rAnnasAviha halamukhI / bhujagazizubhRtA nau maH // 9 // atha bRhatyAM jAtau rAt ragaNAtparau nasau nagaNasagaNau yadi bhavatastadA ilamukhInAma chaMdaH / ihAsmin zAstre dvau nagaNau magaNazca yadi bhavati tadA bhujagazizubhRtAnAma chaMdo bhavati // 9 // paMktiH / msau jagau zuddhavirADidaM mataM / mnau / gauceti paNavanAmedam / jaiM ragau mayUrasAriNI syAt / mbhau sagayuktau rukmavatIyam / jJeyA / / mattA mabhasagayuktA / caMpakamAlA cedbhamasAdgaH / narajaMgairbhavenmanoramA // 10 // I paMktyAM jAtau sau magaNasagaNau jagau jagaNagurU ca yadi bhavatastadA zuddhavirADiti matamabhipretam / magaNanagaNau ragaNagurU ca yadA bhavatastadA paNavanAmakaM chaMdaH / ragaNajagaNau ragaNagurU ca yadi bhavatastadA mayUrasAriNInAma chaMdaH syAt / bhagaNamagaNau sagaNagurubhyAM For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| yuktau yadi bhavatastadA rukmavatIyaM bhavati / mabhasagAH magaNamagaNasaMgaNaguravastairyuktA yadA bhavati tadA mattA jJeyA / bhagaNamagaNasagaNAcedyAda guruH bhavati tadA caMpakamAlAnAma chNdH| nagaNajagaNaragaNagurubhiryuktA yadi bhavettadA manoramA bhavati // 10 // triSTup / jau jgau guruNeyamupasthitoktA / syAdindravajrA yadi tau jagaugaH / upeMdravajrA jatajAstato gau / anaMtarodIritalakSmabhAjI pAdau yadIyAbupajAtayastAH / itthaM kilAnyAsvapi mizritAsu smaraMti jAtiSvidameva nAma // sAMdrapadaM bhtau nagalaghubhizca / najajalagairgaditA sumukhI / dodhakavRttamidaM bhabhabhAdau / zAlinyutAmtau tagau gobdhilokaiH / vAtormIyaM gaditA mtau tagau gaH paMcarasaiH zrIbhaMtanagagaiH syAt / mbhau nlau gaH syAdbhamaravilasitA / rAnarAviha rathoddhatA lagau / svAgateti ranabhAdguruyugmam / nanasagagururacitA vRttA / nanaralagurubhizca bhadrikA / iyenikA rajA ralau gururydaa| upasthitamidaM jsau tAgakArau // 11 // triSTubhi jAtau tagaNajagaNau jagaNagurU ca guruNA kRtvA yadi tadeyamupasthitA uktA kathitA / do tagaNau jagaNagurU guruzca yadi bhavati tadA iMdravajrAnAma chaMdaH syAt / jatajA jagaNatagaNajagaNAstato'grato gurU dvau ca yadi bhavatastadA upeMdravajrA bhavati / anaMtara zabde pAzcAttyavRttadvayAmiMdravajrIpeMdravajrAkhyaM gRhyate anaMtaramudIritama For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRttrtnaakrH| naMtasedIritama tasedIritaM tacca lakSma tadbhajataH anaMtarodIritalakSmabhAjI yau yadIyau pAdau yasyA imau yadIyau tA upajAtaya ucyate / itthamanena prakAreNa anyAsvapi jAtiSu militAsu pUrvAcAryA idameva nAma smaraMti / yathA kumArasaMbhave prathamasarge upajAtizchaMdaH / "astyuttarasyAM dizi devatAtmA"atra prathamapAde iNdrvjraa|"himaalyo nAma nagAdhirAja' itytropeNdrvjraa| evaM tRtIyacaturthacaraNayorapyavagantavyam / bhtau bhagaNatagaNau nagalaghubhiH nagaNagurulaghubhizca sAMdrapadaM nAma chaMdaH / najajalagaiH nagaNajagaNajagaNalaghugurubhistadA sumukhI gaditA kthitaa| bhabhabhAdgaNAdvau gurU yadi bhavatastadA idaM dodhakaM vRttaM syAt / matatagaNAdane dvau gurU bhavatotrAbdhilokaizcatuHsaptabhirakSarairyatirvidheyA tadA zAlinI uktaa| atra chaMdasi caturvarNebhyaH ekA yatiH kAryA tataH saptavarNebhyo dvitIyA yatirvidheyA / paramatra yadi yatina syAttadA chNdopyliikH| magaNatagaNau tagaNagurU guruzca iyaM vAtormI paMcarasaiH paMcabhiH SaDbhizca yatirbhavati / bhatanagagaiH bhagaNatagaNanagaNairgurubhyAM tadA zrInAma chaMdaH syAt / magaNabhagaNI nagaNalaghuguvazca bhavati tadA bhramaravilasitA syAt / iha chaMdojAtI rAt ragaNAnarau nagaNaragaNau laghugurU ca bhavatastadA rathoddhatA naam| ranamAtra gaNanagaNabhagaNAdyadi guruyugmaM bhavati tadAsvAgatA bhvti| nagaNabhagaNasagaNagurugurubhI racitA vRttA nAma chaMdAragaNajagaNI ragaNalaghuguravazca yadA evaM tadA zyanikA nAma chaMdaH jagaNasagaNau tataH tagaNAtparau gurU ca bhavatastadA upasthitamidaM chaMdaH // 11 // jagatI / caMdravartma gaditaM tu ranabhasaiH / jatau tu vaMzasthamudIritaM jarau / syAniMdravaMzA ttjairsNyutaiH| iha toTakamaMbudhisaiH prathitam / drutavilaMvitamAha nabhau bharau / vasuyugaviratiau~ myau puTo'yam / pramuditavadanA bhavennau rarau / nayasa For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| 41 hitau nyau kusumavicitrA / rasajasajasAjarA ddhatagatiH / bhujaMgaprayAtaM bhvedyaishcturbhiH| raizcatubhiryutA sragviNI saMmatA / bhuvi bhavennabhajaraiH priyNvdaa| tyo tyo maNimAlA chinnA guhkkaiH| dhIrairabhANi lalitA tabhau jarau / jajAviha mauktikadAma jajau ca / tyau tyAviti nirdiSTA puSpavicitrA / vibhAvarI tu sA jarau jarau ytH| pramitAkSarA sajasajairuditA / nanabharasahitAbhihitojvalA / paMcAzvaizchinnA vaizvadevI mamau yau| abbhyaMgaiH syAjaladharamAlA mbhau smau / uha navamAlinI najabharau myau / svarazaraviratirnanau rau prbhaa| bhavati najAvatha mAlatI jarau iti vada tAmarasaM najajAyaH // 12 // jagatyAM jAtau razca nazca bhazca sazca ranabhasAragaNanagaNabhagaNasagaNAstaizcaMdravartma gaditaM kathitam / jazva tazca jatau jagaNatagaNau tu punaH