________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः।
४१ हितौ न्यौ कुसुमविचित्रा । रसजसजसाजरा द्धतगतिः । भुजंगप्रयातं भवेद्यैश्चतुर्भिः। रैश्चतुभिर्युता स्रग्विणी संमता । भुवि भवेन्नभजरैः प्रियंवदा। त्यो त्यो मणिमाला छिन्ना गुहक्कैः। धीरैरभाणि ललिता तभौ जरौ । जजाविह मौक्तिकदाम जजौ च । त्यौ त्याविति निर्दिष्टा पुष्पविचित्रा । विभावरी तु सा जरौ जरौ यतः। प्रमिताक्षरा सजसजैरुदिता । ननभरसहिताभिहितोज्वला । पंचाश्वैश्छिन्ना वैश्वदेवी ममौ यौ। अब्भ्यंगैः स्याजलधरमाला म्भौ स्मौ । उह नवमालिनी नजभरौ म्यौ । स्वरशरविरतिर्ननौ रौ प्रभा। भवति नजावथ मालती जरौ इति वद तामरसं नजजायः ॥ १२॥ जगत्यां जातौ रश्च नश्च भश्च सश्च रनभसारगणनगणभगणसगणास्तैश्चंद्रवर्त्म गदितं कथितम् । जश्व तश्च जतौ जगणतगणौ तु पुनः जरौ जगणरगणौ यदि भवतस्तदा वंशस्थं नाम छंद उदीरितं कथितम्।तगणनगणजगणैः रगणसंयुक्तैः इंद्रवंशा स्यात्। इह छंदोजातौ अंबुधिसैश्चतुःसगणैः तोटकं प्रथितम्। नश्च भश्च नभौ नगणभगणौ भरौ भगणरगणौ च भवतस्तदा द्रुतविलंबितमाहानौ नगणनगणौ म्यौ मगणयगणौ च यत्र वसवोऽष्टौ युगानि चत्वारि तैर्यतिर्यस्मात्सोऽयं पुटो नाम छंदः। नौ नगणनगणौ ररौ रगणरगणौ च यत्र भवतः सा प्रमुदितवदना भवेतान्यौ नगणयगणौ नगणयगणसंयुक्तौ यत्र सा कुसुमविचित्रा। रसैः षाभितिः जसजसा जगण
For Private and Personal Use Only