Book Title: Shripal Charitram
Author(s): Satyaraj Gani, Vikramvijay
Publisher: Chandulal Jamnadas
Catalog link: https://jainqq.org/explore/600314/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ षुन्लब्धिसूरीश्वरजैनग्रन्थमालायास्तृतीयोमणिः [3] श्रीस्याद्वादिने नमः । आत्मकमललन्धिसूरीश्वरेभ्यो नमः । पण्डित सत्यराजगणिविरचितम् श्री श्रीपालचरित्रम् । - सरिसार्वभौम जैनाचार्य श्रीमद्विजयलब्धिसूरीश्वरशिष्येण मुनि विक्रमविजयेन संशोधितम् । जैनरत्न vyA0 vA0 कविकुलकिरीटाचार्यवर्यश्रीमद्विजयलब्धिसूरीश्वरपट्टधराचार्यश्रीमद्विजयगंभीरसूरीश्वरोपदिष्ट वेरावलवास्तव्य शा. देवकरण कल्याणजी विहितार्थसाहाय्येन लब्धिसूरीश्वरजैनग्रन्थमाला कार्यवाहकेन जमनादासतनुजचन्दुलालेन प्रकाशितम् । बीर 2456. आत्म 43. विक्रम 1995. प्रतयः 250. Page #2 -------------------------------------------------------------------------- ________________ श्री लब्धिसूरीश्वर जैन्ग्र्न्थ्माला। 1 जैनव्रतविधिसंग्रह 2 हीरप्रश्नोत्तराणि 3 श्रीपालचरित्रम् 4 तत्त्वन्यायविभाकरः 5 पंचसूत्रम् 6 आरंभसिद्धिः ( सुधारावधारा साथे बिजी आवृत्ति) 0-8-0 (कीर्तिविजयमणिसमुच्चित) 0-12-0 (पण्डित सत्यराजगणिकृतम् ) 0-0-0 (श्रीमद्विजयलब्धिंसूरीश्वरप्रणीतः) (प्रेसमां) ( हरिभद्राचार्यकृत टिकोपेतम् ) (प्रेसमां) (हेमहंसगणिकृत टीकोपेता) (प्रेसमां) शाह चन्दुलाल जमनादास छाणि ( वडोदरा स्टेट) मुद्रक : शाह गुलाबचन्द लल्लुभाई, श्री महोदय प्रीन्टींग प्रेस-भावनगर. Page #3 -------------------------------------------------------------------------- ________________ HORAKAREGACASASARAS * प्र....स्ता....व....ना अयि सुरभारतीरतिमन्तो धीमन्तः ! जन्मजरामरणविपत्तिसङ्कले, मिथ्यादर्शनाविरत्यादिमहाग्राहपरिपूर्णे, रागद्वेषजवनपवनसंकीर्णे, नानाविधानिष्टेष्टसंयोगवियोगविचित्रवीचीनिचयसश्चिते, पशुपुत्रकलत्रादिमहावर्तावृते, प्रबलमनोरथवेलाकुलाकुले, अतिविषमसंसारपारावारे, अनादिकालतः संसरद्भिरसुमद्भिः महापुण्योदयाद्दशोदाहरणेभ्यो दुर्लभतया प्रसिद्धिं गतो मानुषो भ्वोऽवाप्य्ते। __ स च मानुषो भवः सकलजीवाजीवादिपदार्थसार्थप्ररूपकेण, अवदातधर्मप्रादुर्भावासाधारणकारणेन, नितान्तानवद्यान्याविज्ञातचरणकरणक्रियाप्रतिपादकेन, अविसंवादिप्रवचनेनानुशिष्टशासनाकूलप्रवर्तनात् सफलीभवति । तत्र विविधविधेषु शास्त्राभिहितोपायेषु सर्वाननुष्ठातुं सर्वे न शक्नुवन्तीत्युपकारैकजीविमिः स्याद्वादिभिः जीवयोग्यतानुगुणं नैकविधाराधनाः प्रदर्शिताः । तासु नैक