jarau jagaNaragaNau yadi bhavatastadA vaMzasthaM nAma chaMda udIritaM kthitm|tgnnngnnjgnnaiH ragaNasaMyuktaiH iMdravaMzA syaat| iha chaMdojAtau aMbudhisaizcatuHsagaNaiH toTakaM prthitm| nazca bhazca nabhau nagaNabhagaNau bharau bhagaNaragaNau ca bhavatastadA drutavilaMbitamAhAnau nagaNanagaNau myau magaNayagaNau ca yatra vasavo'STau yugAni catvAri tairyatiryasmAtso'yaM puTo nAma chNdH| nau nagaNanagaNau rarau ragaNaragaNau ca yatra bhavataH sA pramuditavadanA bhavetAnyau nagaNayagaNau nagaNayagaNasaMyuktau yatra sA kusumvicitraa| rasaiH SAbhitiH jasajasA jagaNa For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 vRttaratnAkaraH / sagaNajagaNa sagaNaiH racitA yA sA jaloddhatagatirnAma chaMdaH / caturbhigaNairbhujagaprabhAtaM nAma chaMdI bhavet / caturbhiH raiH ragaNaiH sragviNI saMmatA kathitA / nagaNabhagaNajagaNaragaNairbhuvi pRthivyAM priyaMvadA nAma chaMdo bhavet / tagaNayagaNau tagaNayagaNau ca yatra sA maNimAlA nAma paraM guhavaH chinnA guhaH kArtikeyastasya vaktrANi mukhAni SaT tatsaMkhyayA yatirvidheyA tagaNabhagaNau jagaNaragaNau ca yatra sA dhIrairmanISibhiH lalitA abhaanni| catvAro jagaNA yatra tat mauktikadAma chedaH iha asminazAstre syAt / tagaNayagaNau tagaNayagaNau ca ityanena prakAreNa yatra sA muninA puSpavicitrA nirdiSTA kathitA / jagaNaragaNau tu punaH jagaNaragaNau yato bhavataH sA vibhAvarI nAma / sagaNa jagaNasagaNa jagaNaiH pramitAkSarAnAma uditA kathitA / nagaNanagaNabhagaNaragaNasahitA yA sA ujjvalA abhimatA / dvau magaNau tato dvau yagaNau yatra sA vaizvadevI paraMtu paMcAzvazchinnA paMcAkSaraiH prathamA yatiHtato'zvaiHsaptabhirdvitIyA yatiH kAryA / abdhayazcatvAroM gAnyaSTau tairvi rAma yatra magaNabhagaNau sagaNamagaNau ca syAcca sA jaladharamAlA nAma chaMdaH / nagaNajagaNAbhyAM parau bhagaNayagaNau yadi stastadA iha chaMdojAtI navamAlinI bhavati / svaraiH saptabhistataH zaraiH paMcabhirvirativirAmo yatra ca dvau nagaNau dvau ragaNau ca bhavataH sA prabhA nAma chaMdaH / nagaNajagaNau atha jagaNaragaNau yatra staH sA mAlatI nAma bhavatei / nagaNajagaNa jagaNAtparo yagaNaH syAttadA iti tAmarasaM nAma tvaM vada kathaya // 12 // atijagatI / turagarasayatina tatau gaH kSamA / nau nau gastridazayatiH praharSiNIyam / caturgrahairiha rucirA jbhau sarau gaH / vedai raMdhreta yasagA mattamayUram / sajau jatau go bhavati maMjubhASiNI / nanatatagurubhizcaMdrikAzvartubhiH // 13 // For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| athaatijgtiijaatiH| turagarasayatiH saptaSadbhivirAmaH syAdyatra dvau nagaNau dvau tagaNI gururekazca sA kSamA nAma chaMdaH / magaNanagaNau jagaNaragaNau guruzca tridazayatiH tribhirakSaraistato dvitIyo dazAkSarairvirAmaH iyaM praharSiNInAma chaMdaH / jagaNabhagaNau sagaNaragaNau guruzca ebhiH rucirA nAma chaMdaH / iha chaMdAsa caturbhirakSaraiH prathamA yatiH tato haivabhirakSaraidvitIyA yatiH kaaryaa| vaidaizcaturbhirakSaraiH raMdheH navabhiryatiH magaNatagaNau yagaNasagaNagurubhiH saha yatra ca tat mattamayUraM chNdH| jatau jagaNatagaNau sajau sagaNajagaNau go guruzca yatra sA maMjubhASiNI bhavati / nagaNanagaNatagaNatagaNagurubhizcaMdrikA nAma chaMdaH / paramazvaiH saptabhistataH RtubhiH SaDbhiryatiH kAryA // 13 // zakarI / mtau sau gAvakSagrahaviratirasaMbAdhA / nanarasalaghugaiH svarairaparAjitA / nanabhanalagiti praharaNakalitA / uktA vasaMtatilakA tabhajA jagau gaH siMhodateyamuditA munikAzyapena / uddharSiNIti gaditA munizaitavena zrIpiMgalena kathitA madhumAdhavIti // 1 // iMduvadanA bhajasanaH saguruyugmaiH // dviHsaptacchidalolA msau mbhau gau caraNe cet // 14 // atha zakkaryAM caturdazAkSarAyAM jAtI magaNatagaNau nagaNasagaNoM dvau gurU ca tadA'saMbAdhA nAma chNdH| atra akSairiMdriyaiH paMcabhiH grahairnavAbhiyatiH kaaryaa| nagaNanagaNaragaNasagaNalaghugurubhiraparAjitA nAma chaMdaH atra svaraiH saptabhiryAtaH kAryA / dvau nagaNI bhagaNanagaNI laghugurU ca ityanayA rItyA praharaNakalikA nAma chNdH| tagaNabhagaNajagaNajagaNA dvau gurUca ebhirvasaMtatilakA uktA ! mtaaNtrmaah| iyaM vasaMta For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 vRttrtnaakrH| tilakA kAzyapena muninA siMhoddhatA uditA bhnnitaa| tathA zaitavena muninA iyamuddharSiNI nigaditA / zrIpiMgalenAcAryeNeyaM madhumAdhavIti kathitA / evaM ca rUpANyapi matAni / bhagaNajagaNa. sagaNanagaNaiguruyugmasAhitauraiduvadanA syAt / cedyadi caraNe pAde magaNasagaNau magaNabhagaNau dvau gurU ca tadA alolA nAma chaMdaH / atra dviHsaptacchit dvau vArau saptabhiH saptabhiH chit chedo yatirvirAma iti // 14 // atishkrii| dvihatahayalaghurathagiti shshiklaa| zrIgiti bhavati rasanavakayatiriyam / vasumuniyatiriha maNiguNanikaraH / mA bANA yasyAM sA kAmakrIDA jJAtavyA / nanamayayayuteyaM mAlinI bhogilokaiH / bhavati najau bhajau rasahitau prabhadrakam // sajanA nayau zaradazakaviratirelA / nau myau yAMtau bhavetAM saptASTakaizcaMdralekhA // 15 // atha paMcadazAkSarAyAM zakkayA~ jAtau dvihatA dAbhyAM guNitA hayAH sapta jAtAzcaturdaza prAgeva tAvaMto laghavastadanu eko gururityamunA prakAreNa zazikalA nAma chaMdo bhavati / iyaM zazikalA yadi rasanavakayatiH SaTnavabhiryatistadetyanayA rItyA sraga nAma bhavati / iha asyAM zazikalAyAmaSTasaptabhiryatistadeyaM maNiguNanikaraH syAt / mA bANAH paMca magaNAH yasyAM sA kAmakrIDAsaMjJA jJAtavyA / dau nagaNau eko magaNo dvau yagaNau ca ebhiryutA iyaM mAlinI asyAM bhogilokaiH aSTabhiH saptabhizca ytividheyaa| nagaNajagaNau bhagaNajagaNau ragaNasahitau tadA prabhadrakaM nAma chaMdo bhavati sagaNajagaNa nagaNAH nagaNayagaNau ca bhavato yatra zaradazakaviratiH paMcabhistato dazabhirvaNatirbhavati sA elA saMjJA syAt / magaNaragaNau magaNaya For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkaH / gaNau yagaNAMtau yadi bhavetAM yatizva saptabhiraSTabhirakSarairbhavettadA caMdralekhA saMjJA syAt ityatizakkarIjAtiH // 15 // aSTiH / bhratrinagaiH svarAnnavamRSabhagajavilasitam / najabhajaraiH sadA bhavati vANinI gayuktaiH / jarau jarau jagAvidaM vadaMti paMcacAmaram // 16 // atha aSTijAtistatra bhratrIti bhrau bhagaNaragaNau trinaM nagaNatritayaM tato go gururekaH ebhiH RSabhagajavilasitaM nAma chaMdotra svarAtsaptabhyaH navaM yatiH / nagaNajagaNabhagaNajaMgaNara gaNairgurusahitaiH tadA vANinI nAma chaMdo bhavati / jagaNaragaNau jagaNaragaNau jagaNagurU ca etairidaM chaMdaH paMcacAmaraM nAma chaMdovidaH vadati kathayati / / 16 / / atyaSTiH / rasai rudrairichannA yamanasabhalA gaH zi1 khariNI / jasau jasayalA vasugrahayatizca pRthvI guruH / digmunivaMzapatrapatitaM bharanabhanalagaiH / rasayugahayainsa mrau slo go yadA hariNI tadA / maMdAkrAMtA jaladhiSaDagaimbha natau tAdgurU cet / yadi bhavato najau bhajajalA gururnarkuTakam / suniguhakArNavaiH kRtayatiM vada kokilakam // 17 // 1 For Private and Personal Use Only 45 atha atyaSTijAtistatra rasaiH Sabhistato rudrairekAdazabhizchinnavirtiryatra ca yagaNamagaNanagaNa sagaNabhagaNalaghavo guruzca sA zikhA riNI syAt / jagaNasagaNau jagaNasagaNayagaNalaghavo guruzca yatra sA pRthvI nAma chaMdaH / atra aSTabhistato navabhiryatiH kAryA bhagaNaragaNa nagaNabhagaNanagaNalaghuguMrubhirvezapatrapatitaM nAma chaMdo'tra dazabhistataH saptabhiryatiH / SaDbhistatazcaturbhistataH saptabhiryatiryadA nagaNasagaNa Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRttrtnaakrH| magaNaragaNau sagaNalaghU guruzca tadA hariNInAma chaMdaH syAt / cedyadi jaladhibhizcaturbhiH SabhiH aMgaiH saptamiH yatiH magaNabhagaNau nagaNatagaNau tAt tagaNAt gurU ca syAtAM tadA maMdAkrAMtA nAma chaMdaH / yadi nagaNajagaNau bhavataH bhagaNajagaNajagaNalaghavo guruzca syAttadA nakuTakaM nAma chaMdaH / idaM narkuTakaM yAdi muniguhakArNavaiH munibhiH saptamiH guhakairiti guhaH kArtikeyastasya kAni mukhAni SaT gu. hakaiH SadbhiH arNavaizcaturbhizca kRtA yatiryatra sa muniguhakArNa vaiH kRtayatistaM tadA tvaM kokilakaM nAma chaMdaH kathaya // 17 // dhRtiH / syAdbhUtavazvaiH kusumitalatAvellitA mtau nayo yau // 18 // dhRti ma jAtistatra yatra bhUtavazvaiH paMcaSaTsaptabhiryatiH magaNatagaNau nagaNayagaNau do yagaNau ca sA kusumitalatAvellitA syAt 18 atidhRtiH / rasatvaizvaiau sau raraguruyutA meghavisphUjitA syAt / sUryAzvairmasajastatAH sagu khaH zArdUlavikrIDitam // 19 // atha atidhRtirjAtiH yamanasararagaNaguruyutA meghavisphUrjitA syAt / rasaiH SaDrAbhaH RtubhiH SaDbhiH azvaiH saptabhiH kRtavirAmA / sUryAzvaiH dvAdazasaptAbhaH kRtavirAmaM masajasatatagaNA gurusahitA yatra tat zArdUlavikrIDitaM nAma chaMdaH syAt // 19 // kRtiH / jJeyA saptAzvaSaDbhirmarabhanayayutA bhlo gaHsuvadanA / trI rajo galau bhavedihazena lakSa Nena vRttanAma // 20 // atha kRtijAtI bharabhanayagaNasahitA bhagaNalaghU guruzca yatra saptA For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| 47 zvaSaDbhiH yatiH saptabhiH azvaiH saptabhiH SaDabhiH yatiH sA suvadanA jJeyA / tristrIn vArAn ragaNa jagaNau tato gurulaghU iha IdRzena lakSa Nena vRttanAma chaMdo bhavet // 20 // prakRtiH / mraniryAnAM trayeNa trimuniyatiyutA sragdharA kIrtiteyam // 21 // atha prakRtijAtI marabhanagaNaistato yAnAM trayeNa yagaNatrayeNa iyaM sragdharA kIrtitA / kiMbhUtA sragdharA trimuniyatiyutA saptabhistataH saptabhistataH saptabhirvirAmasahitA // 21 // AkRtiH / bhrau naranA ranAvatha gururdigarkaviramaM hi bhadrakamidam // 22 // atha AkRtijAtau bhagaNaragaNau tato nagaNaragaNanagaNAstatoragaNanagaNI atha guruH idaM bhadrakaM nAma chaMdaH / kiMbhUtaM digarkaviramaM dazabhirdAdazabhizca virAmo yatra tat / atra hi pAdapUraNe // 22 // vikRtiH / yadiha najau bhajau bhjabhalagAstadAzvalalitaM harArkayati tat / mattAkrIDaM mau bhnau nau nlau giti bhavati vsushrdshytiyutm||23|| atha vikRtirjAtiH yadiha zAstre nagaNajagaNau bhagaNanagaNabhagaNajagaNabhagaNalaghuguravazva syustat azvalalitaM nAma chaMdaH / kibhUtaM tat harArkayati / haraikAdazabhirakAdazabhiryativirAmo yatra tat / dvau magaNau bhagaNanagaNau dvau gaNau nagaNalaghu guruzca iti lakSaNenamattAkrIDaM nAma / kIdRzaM mattAkrIDaM vasuzaradazayatiyutamaSTapaMcadazabhiryatistayA sahitam // 23 // sNkRtiH| bhUtamunInairyatiriha bhatanAH sbhau bhanayAzca yadi bhavati tanvI // 24 // For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRttrtnaakrH| atha saMkRtirjAtiH iha chaMdojAtau bhatanAH sabhI bhanayAzca eta gaNA yadi bhaveyustadA tanvI nAma chaMdo bhvti| atra paMcasaptadvAdazabhitiH kAryA // 24 // abhikRtiH / krauMcapadA bhmau sbhau nananongAviSuzaravasumuniviratiriha bhavet // 25 // atha abhikRtirjAtiH iha zAstre cedyadi bhagaNamagaNau sagaNabhagaNau catvAro nagaNA eko guruzca iSubhiH zaraiH paMcabhiH vasubhiraSTabhimunibhiH saptabhizca virAtiH syAttadA krauMcapadA nAma chaMdo bhvet||25|| utkRtiH / vasvIzAzvacchedopetaM mamatanayuganarasalagairbhujaMgavijRbhitam / mo nAH SaT sagagiti yadi navarasarasazarayatiyutamapavAhAkhyam // 26 // atha utkRtijAtI mamatagaNAstato nayugaM nagaNayugulaM tato narasagaNalaghuguravaH etairbhujaMgavijUMbhitaMnAma chaMdo bhavati / kIdRzaM tat vasvIzAzvacchedopetamaSTaikAdazasaptabhizchedo virAmastenopetaM yuktam / eko magaNastatA nagaNAH SaT tataH sagaNastato gurudvayamityamunA prakAreNa yadi navaSaTa paMcabhiryatistayA yutamupetaM tadA apavAhAkhyaM nAma chaMdaH syAt // 26 // iti samavRttaprakaraNam / yadIha nayugalaM tataH sapta rephAstadA caMDavRSTiprayAto bhavedaMDakaH // 1 // atha cNddvRssttyaadikdNddkaanaah||ydiihti / yadi iha daMDakajAto Adau nayugalaM nagaNayugmaM tataH sapta rephAH sapta ragaNAstadA caMDavR For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| TiprayAtonAma daMDako bhavet catvAropi pAdA IdRzena lakSaNena kartavyAH // 1 // praticaraNavivRddharephAH syurnnaarnnvvyaaljiimuutliilaakrodaamshNkhaadyH||2|| tathAtra praticaraNavivRddharephA iti / daMDakaM daMDakaMpAta pAdepAde ekaikaragaNavRddhiH kriyate tadA amUni nAmAni daMDakAnAM pRthak syuH Adau sarvatra nagaNadvayameva kArya tathA ca dvau nagaNau tataH sapta ragaNAH atra tu dau nagaNau pAde pAde tataH aSTau ragaNAstadA arNanAma daMDakaM syaat| evaM pratidaMDakavRddhau navabhirarNavanAma dazabhiH ragaNaiyAla: ekAdazamiragaNairjImUtanAma dvAdazabhiH ragaNailIlAkaraH trayodazabhiH ragaNairuddAmaH tathA pAde pAde Adau dvau nagaNau tatazcaturdaza ragaNAstadA zaMkhonAma daMDako bhavati AdizabdAtpatha (?) gaganasamudrAdayopi ziSTakRtanAmAnI gRhyate ragaNavRddhirApa kartavyA // 2 // pracitakasamAbhidho dhIradhIbhiH smRto daMDako nadvayAduttaraiH saptabhiH // 3 // iti bhaTTakedAraviracite vRttaratnAkarAkhye chaMdasi samavRttAdhyAyastRtIyaH smaaptH||3|| tathA nagaNadvayAduttarairagretanaiH saptabhiryagaNaidharidhImaH paMDitaiH pracitakasamabhidhonAma daMDakaH smRtaH kathitaH // 3 // iti daMDakAH // iti ghRttaratnAkarAkhye chaMdasi samavRttAdhyAyastRtIyaH // 3 // viSame yadi sau salagA dale bhau yuji bhAdrukAbupacitram // 1 // bhatrayamojagataM guruNI cet yuji ca najau jyayutau drutamadhyA // 2 // For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRttrtnaakrH| idAnImardhasamavRttAdhyAyo vyAkhyAyate // viSame dale prathamadatIye pAde yadi do sagaNau tataH sagaNalaghuguravo bhavaMti punaryadA yuji same dale dvitIyacaturthapAde dvau bhau bhagaNau tato bhAt bhagaNAt dau gurU bhavatastadA upacitranAma chaMdaH atra tRtIyapAdaH prathamapAdasadRzaH caturthapAdo ditIyapAdasadRzaH evaM sarvatrArghasamacchaMdasi zeyam // 1 // cedyadi ojagataM viSamapAdotpannaM lakSaNaM bhagaNatrayaM prathamaM tato guruNI gurudvayaM ca punaH yuji same pAde nagaNajagaNI jagaNayagaNasahitau bhavetAM tadA drutamadhyAnAma chaMdo bhavati // 2 // sayugAtsagurU viSame cedbhAviha vegavatI yuji bhAdrau // 3 // viSame pAde sagaNayugmAtsagaNagurU ceyadi bhavataH iha yuji sameM pAde bhau bhagaNau tataH punarbhagaNAt dvau gurU yadi bhavatastadA vegavatInAma chaMdo bhavati // 3 // __ oje taparau jarau guruzcet sau jyau bhadravirAD bhavedanoje // 4 // moje viSame pAde tagaNAtparau jagaNaragaNau guruzcedbhavati anojeM same pAde masau jagaNagurU ca tadA bhadravirATa nAma chaMdo bhvet||4|| asame sajau saguruyukto ketumatI same bhrngaaduH||5|| AkhyAnakI tau jagurU ca oje jatAvanoje jagurU guruzcet // 6 // asame viSame pAde sajau sagaNajagaNau sagaNagurU tAbhyAM yuktI bhavetA same pAde bhagaNaragaNanagaNaguravaH ebhyaH punargurureko yadi bhavati tadA ketumatInAma chaMdaH syAt // 5 // bhoje viSame pAde tau do tagaNau jagurU jagaNagurU punargumarekazca punaranoje same pAda For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| jagaNatagaNI tato jagaNagurU punareko guruzcettadA AkhyAnakI nAma chaMdaH // 6 // jatau jagau go viSame same syAt to jgo ga eSA viparItapUrvA // 7 // viSame pAde jagaNatagaNI jagaNagurU guruzca punaH same pAde to dvau tagaNau jagaNagurU gururakezca syAt tadA eSA