विद्यामन्त्राद्यधिष्ठितदृष्टिवादाद्यागमप्रथितमहामन्त्रावतंसं यथासामग्रीपूर्वकंपरमविशुद्धचित्तेनानुष्ठातुस्तस्मिन्नेव भवे मोक्षदातृ च सिद्धचक्राराधनमेव प्रवरतरं वर्वत्ति । ____ तच्च परानुग्रहैकवत्सलैः स्याद्वादसमयपारावारपारीणैः श्रीमन्मुनिचन्द्रगुरुभिः नृपालपृथिवीपालनन्दिनीमदनावचसा, सिद्धान्तात् निष्कासितं पूर्वजननोपार्जितकर्मप्रादुर्भूतरौद्रवेदनाप्रदकुष्ठामयग्रस्तावनिपालश्रीपालस्य कृते । श्रीनवपदाराधकैरैहिकपारलौकिकसौख्यं कथं प्राप्यत इत्येतन्निजरचितश्रीपालमदनसुन्दरीपवित्रचरित्रेण पण्डितमण्डलमण्डन RRRRRRRR Page #4 -------------------------------------------------------------------------- ________________ प्रस्तावना श्रीपालचरित्र । सत्यराजर्षिगणिः प्रबोधयति । अस्मिश्च चरित्रे श्रीपालजनिः, पितृव्याजितसेनभयात् मात्रा सत्रा स्वनगर्या निर्गमनम् , सप्तशतकुष्टिकदम्बकसंमिलनम् , मदनसुन्दर्याः पाणिपीडनम् , गुरोरुपदेशनानुसारेण श्रीसिद्धचक्रस्थाराधनम् , तेन नीरोगीभवनम् , विविधविषयावलोकनाय पृथिवीपर्यटनम् , धवलश्रेष्ठिकृतोपद्रवाणां सिद्धचक्रसंस्मरणतो दूरीभवनम् , अनेकपार्थिवकुमारीभिः समं परिणयनम् , स्वराज्यस्वायत्तीकरणम् , पराभवबीजवैराग्यात् सर्वविरत्यापन्नाजितसेनराजर्षिवंदनेन पूर्वजन्मवृत्तान्ताकर्णनमित्यादयः श्रीपालधराध। वस्यातिकान्तोदन्ताः समासेनोदिताः । आस्ताम् श्रीपालो मदनसुन्दरी च श्रीमुनिसुव्रतस्वामितीर्थे । ____एतद् ग्रन्थावसानवर्तिभिः प्रशस्तप्रशस्तिश्लोकैरस्य ग्रन्थस्य प्रणेतारो वैक्रमपञ्चदशशताब्द्यामासन् , तथा पूर्णिमागच्छीयगुणसागरसूरीश्वरान्तेवासिनः समुद्रसागरमुनिवरा एतद्ग्रन्थकर्तुर्गुरव इत्यवगम्यन्ते । ___एतच्चरित्रं कविकुलकिरीट-व्याख्यानवाचस्पति-आचर्यवर्य श्रीमद्विजयलब्धिसूरीश्वरपट्टप्रभावकाणां गम्भीररिवराणामुपदेशेन वेरावलवास्तव्ययोः श्राद्धवर्ययोहीरालालदेवकरणयोर्द्रव्यसाहाय्यतः । श्रीलब्धिसूरीश्वरजैनग्रन्थमालाया 'स्तृतीयमणितया प्रकाशितं । अन्थेऽस्मिन्मतिमान्द्यादिना यन्त्रतो वा सञ्जाता अशुद्धयोऽपश्चिमविपश्चिद्भिः संशोध्यावलोकनीयमिति प्रार्थयते .ईडरनगरे. मार्गशीर्षबहुलपञ्चम्याम् ता. 11-12-38 मुनिर्विक्रमविजयः ॥ 1 ॥ Page #5 -------------------------------------------------------------------------- ________________ RRRRRR श्री लब्धिसूरीश्वरजैनग्रन्थमालायाः तृतीयो मणिः * श्री आत्मकमललब्धिसूरीश्वरेभ्यो न्म्ः॥ पण्डितश्रीसत्यराजगणिप्रणीतं श्रीसिद्धचक्रमाहात्म्यस्योपरिश्री shriipaalcritrm| Othere श्रिये श्रीमन्महावीर स्वामी वासवसेवितः । यद्वाचो भव्यजन्तूनां रज्जूयन्ते भवावटे ॥ 1 ॥ अहंदाद्यां नवपदी ध्यात्वा हृत्पद्मसमनि । श्रीसिद्धचक्रमाहात्म्यमुत्तमं किमपि ब्रुवे ॥ 2 ॥ अस्त्यत्र भरतक्षेत्रे देशे मगधनामनि । पुरं राजगृहं तत्र राजते श्रेणिको नृप्ः॥ 3 ॥ तस्य प्रशस्यभूजानेर्जाने रूपश्रिया shriyH। सुनन्दाचेल्लणाधारिण्याद्या धर्मप्रियाः प्रियाः ॥ 4 ॥ अभयः कोणिको हल्लविहल्लौ मेघनामकः । एवमाद्या अनेकेपि विवेकेनान्विताः सुताः ॥ 5 ॥ वसन्ति यत्र श्री शालिभद्राद्या इभ्यपुङ्गवाः । यत्र वैभारगिरिणा भूषितोपान्तभूतलम् ॥ 6 ॥ तत्रान्यदा निजपदैः पुनातुं पृथिवीतलं । श्रीवीरः समवासार्षीनगरोपान्तसीमनि ॥ 7 ॥ प्राहिणोत्प्रथमं शिष्यमिन्द्रभूति gnneshvrN। पुरे राजगृहे स्वामी लोकानां लाभहेतवे ॥ 8 ॥ Page #6 -------------------------------------------------------------------------- ________________ श्रीपाल - ॥ 1 ॥ 1 ज्ञात्वा तमागतमथो लसद्रोमाञ्चकञ्चुकः । श्रीश्रेणिको नृपोऽप्यागाद्वन्दितुं सपरिच्छदः ॥ 9 ॥ पञ्चधाभिगमं कृत्वा दत्त्वा तिस्रः प्रदक्षिणाः । प्रणम्योचितभूदेशे देशेशः स निषण्णवान् ॥ 10 ॥ भगवान् गौतमस्वामी गर्जत्पर्जन्यमञ्जुना । - निना वक्तुमारेभे धर्म शर्मनिबन्धनम् ॥ 11 ॥ भो भव्या ! दशदृष्टान्तैर्मानुष्यं प्राप्य दुर्लभम् । यतितव्यं दानशीलतपोभावेषु सन्ततम् ॥ 12 ॥ तत्रापि भावो नासीरवीरः सद्धर्मभूभृतः । तमन्तरेण यद्व्यर्थं दानादि तुषवापवत् ॥ 13 ॥ स मनोविषयस्तच्च निरालम्बं हि दुर्जयम् । नियन्त्रणार्थं तस्योक्तं सालम्बंध्यानमुत्तमैः ॥ 14 ॥ यद्यप्यालम्बनान्यत्र शास्त्रे सन्ति बहून्यपि । तथापि नवपदानां( सिद्धचक्रस्य 1 ) ध्यानमुत्तममुच्यते ॥ 15 ॥ अर्हन्तः सिद्धाचार्योपाध्यायाः सर्वसाधवः । दर्शनज्ञानचारित्रतपांसीति पदावली । / 16 / / दशाष्टदोषविकलान् केवलालोकनिर्मलान् । स्मरार्हतस्तथा सिद्धान् सिद्धानन्तचतुष्टयान् ॥ 17 ॥ पञ्चाचारविचारज्ञान् स्मर सूरिपुरन्दरान् । सूत्रार्थाध्ययनपरान् स्मर वाचकपुङ्गवान् । / 18 / / शिवसाधन योगेषु नित्योद्युक्तान्मुनीन् स्मर । जिनोक्ततत्त्वश्रद्धानं सम्यग्धारय दर्शनम् ॥19॥ पठ पाठय सद्ज्ञानं यानं भवमहार्णवे । चर दुश्वरचारित्रं तपस्तप सुदुस्तपम् ॥20॥ एतैर्नवपदैः सिद्धं सिद्धचक्रं प्रकीर्त्तितम् । श्रीधर्मसार्वभौमस्य सच्चक्रमिव मूर्त्तिमत् ॥ 21 ॥ एतानि नवसंख्यान्यर्हदादीनि पदानि यः । आराधयेत् स प्राप्नोति श्रीश्रीपाल इव श्रियम् ॥22॥ पृष्टवान् मगधेशोऽथ श्रीपालः कोऽमुना कथं । सिद्धचक्रं समाराध्य संप्राप्तं ? फलमुत्तमम् ॥ 23 ॥ उवाच गौतमेशोऽपि शृणु श्रेणिकभूपते ! / श्रीसिद्धचक्रमाहात्म्यमतिचित्र करं नृणाम् ॥ 24 ॥ तथाहि - इहैव भरतेऽवन्तिदेशेषुञ्जयिनी पुरी । पृथ्वीपालः प्रजापालस्तत्र नाम्ना गुणैरपि ॥ 25 ॥ तस्यावरोधे सौन्दर्यनिर्जिताशेषनायिके । जाते शुभे उभे देव्यौ देव्याविव भुवं गते । / 26 / / मिथ्यात्व चरित्रम्. ॥ 1 ॥ Page #7 -------------------------------------------------------------------------- ________________ तयोः । शैवे जैने मतेचानामतज्ञयोः । शिवभुतिसुबुद्ध्याख्याचमोत्सव तयोः । सुरसुन्दरीमद 4] मोहिता तत्रादिमा सौभाग्यसुन्दरी । सम्यक्त्ववासिता बाढं द्वितीया रूपसुन्दरी ॥ 27 ॥ अथो मिथः प्रीतियुजोः सापल्ये ऽपि तयोः समं । आपन्नसत्वयोर्जाते उभे कन्ये मनोहरे ॥ 28 ॥ प्रमोदात्कारयामास पिता जन्मोत्सवं त्योः। सुरसुन्दरीमदनसुन्दरीत्यभ्यधत्त च ॥ 29 ॥ समं समर्पिते ते च shaivjainmtjnyyoH| शिवभूतिसुबुद्ध्याख्याचार्ययोः पाठहेतवे । / 30 ॥ परं। तथाविधाचार्ययोगात्प्रागल्भ्यमेतयोः । शैवे जैने मते चासीच्छिष्यस्तादृग् यथा गुरुः ॥ 31 ॥ इत्थं कृतकलाभ्यासे ते कला-| चार्यसंयुते । कलापरीक्षणकृते पितरं न्न्तुमीय्तुः॥ 32 ॥ पित्रापि हृष्टमनसा निवेश्यात्मीयपार्श्वयोः । द्वयोः प्रज्ञापरीक्षायै समश्यापदमर्पितं ॥ 33 ॥ यथा-'पुण्णेहिं लभै एह ' / ततस्तत्कालमत्यन्तगर्वचञ्चलचित्तया । पूरिता सुरसुन्दर्या समश्या शृण्वतः पितुः ॥ 34 ॥ 'धण-जुवण-सुबड्डपण, रोगरहियनियदेह । मणवल्लहमेलावड पुण्णेहिं लब्भइ एह ॥ 35 ॥ तत् श्रुत्वा नृपतिस्तुष्टः प्राशंसत्तत्कलागुरुम् । चतुर्विद्यानिधानेति परिषत्सकलापि च ॥ 36 ॥ ततोऽपरा नृपादिष्टापूरयन्मदनापि ताम् । स्वभावसदृशा वाचा जिनधर्मपरायणा ॥ 37 ॥ 'विणय-विवेक-प्रसन्नमण सीलसुनिम्मलदेह । परमप्पहमेलावडु पुण्णेहिं लप्मै एड. ॥ 38 ॥ ततस्तजननी चोपाध्यायस्तुष्टौ न चेतरे । यतस्तत्त्वोपदेशो न मुदे मिथ्यादृशां भवेत् ॥ 39 ॥ इतश्च कुरुदेशेऽस्ति नाम्ना शंखपुरी पुरी । दमितारिर्नुपस्तत्र प्रजा पाति पितेव य्ः॥40॥ प्रतिवर्ष स चावन्तीपतिसेवार्थमाव्रजेत् । तत्स्थानेऽथान्यदागच्छत् सुतोऽरिद्म्नाभिध्ः॥41॥ दिव्यरूपं च तं वीक्ष्य चुक्षोभ सुरसुन्दरी । कामबाणैर्भृशं भिन्ना कटाक्षान् विक्षिपन्त्यथ ॥ 42 ॥ | तदेकतानां तां दृष्ट्वा नृपोऽपि ज्ञ्यात्त्न्म्नाः। प्रोवाच ते वरः कोऽस्तु ? तुभ्यं वा रोचतेऽत्र कः ॥ 43 ॥ तदनन्तरं प्रतिवाक्सजयाथ तयोदितं । तातपादाः सप्रसादाश्चन्ममायं वरोऽस्तु तत् ॥ 44 ॥ तथेति प्रतिपन्नेऽस्मिन् पर्षल्लोकोऽप्यदोऽवदत् । AAAAAAAA%9454 Page #8 -------------------------------------------------------------------------- ________________ श्रीपाल चरित्रम्. ॥ 