viparItapUrvA viparItAkhyAnakI bhavati // 7 // sayugAtsalaghU viSame guruyuji nabhau ca bharau hariNIplutA // 8||ayuji nanaralA guruH samenjamaparavaRmidaM tato jrau||9|| viSame pAde sagaNayugmAt sagaNalaghU guruzca punayuji same pAde nagaNabhagaNI bhagaNaragaNau ca tadAhariNIptAnAma chaMdo bhavati // 8 // ayuji viSame pAde dvau nagaNau tato ragaNalaghuguravaH same pAde nagaNajagaNau tato'naMtaraM jagaNaragaNau idamaparavajranAma chaMdaH // 9 // ayuji nayugarephato yakAro yuji ca najo jaragAzca puSpitAyA // 10 // vadaMtyaparavatrAkhyaM vaitAlIyaM vipazcitaH // puSpitAmAbhidha kecidaupacchaMdasikaM tathA // 11 // ayuji viSame pAde nagaNayugaM ca rephazca nagaNayugarephau tAbhyAM nagaNayugarephato yagaNo bhavati ca punaH yuji same pAde nagaNajagaNau tato jagaNaragaNaguravazca tadA puSpitAmAnAma chaMdo bhavet // 10 // yadidamaparavakrAkhyaMnAma chaMdastadvipazcitaH paMDitA vaitAlIyaM vadaMti kathayaMti pAzcAgrAtyaM puSpitAbhidhaM chaMdo bhavet tataH kecidAcAryA aupacchaMdasikaM vadaMti // 11 // For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRttrtnaakrH| syAdayugmake rajau rajau same tu jarau jarau guruyaMdA yavAnmatIyam // 12 // ayugmake viSame pAde ragaNajagaNau tato ragaNajagaNau tu punaH same pAde jagaNaragaNau tato jagaNaragaNau guruzca tadA iyaM yavAcavazabdAtparA matI yavamatItyarthaH // 12 // iti vRttaratnAkarAkhye chaMdasi ardhasamavRttarUpazcaturtho'dhyAyaH // 4 // mukhapAdo'STabhirvaNaH paresmAnmakarAlayaiH ||krmaadRddhaa satataM yasya vicitraiHpAdaiHsaMpannasauMdarya tadabhihitamamaladhIbhiH padacaturUrvAbhidhaM vRttam // 1 // atha viSamavRttAdhyAyo vyAkhyAyate / mukhapAda iti / yasya vRttasya mukhapAda AdipAdo'STabhirvaNaH asmAt mukhapAdAtpare agretanAstrayaH pAdA makarAlayaizcaturbhirakSaraiH kramAt krameNa vRddhA bhavaMti dvitIyapAdo dvAdazabhirakSaraiH tRtIyaHpAdaH SoDazAkSaraizcaturthoM viMzatyakSaraiH amaladhIbhiH paMDitaistat padacaturUrvAbhidhaM vRttamabhihitaM bhaNitaM kiMbhUtaM tat satatamanavarataM yasya vRttasya vicitraiH nAnAvidhaiH pAdaiH saMpannasauMdaryaM jAtacArutvam // 11 // prathamamuditavRtte viracitaviSamacaraNabhAji, gurukayugalanidhane iha kalita ADA vidhRtarucirapadavitatiyatiriti bhavati pIDaH // 2 // prathamamiti iha zAskhe prathamamuditavRtte pUrva pratipAdite vRtte padacaturubhidhe vRtte ADA kalitaH pIDonAma chaMdo bhavati / ApIDa ityarthaH / kiMbhUte vRtte viracitAn viSamAn caraNAn pAdAn bhajatItyevaMzIlaH sa tathA tsmin| kiMbhUtaH ApIDaH guruyugalaM nidhane'vasAne yasya sa tathA / punaH kiMbhUtaH / vidhRtA rucirA padavitato For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| 53 yatiyena sa tathA bhAvArthastvayam ApIDachaMdasi sarva lakSaNaM padacaturUbhidhamuktaM kiMtu pade pade prati gurudvayaM kAryam // 2 // prathamamitaracaraNasamutthaM zrayati jagati lakSma itaraditarajanitamapi yadi caturtha caraNayugalakamadhikRtamaparamiti kalikA sA // 3 // prathamAmAta / turya caturthozaHpAda ityarthaH / yadi prathamaM turya prathamapAdaH aSTAkSararUpaH itaracaraNasamutthaM dvitIyacaraNabhavaM dvAdazAkSararUpaM lakSma lakSaNaM zrayati / itaratturya dvitIyapAdo dvAdazAkSararUpa: itarajanitamApa prathamapAdajanitamaSTAkSararUpaM zrayati / aparaM caraNayugalaM tRtIyacaturthamAdhikArApannaM pUrvoktaM krameNa SoDazaviMzatyakSaraM lakSma cihna zrayati ityanena prakAreNa jagati loke tadA sA kalikAnAma chaMdaH // 3 // dviguruyutasakalacaraNAMtA mukhacaraNaracitamanubhavati tRtiiyH| caraNa iha hi lakSma prakRtamaparamakhilamapi bhajati lavalyA // 4 // sA lavalyAnAma chaMdo bhavati / kiMbhUtA / dvAbhyAM gurubhyAM yutaM yuktaM sakalacaraNAnAmaMtamavasAnaM yasyAH tathA ihAsyAM lavalyAyAM hi nizcitaM tRtIyaH caraNo mukhacaraNaracitaM prathamapAdodbhavaM lakSma anubhapati aashryte|prkRtN prastutamaparamanyadakhilaM caraNatrayaM bhjti||4|| prathamamadhivasati yadi turya caramacaraNapadamavasitaguruyugmA / nikhilamaparamuparitanasamamiha llitpaadtritymmRtdhaaraa||5|| prathamamadhIta / prathamaM turya prathamapAdoSTAkSararUpoyAdi caramacaraNa For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRttaratnAkaraH / padaM caturtha padaM sthAnamadhivasati prAmoti nikhilaM samastamaparamanyat uparitanasamaM pAzcAsyasamAnaM lalitapAdatritayamiha zAstre pAdacatusarve tadA amRtadhArAnAma chaMdo bhvti| kiMbhUtA amRtadhArA avasite avasAne guruyugmaM yasyAH sA avasitaguruyugmA // 5 // iti pAdacaturUrdhvaprakaraNaM samAptam / sajamAdime salaghukau ca nasajagurukeSvathodgatA // tryaMtriMgatabhanajalA gayutAH jagau caramamekataH paThet // 1 // sajamAdime iti / Adime prathame pAde sajaM sagaNajagaNI punaH sagaNalaghU bhavataH / atha dvitIye pAde nagaNasagaNajagaNaguruSu satsu udgatAnAca chaMdaH trizabdastRtIye vartate trizcAsAvaMghrizca vyaMghristRtIyapAdastatra gatAste ca te bhagaNanagaNajagaNalaghavo guruyutAH syuH cara. maM pazcimaM pAdaM sagaNajagaNasagaNA