2 ॥ SACREARSA देवायमनयोर्योगो भाग्ययोगेन संभवेत् ॥ 45 ॥ पित्राथ मदना पृष्टा वरार्थ सा तु ल्ज्ज्या। जिनवाक्यवशोद्भूतविवेका नाह किञ्चन । / 46 ॥ पुनः पृष्टा नरेन्द्रेण विहस्यैवं जगाद सा । तात ! किं पृच्छसीदं मां लज्जाकारि विवेक्यपि ॥ 47 ॥ येनैवं कुलबालानां नोचितं हि वरार्थनं । यस्मै दत्ते पिता तं तु वृणुते कुलबालिका ॥ 48 ॥ निमित्तमात्रं हि वरप्रदाने पितरावपि । पूर्वबद्धो हि सम्बन्धो यस्माजन्तुषु जायते । / 49 / / यद्येन यादृशं कर्मोपार्जितं स्याच्छुभाशुभम् । तत्तेन तादृशं सर्व भोक्तव्यं निश्चयादपि ॥ 50 ॥ कन्या पुण्याधिका या तु दत्ता हीनकुलेऽपि सा । सुखिता पुण्यहीना तु सुकुलेऽपि हि दुःखिता ॥ 51 ॥ तत्तात ! ज्ञाततत्त्वस्य गर्वोऽयं ते न युज्यते । मत्प्रसादाप्रसादाभ्यां यज्जनः सुखदुःखभाक् ॥ 52 ॥ य एव पुण्यवांस्तस्य त्वमप्याशु प्रसीदसि । पुण्यहीनस्तु यस्तस्य न प्रसीदसि जातुचित् । / 53 / / इति तद्वचसा दूनो भूपः कोपकरालहक् । प्राह रे! मत्प्रसादेन वस्त्रालङ्कारणादिकम् । / 54 ॥ दधाना भव्यभोज्यानि भुञ्जानापि निरन्तरम् । यदेवं वक्षि तेन त्वं स्वकर्मफलमाप्नुहि ॥ 55 ॥युग्म्ण्॥ अथाह पर्षल्लोकोऽपि मुग्धेयं नावगच्छति । त्वमेव कल्पवृक्षोऽसि तुष्टो रुष्टो य्मोप्म्ः॥56॥ मदनोवाच धिग् लक्ष्मीलवलाभकृतेऽप्यमी । जानन्तोऽपि नृपस्याग्रे कुर्वतेऽलीकभाषणम् ॥ 57 ॥ किमथो बहुनोक्तेन तुभ्यं यस्तात! रोचते । वरः स मेऽस्तु चेत्पुण्यं निर्गुणोऽपि गुणी ततः । / 58 ॥ यदिवा पुण्यहीनाहं सुन्दरोऽपि वरस्ततः । असुन्दरो ध्रुवं भावी तात! मत्कर्मदोषतः ॥ 59 ॥ ततः प्रकुपितं ज्ञात्वा मन्त्री विज्ञप्तवान्नृपं । स्वामिन् ! समस्ति ते राजपाटिकासमयोऽधुना ॥ 60 ॥ प्रज्वलन्निव रोषेण घृतसिक्त इवानलः । ससैन्योऽथ नृपो राजपाटिकार्थ विनिर्ग्त्ः॥61 ॥ पुरादहिरथो राजा निर्गच्छन् कुष्ठिपेटकं । दृष्ट्वा पप्रच्छ मन्त्रीशं सोऽप्युवाच यथातथम् ॥ 62 ॥ देवात्र नगरे सप्तशतसंख्याः किलासिनः । 55555OMOM Page #9 -------------------------------------------------------------------------- ________________ तैः सम्भृयोम्बरव्याधिग्रस्त एको नृपः कृत्ः॥ 63 ॥ उम्बरराडिति ख्यातोऽभितस्तैः कुष्ठिभिर्वृतः । वरवेसरमारूढो बम्भ्रमीत्यखिले पुरे ॥ 64 ॥ महेभ्यानां कुले राजकुले मन्त्रिकुलेऽपि च । गृह्णन् स्वपञ्जिकादानमेष आयाति सन्मुखम् ॥ 65 ॥ विहाय तदमुं मार्ग गम्यतेऽन्यपथा प्रभो ! / तथा कृते कुष्ठिनोऽपि वलितास्तत्पथि द्रुतम् ॥ 66 ॥ राजा प्राह पुरो गत्वा मन्त्रिन्नेतानिवारय । दत्त्वा प्रार्थितमप्येषां दर्शनं यन्न शोभनम् ॥ 67 ॥ यावन्मन्त्री करोत्येतत्तावत्तत्पेटकाद् द्रुतं । गलिताङ्गुलिनामागात्कुष्ठी मन्त्री नृपाग्रतः ॥ 68 ॥ स चावदन्नृपं नाथाऽस्माकमुम्बरराणकः । सर्वत्र मान्यते सर्वैर्दानमानादिभिर्भृशम् । / 69 ॥ 5 तेनास्माकं धनस्वर्णादिभिः कार्य न किंचन । पुनरस्मत्प्रभोरेका राज्ञी कापि न विद्यते ॥ 70 ॥ कृत्वा प्रसादं तद्भूप! कन्यामेकां प्रदापय । युष्मदत्तेन चान्येन कृतं स्वर्णधनादिना । / 71 ॥ निषिद्धो मन्त्रिणा भूयोऽप्यवदद् गलिताङ्गुलिः । श्रुतास्माभिनृपस्यास्य कीर्तिरेवंविधा यथा । / 72 / / कुरुते प्रार्थनाभङ्गं मालवेशो न कस्यचित् । हारयत्वेष तां कीर्तिं यद्वा यच्छतु कन्य- 12 काम् । / 73 / / बभाण भूपो युष्मभ्यं दास्यामि वरकन्यकाम् । हारयेत्स्वल्पकार्येण यतः कः कीर्तिमात्मनः ? / / 74 / यासौ कृतघ्नतनया सा देयास्मै मया ध्रुवम् । ध्यात्वेति नृपतिः सद्यो वलित्वागानिकेतने । / 75 / / आकार्य मदनां प्राह भूपोऽद्यापि हि मन्यसे । मत्प्रसादं तद्वरेण प्रवरेण विवाहये ॥ 76 ॥ चेपुनर्निजकमैव मन्यसे तेन सम्प्रति । समानीतोऽस्त्यसौ कुष्ठी वरस्तत्त्वं वृणु स्वयं ॥ 77 ॥ आहूय कुष्ठिनामीशं नृपः प्रादान्निजां सुतां । स च प्रोवाच भो राजन् ! किमयुक्तं ब्रवीष्यदः ॥ 78 ॥ एकमग्रेऽप्यहं पूर्वकृतकर्मभवं फलम् । भुञ्जानोऽस्याः स्त्रियो देव ! कथं जन्म विनाशये ॥ 79 ॥ त्वं चेद्दास्यसि त. देहि दासी दासीसुतामथ । न चेत्तत्तेऽस्तु कल्याणं व्रजामि स्वनिकेतने ॥ 80 ॥ बभाण भूपो भद्रेयं मन्यते कर्मणः फलं । KC Page #10 -------------------------------------------------------------------------- ________________ श्रीपाल - ॥ 3 ॥ तेनासि त्वमिहानीतो विचारं हृदि मा कुरु ॥ 81 ॥ श्रुत्वेति मदनोत्थाय तस्योम्बरवरस्य सा । विवाहलग्नवेलायां करं जग्राह पाणिना । / 82 / / मातृमातुलमुरूयोऽथ परिवारोऽसमञ्जसं । तद् दृष्ट्वा कुरुते हाहारवं शोकभरार्द्दितः ॥ 83 ॥ तथापि नृपतिः कोपाटोपान्नैव निवर्त्तते । ज्ञाततच्चा मदनापि न सच्चाच्चलिता मनाक् ॥ 84 ॥ याति वेसरमारुह्य मदनामुम्बरे नृपे । एके वदन्ति धिग्भ्रूपमविचारिशिरोमणिम् ॥ 85 ॥ दैवं केचित्सुतां केचिजिनधर्म च केचन । केऽपि निन्दन्त्युपाध्यायं नैकवाक्यो जनो यतः ॥ 86 ॥ शृण्वन्त्येवं वचांस्युच्चैरुम्बरेण समं ययौ । हृष्टेन पेटकेनापि चक्रे पाणिग्रहोत्सवः ॥ 87 ॥ राज्ञाथ सुरसुन्दर्या विवाहार्थं निमित्तवित् । पृष्टः प्राह महालग्नमभून्मदनया यदा । / 88 / / कुष्ठिनोऽस्य करोऽग्राहि साम्प्रतं तु न ताहशम् । राजापि प्राह हुं ज्ञातं लग्नस्यास्य फलं मया । / 89 / / अधुनापि निजां पुत्रीं सुमहेन विवाहये । इत्युक्त्वा मुदितो राजा विवाहं कृतवांस्तयोः ॥ 90 ॥ कुमारोऽथारिदमनः परिणीय निजां पुरीम् । प्रस्थितः सुरसुन्दर्या समं लौकैर्निरीक्षितः ॥ 91 ॥ भणन्त्येकेऽनयोर्योगं कृतवान् कीदृशं विधिः । सुविनीता महापुण्या यद्वासौ सुरसुन्दरी ॥ 92 ॥ नृपं केचिद्वरं केचित्कन्यां केचिज्जनास्तदा । प्राशंसन् शिवधर्म च केचित्केचिच्च पण्डितम् ॥13॥ सन्मानं सुरसुन्दर्या मदनाया विडम्बनम् । दृष्ट्वा समग्रलोकोऽपि समदुःखसुखोऽभवत् ॥ 94 ॥ इतश्च कुष्ठिना तेन भणिता मदना निशि । याहि भद्रे ! नरं कश्चिद् यौवनं सफलीकुरु ॥ 95 ॥ पेटकेऽत्र च तिष्ठन्त्या भविता सुन्दरं न ते । प्रायः कुसङ्गजनितं कुष्ठमासीन्ममापि यत् ॥ 96 ॥ इति तद्वचनं श्रुत्वा मदना साश्रुलोचना । जगौ भूयोऽपि नो वाच्यमिदं नाथ ! वचस्त्वया ॥ 97 ॥ प्रथमं महिलाजन्म कीदृशं तत्पुनर्भवेत् । चेच्छील विकलं तद्धि कांजिकं क्वथितं ननु । / 98 / / तत्प्राणनाथ ! मरणं त्वमेव शरणं मम । उदगच्छत्सहस्रांशुर्वदतोरेवमेतयोः चरित्रम् ॥ 3 ॥ Page #11 -------------------------------------------------------------------------- ________________ // 19 // मदनावचसा प्रातरुम्बरेशः समं तया । श्रीमदहगृहं प्राप्तो युगादिजिनमानमत् ॥ 100 ॥ अथ प्रसन्नवदना मदना । KI मधुरस्वरा । प्रणम्य श्रीयुगादीशं स्तोतुमेवं प्रचक्रमे ॥ 101 ॥ जयादिवरराजेन्द्र ! जय प्रथमनायक ! / जय प्रथमयोगीन्द्र ! जय प्रथमतीर्थप! ॥ 102 ॥ भवार्णवे ज्रामृत्युरोग्दुःखोर्मिस्न्ग्क्ले। मजतां यानपात्राभस्त्वमेव जिन! दृश्यसे ॥ 103 ॥ त्वं मे माता पिता भ्राता बन्धुः स्वामी सुहृद्गुरुः। गतिमतिर्जीवितव्यं शरणं च नमोऽस्तु ते ॥ 104 / / घोररोगार्दिता येऽत्र ये च दुःखैः प्र्पीद्दिताः। ते सर्वे सुखितां यान्ति त्वत्पादाब्जप्रसादतः ॥ 105 ॥ इति स्तुतो मया भक्या shriiyugaadijineshvrH| मनोऽभिमतदानाय भव कल्पद्रुमोपमः ॥ 106 ॥ इत्थं जिनस्तुतिपरा मदना यावदस्ति सा । फलेन तावत्पुष्पसक् जिनकण्ठादुदच्छलत् ॥ 107 ॥ जगृहे मदनोक्तेनोम्बरराजेन तत्फलं । पुष्पमाला स्वयं चादादानन्दोद्यतमानसा ॥ 108 / / भणितं च तया स्वामिन् ! गतो रोगस्तनोस्तव । जातो येनैष संयोगो जिनराजप्रसादतः । / 109 ॥ मदनाथ युता पत्था मुनीन्दुगुरुसन्निधौ । प्राप्ता प्रणम्य तत्पादाविति शुश्राव देशनाम् ॥ 110 / / मानुध्यत्वं कुलं रूपं सौभाग्यारोग्यसंपदः । स्वर्गापवर्गसौख्यानि लभ्यन्ते पुण्ययोगतः ॥ 111 / / एवं श्रीधर्ममाहात्म्यं विज्ञाय जगदद्भुतं । मिथ्यात्वपरिहारेण तत्र यत्नो विधीयताम् ॥ 