jagaNagurU ca yadi ekataH ekatra paThet bhaNet tadA udgatAnAma chaMdo bhavati // 1 // caraNatrayaM bhajati lakSma yadi sakalamudgatAgataM nau bhagau bhavati saurakaM caraNe yadIha bhavatastatIyake // 2 // caraNatrayamiti / yadi iha chaMdasi tRtIye caraNe nauM ragaNanagaNI bhagau bhagaNagurU ca bhavataH aparaM tRtIyavaya sakalaM dalaM caraNatrayaM yadi udgatAgataM lakSma lakSaNaM bhajati tadA saurabhaMkaM nAma chaMdo bhavatira nayugaM sakArayugalaM ca bhajati caraNaM tRtIyakaM For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| taduditamurumatibhirlalitaM yadi zeSamasya khalu pUrvatulyakam // 3 // nayugamiti / yadi tRtIyakaM caraNaM pAdaM nagaNadvayaM sagaNadvayaM cAsya zeSamaparaM pAdatrayaM khalu nizcitaM pUrvatulyakamudgatAgataM lakSaNaM bhajati tadA urumatibhiH pracuramAtImaH paMDitaistavRttaM lalitaM nAma uditamuktam // 3 // ityudgatAmakaraNaM samAptam / msau jbhau gau prathamAMghirekataH pRthaganyat tritayaM sanajaragAstathA nanau sH| trinaparikalitajayo pracupitamidamuditamupasthitapUrvam // 1 // msAviti / magaNasagaNau jagaNabhagaNau dvau gurU ca eSaH prathamAMkhrizcaraNaH ekataH prathamapAdAtpRthaganyadatanaM pAdatritayaM kiNlkssnnruupmityaahH| sagaNanagaNajagaNaragaNaguravo dvitIye pAde / tathA nanau dau nagaNau sagaNazca tRtIye pAde / prayazca te nAstrinAstaitrinaiH parikalitau yuktau ca tau jayau jagaNayagaNau caturtha pAde yadi bhavatastadopasthitapUrva pracupitamupasthitapracupitaMnAma chaMdaH idamuditaM kathitaM chaMdovidbhiriti zeSaH // 1 // nau pAdetha tRtIyake sanau nasayuktau prathamAMtriyati yadi pravardhamAnaM tritayamaparamapi pUrvasadRzamiha bhavetpavitatamatibhiriti gaditaM khalu vRttam // 2 // nau pAda iti / athAnaMtaraM tRtIyake pAda nau do nagaNI punaH For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 56 vRttaratnAkaraH / sagaNanagaNau nagaNasagaNayuktau yadi staH aparamanyat pAdaMtritayamiha zAstre pUrvasadRzaM pAzcAtyachaMdaH samAnamApe nizcitaM bhavet yadi prathamAMghrau yatiryasmiMstatprathamAMtriyati / pravitatamatibhirvistIrNabuddhibhirnaraiH khalu nizcitamityevaMbhUtaM vardhamAnaM chaMdo gaditaM kathitam // 2 // asminneva tRtIyapAdake tajarAH syuH prathame ca viratirArSabhaM vadaMti tacchuddhavirATapuraH sthitaM tritayamaparamapi yadi pUrvasamaM syAt // 3 // asminneveti / asminneva varddhamAnasaMjJake chaMdasi tRtIyapAdake tajarAH tagaNajagaNaragaNAH syuH prathame ca pAde viratiH kAryA / aparaM pAdatritayaM yadi pUrvasamaM syAt budhAstat zuddhavirATrapuraH sthitamArSa chaMdo vadaMti zuddhavirADArSabhamityarthaH // 3 // ityupasthitapra - cupitaprakaraNam // viSamAkSarapAdaM vA pAdairasamaM dazadharmavat // yacchaMdo noktamatra gAtheti tatsUribhiH proktam // 1 // iti vRttaratnAkarAkhye chaMdasi paMcamo'dhyAyaH // 5 // viSamAkSareti / viSamAkSarAH pAdA yasmiMstadviSamAkSarapAdaM chaMdaH / yasyedameva aSTadaza saptanavAkSaraM pAdavRttaM tathA pAdairasamaM tripAdaM SaTpAdaM triSaTpAdabhedAt dazadharmavat / yathA / daza dharme na jAnaMti dhRtarASTra nibodha tAn / mattaH pramatta unmattaH zrAMtaH kruddho bubhukSitaH / tvaramANazca bhIruzva lubdhaH kAmI ca te daza / iyaM khalu SaTpadI gAthA / ityevamAdi yacchaMdotra noktaM tatpUrvasUribhirityeSA gAthA proktA kiMnAma gAthA / gItikA kalikA vellitakA dvipadI dhruvakautsAhacatvarIpadulikAprabhRti tatsarvaM gAthAsaMjJakam // 1 // iti vRttaratnAkarAkhye chaMdasi viSamavRttanirUpaNAkhyaH paMcamo'dhyAyaH // 5 // For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkaH / prastAro naSTamuddiSTamekadvayAdilagakriyA // saMkhyA caivAdhvayogazca SaDetepratyayAH smRtAH // 1 // prathamaM dvaarshlokmaah| prastAra ityaadi| dvArANi amUni prastAraH 1 naSTam 2 uddiSTam 3 ekadvayAdilagakriyA 4 saMkhyA 5 adhvayogaH 6 ete SaT pratyayAH smRtAH // 1 // pAde sarvagurAvAdyAlaghu nyasya guroradhaH // yathopari tathA zeSaM bhUyaH kuryAdamuM vidhim // 2 // prastAramAha / pAde sarveti / sarvagurau pAde AyAdguroradho laghu nyasya yathA upari tathA zeSaM samastamurvaritaM bhUyobhUyaH punaHpunarapyamuM vidhiM kuryAt // 2 // une dadyAdgurUneva yAvatsarvalaghurbhavet // prastAroyaM samAkhyAtazchaMdovicitivedibhiH // 3 // iti prstaarH| Una iti / une pazcAdUne guruNyeva dadyAt tApadyAvatsarvalaghurbhavet prastAryata iti prastAraH varNAnAM vistAro nyAsaH samAkhyAtaH kathitaH / kaiH chaMdAMsi vicIyate'syAmiti chaMdovicitistAM vidaMtIti chaMdovicitivedinastaiH paMDitaiH // SS SSS atha prastArasya sthaapnaaprkaarH| For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir evaM saMkSepeNokA vistAramAha / pAde sarvagurau iti| pAde yAvaMto varNAstAvaMto gurava eva likhyate Adau yathA sarvasaIdojAtiSu varNasaMkhyayA guravo likhyate / prathamarUpajAtametAvatA tathA dhyakSare chaMdasi sthApanA dRzyate dvitIyaprastArarUpe kriyamANe AcAguroradho laghuyaMsanIyo yathAtraiva triguNaprastAre Adyaguroradho laghurasti tasmAdinyastalaghorapataH yathoparitanaprastAre tathaiva karttavyaM / yatropari gurustatrApyadho guruH yatropari laghustatrAdhopi laghuH yatra prastAre upari dvau gurU adhopi tathaiva bhUyo bhUyaH amumeva vidhi kuryAt yadyaparitanaprastAre Adau laghurditIyo gurustadA sasmAItIyAdadhI laghuya'syate agrato yathopari tathA zeSavidhiH kAryaH Une dadyAdguruNyeva yatpUrva pAzcAttyamUnaM sthAnaM tatra gururdIyate atha tRtIyAguroradho laghustataH pUrva de guruNI dIyete yadvA caturthIduroradhaH yadi laghuH syAt tadA trINi janasthAne dIryate evaM tAvanmAtraH kAryoM yAvatsalaghuH prastAro bhavet // iti prastAravidhiH / tathA caturthavarNaprastAre SoDaza rUpANi labhyate / sthApanA likhitaivAsti evaM vRtte yAvaMto varNAstAvAnayaM prastAropi kartavyaH jAsta evaM vRttavAra SoDaza pANivat // iti mastA naSTasya yo bhavedakastasyAdhairdhe same calaH // viSame caikamAdAya tadardhe'dhai gurubhavet // iti naSTaM samAptam // uddiSTaM dviguNAdAyAdupayakAn samAlikhet ||lghusthaa ye tu tatrAMkAstaiH sekaimizritarbhavet // 1 // iti uddiSTaM samAptam // nssttmaah| naSTasyeti / naSTasya gatarUpasya yo'kaH tasyAMkasya same'. dhe kRte lo laghurlabhyate ca punarviSame ekamAdAya madhye nikSipya madhe kRte tadardhe gururmavedityanvayArthaH / yathA kenApi pRSTasya vRttasya For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| apakSarajAtikasya prastAre caturtharUpaM kIdRzaM syAt / naSTasya caturtharUpoMkaH samo bhavati tasya samAMkasyA kRte laghurlabhyate punarvarito dau samau tayAra kRtepi ladhurlabhyate tata urvaritaH eko viSamaH viSamabhAgaM na datte tato viSame caikamAdAya ekamadhye kSitvA viSamaH samaH kAryaH sopyeko viSamaH saikaH san dau jAtau tadardhe tasya viSamAMkasya samIkRtasyArdhe gurureva labhyate evaM tAvatkartavyaM yAvatpAdAkSarapramANaM labhyate tatatyakSare chaMdasi catuthai rUpam // IdRzaM bhavati punaH kenApi pRSTaM caturakSare chaMdAsa paMcamaM rUpaM kIdRzaM bhavati / paMca viSamAste saikA jAtAH SaT tadarSe viSamatvAdguruH pApyate / punabayo viSamAH saikA jAtAzcatvArastadardhe ca gurulabhyate // urvaritau dau samau tadapi ca laghuHprAptaH punarurvarita eko'sya viSamasyAGka na bhavati tataH ekamAdAyAdhaM kRte guruH prAptaH tatazcaturakSare chaMdAsa paMcamaM rUpam / IdRzaM bhavati ityAmnAyaH // 1 // iti naSTavidhiH / uddiSTamAha / udiSTamiti / ko'rthaH kenApi paTTake rUpaM likhitvA kiyattama rUpamidamiti pRcchati / idamuddiSTamucyate udidha yAvaMto varNA likhitAH saMti teSAM madhya AcamakSaramAdau kRtvA sarveSAmupari diguNitAnakAn samAlikhet AyavarNasya mastake ekaiko lekhyaH tataH sthAnadiguNitA aMkAH zirasi lekhyAH kathaM dvitIyavarNasyopari dvikastRtIyavarNasyopari catuSkakaH caturthavarNasyopari bhaSTako deyaH paMcamavarNasyopari SoDaza deyAH SaSThavarNasyopari dvAtriMzadakA deyAH evaM tAvadyAvadaMtyavarNoparyakaH syAttatra ye'kA gururUpopari likhitAH saMti taina kAryam / laghusthAH laghuvarNoparyapi kAstatra te ekato mUlyaMte ekIkRtya punareko madhye kSipyate tatastailaMghusthairakaimizritairakIkRtaiH saikairekasAhitairyAvadako bhavettAvattamamidaM rUpamiti vaktavyam // 1 // ityuddiSTasyAnAyaH smaaptH|| varNAn vRttabhavAn kAnuttarAdharataH sthitAm // For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zAdilagakriyAmA adhaUvAnavateta vyAghaH / vistara vRttrtnaakrH| ekAdikramazazcaitAnuparyupari nikSipet // upAMtyato nivarteta tyajedekaikamUrdhvataH // uparyAyAgurorevamekadvayAdilagakriyA // 2 // ityekdvyaadilgkiyaa| ekadvayAdilagakriyArthamAha / varNAniti / yAvato vRttabhavA varNAstAvataH saikAn ekasahitAn adhaUrdhvasthitAn kRtvAdikrameNa etAnupari upari nikSipet upAMtyataH samIpAnnivarteta vyAghaTeta UrdhvataH ekaikaM tyajet / upari AdhAdilagakriyA bhavatItyanvayaH / vistaramAha / chaMdovidbhivRttabhavA yasmin pAde yAvaMto vAstAvaMta ekakA likhyate saikAn tanmadhye ekaH punarlikhyate uttarAdharataH adhaH urdhva sthitA likhyate / caturakSarapAdajAtau sthApanA etAnekAdikameNa upari upari nikSipet / tAvat yAvat upAMtyaM tataH upAMtyAnivarteta upAMtyaM tyajedityarthaH / ekamekamupari Urdhvatastyajan / mAyAdUroriti bhAvArthamAha / caturakSare chaMdasi AdyamekaM vRttaM sarvaguru bhavati catvAri trigurUNi bhvNti| Sada rUpANi dviguruNi bhavaMti eka sarvalaghu rUpaM bhavati- kathamityAha // ye adha Urva paMca ekAstatra prathama eko dvitIye ekake kSipyate tI dvau jAtau tau ca tRtIyaikake kSipyete te trayo jAtAH te ca catuSkaikake kSipyate catvAro jAtAH pAzcAtyoMkaH ekaH kutrApi na lupyate tataH uparyakamekaM tyajana nivarteta tataH punarapi prathama eko dvitIye dvitIyake kSipyate te trayo jAtAH te ca tRtIye trike kSipyaMte SaT jAtAH tata upayukaM catuSkaM tyajanivateta / prathamAMka sarvagurupramANaM tataHpunarapi prathamako dvitIye trike kSipyate catvAro jAtAH tataH upayake SaTakaM tyanAnnivateta itazcatuSkaH pAzcAtyoMkaH sa kutrApi na lapyate tataH upayaika tyajannivateta tatra prathamAMka sarvagurupramANaM dvitIyAMke triguru For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sttiikH| pramANaM tRtIyAMke dvigurupramANaM caturthIke ekagurupramANaM paMcamAMka sarvalaghupramANaM cordhvato jJAtavyam / adhastAcaprathamAMke sarvalaghupramANaM dvitIyAMke trilaghupramANaM tRtIyAMke dvilaghupramANaM caturthIke ekalaghupramANaM caramAMka sarvagurupramANaM ca jJAtavyam // 1 // 2 // iti ekadvayAdilagakriyA // lagakriyAMkasaMdohebhavatsaMkhyAvimizrite // uddiSTAMkasamAhAraH saiko vA janayedimAm // 1 // iti sNkhyaa|| saMkhyAmAha / lagakriyAMketi / lagakriyAMkasaMdohe ekadvayAdilagakriyAyAH aMkasamUhe vimizrite ekato milite tatprastAra rUpasaMkhyAmilitoMkaH sa ythaa| caturakSarajAtau ekatzcavAraH SaT catvAra ekazcaite lagakriyAMkA bhavaMti eteSAM lagakriyAMkAnAM mizrIbhAve SoDaza bhavaMti te SoDaza eva saMkhyA caturakSarajAteH prastAra sya / pakSAMtaramAha / vAthavA uddiSTAMkasamAhAraH uddiSTavRttavarNazirasi yeMkAsteSAmekIbhAvaH punarekarahitaH imAM saMkhyAM janayet tathA caturakSare chaMdasi dviguNairaMkairAropyamANaiH paMcadaza bhavaMti taiH saikaiH SoDaza // 1 // saMkhyaiva dviguNaikonA sadbhiradhvA prakIrtitaH // vRttasyAMgulikI vyAptimadhaH kuryaadthaaNgulim||1|| ityadhvA // adhvAnamAha / saMkhyaiveti / caturakSarajAtI SoDaza saMkhyaiva sA dviguNA dvAtriMzadekonA ekatriMzadbhavati sa sadbhiradhvA vRttasthAnamArgaH kathitaH / kathaM vRttasya varNAgulikIm aMguliparimANAM vyAptim sthAnabhUmi kuryAt tathA dvayoH prastArayoraMtarAle ekamevAMgulaM kuryAt For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRttrtnaakrH| ekatridazAMgulAyAM bhuvi evaM caturakSaraM chaMdaH prastAryate adha UrdhvapramANamidaM na tu dIrghatAyAH pramANaM tatra pramANAbhAvAt // 1 // ityadhvA // ete SaT pratyayAH // vaMzebhUtkAzyapasya prakaTaguNagaNaH zaivasiddhAMtavettA vipraH pavyekanAmA vimalataramatirvedatattvAvabodhe // kedArastasya sUnuH zivacaraNayugArAdhanaikAgracittazchaMdastenAbhirAmaM praviracitamidaM vRttaratnAkarAkhyam // 1 // iti zrIbhaTTakedAraviracite vRttaratnAkarAkhye chaMdaHzAstra prastAraprakaraNaM samAptam // vaMzebhUditi / pavyekanAmA vipraH kAzyapasya vaMze'bhUt / kiMbhUto vipraH prakaTaguNagaNaH punaH kiMbhUtaH zaivasiddhAMtavettA punaH kiMbhUtaH vedatattvAvabodhe vimalataramAtaH tasya pavyekasya kedAraH zivacaraNayugArAdhanaikAgracittaH tena kedAreNa idaMvRttaratnAkarAkhyaM chaMdaH praviracitaM kiMbhUtaM chaMdaH abhirAmam // 1 // iti vRttaratnAkarAkhyacchaMdaso vyAkhyA samAptA / HIT TEMPHADHISM samApto'yaM grnthH| - khemarAja zrIkRSNadAsa, "zrIveGkaTezvara" sTIma presa-baMbaI. For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org RyyapustakoM kI saMkSipta sUcI / vyAkaraNagraMthAH / nAma. 2-0 siddhAMtakaumudI atiuttama paMcapAThIsahita aSTAdhyAyI, gaNapATha, dhAtupATha. liMgAnuzA0 ... 0-12 0-4 0-4 1-0 aSTAdhyAyI sUtrapATha laghutrimunikalpataru madhyasiddhAntakaumudI laghusiddhAMta kaumudITippaNIsahitajilda mo0a0 0-12 laghusiddhAMtaka mudI TippaNasa gleja choTI... 0-4 siddhAMtacaMdrikA subodhinITIkA aura tattva 0 dIpikAsaha saMpUrNa sundara jilda siddhAMtacaMdrikA pUrvArddha subodhinI aura tattvadIpikAsaha... siddhAMtacandrikA saTIka uttarArddha subodhinI aura tattvadIpikAsahita siddhAntacandrikA mUla laghukaumudI udAharaNa, spaSTIkaraNa, niyamAGka yojanA bhASATIkA sameta laghubhASya arthAt sArasvatake mUla sUtroMpara mahAbhASya ke anusAra vyAkhyA kArakasvarUpa bhASATIkA sahita [ vyAkaraNa ] 0-6 ... ... ... ... ... ... Acharya Shri Kailassagarsuri Gyanmandir ... For Private and Personal Use Only ... ... ... kI. ru. A. ... ... ... ... ... ... ... 2-0 2-0 0-10 3-0 Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra nAma. www.kobatirth.org jAhirAta. ... siddhAMtakaumudI tattvabodhinI TokAsahita saMpUrNa 5-0 tattvabodhinI kaumudIke pRSThAMka saha pUrvArddha... 3-0 siddhAntakaumudI tattvabodhinI TIkAsahita (pUrvArddha ) 3 ru0 tathA uttarArddha rUpamAlA saMdhibhAgaH avyayArthabhAgaH prayogavidhisaMgrahaH (kArakasamAsataddhitadika) kriyAkalApaH AkhyAtacandrikA dhAturUpabhedaH zlokayojanikopAyaH rUpamAlA vyAkaraNakA SaDaliMga vibhAga... " saMdhivibhAgaH ... ... ... ... ... Acharya Shri Kailassagarsuri Gyanmandir ... ... ... kI. ru. A. " avyaya vibhAgaH "prayogavidhiH "kArakasamAsataddhitadika kriyAkalApaH AkhyAtacandrikAdhAturUpabhedaH zlokayoja ... For Private and Personal Use Only ... ... nikopAyaH samAsakuvalayAkara niyamoMke sAtha udAharaNa sArasvatasaTIka prasAdaTIkA ... ... ... ... 3-0 1-4 0-6 0-5 0-3 0-2 - 6 0-4 0-12 saMpUrNa pustakoMkA "bRhatsUcIpatra" alaga hai ) // AnekA TikaTa bhejakara muphta ma~gAlIjiye. pustakoMke milane kA patA - khemarAja zrIkRSNadAsa, "zrIveGkaTezvara" (sTIm ) yantrAlayake mAlika - baMbaI. Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 93 87 Serving JinShasan 026634 gyanmandir@k ati therg For Private and Personal Use Only