112 ॥ इहास्तां विभवो भूयान् कुटुम्बं च महत्तमं । परं भवान्तरेऽवश्यं पुण्यमेवानुगं मतम् ॥ 113 / / देशनान्ते गुरुः प्राह वत्से ! कोऽयं नरोत्तमः । मदनापि रुदन्त्याख्यत् सर्व वृत्तान्तमादितः ॥ 114 ॥ विज्ञप्तं च विभो ! नान्यन्मम दुःखं हि किंचन । परं मिथ्यादृशो जैन धर्म निन्दन्ति तन्महत् ॥ 115 ॥ कृत्वा प्रसादं तत्किचिदुपायं कथय प्रभो ! / समं लोकापवादेन येनेयं क्षीयते हि रुक् ॥ 116 / / कृपामानसोऽथाख्यद् गुरुस्तदुःख Page #12 -------------------------------------------------------------------------- ________________ श्रीपाल चरित्रम्. ॥ 4 ॥ दुःखितः । भद्रेऽनवा कुराधनं नवपदात्मकं ॥ 117 / / अर्हन्तः सिद्धाचार्योपाध्यायाः सर्वेऽपि साधवः । दर्शनज्ञानचारित्रतपांसीति पदानि च ॥ 118 / / एतैः पदैविरहितं तत्वं नास्त्यत्र kishcn। एतेष्वेव तथा दृष्टिवादः सर्वोऽवतीर्णवान् ॥ 119 ॥ सिद्धाः सिद्ध्यन्ति सेत्स्यन्ति ये जीवा भुवनत्रये । सर्वेऽपि ते नवपदाराधनेनैव निश्चितं ॥ 120 / / एतैर्नवपदैः सिद्धं सिद्धचक्रं प्रकीर्तितं । तदष्टदलपद्मस्थं ध्येयं ध्यानपरायणैः ॥ 121 / / नादबिन्दुकलोपेतं मायावीजसमन्वितं । आदौ प्रणवसंयुक्तं ध्यायेदहन्तमन्तरा ॥ 122 / / सिद्धादीनि चतुर्दिक्षु दर्शनादिपदानि च । विदिस्थितानि चत्वारि स्मर नित्यं प्रमोदभाक् ॥ 123 / / सिद्ध्यन्ति यत्प्रसादेन ध्रुवमष्टापि सिद्धयः । अनन्तसौख्यो मोक्षोऽपि तस्य सन्निहितो भवेत् ॥ 124 ॥ क्षान्तो दान्तो निरारम्भ उपशान्तो जितेन्द्रिय्ः। एतदाराधको ज्ञेयो विपरीतो विराधकः ॥ 125 ॥ तदेतदाराधकेनार्जवमार्दवशालिना । भाव्यं विशुद्धचित्तेन मुनिना गृहिणापि च ॥ 126 / / आश्विनधवलाष्टम्या आरम्याष्टप्रकारया । पूजयाष्टौ दिनान्याचामाम्लानि कुरु भावतः ॥ 127 / | नवमे च दिने पञ्चामृतैः स्नानं विधाय च । श्रीसिद्धचक्रयन्त्रस्य विधिनाराधनं कुरु ॥ 128 ॥ चैत्रेऽप्येवं तथा भूयोऽष्टाह्निकानवकेन तत् । एकाशीत्याचाचामाम्लैः पूर्यते सकलं tpH॥129॥ कुर्वन्नेवं नवपदध्यानं मनसि धारय । सम्पूर्णे च तपस्यत्र विधिनो. द्यापनं कुरु ॥ 130 ॥ कृतेऽमुष्मिन् दुष्टकुष्ठज्वरक्षयभगंदराः । कासश्वासादयो रोगाः क्षीयन्ते तत्क्षणादपि ॥ 131 / / न स्यादस्यानुभावेन दास्यं प्रेस्स्य्त्व्म्न्ध्ता। मृकत्वं बधिरत्वं च दौर्भाग्यं चापि देहिनाम् ॥ 132 ॥ एतदाराधनपरा न वन्ध्या विधवापि च । दुर्भगा मृतवत्सापि जायते जातु नारी न । / 133 ॥ यदि वा किं बहूक्तेन प्रसादादस्य सर्वदा । मनोमनीषितं सर्व जनः प्राप्नोत्यसंशयं ॥ 134 ॥ गुरुरेवं सिद्धचक्रमहिमानं प्रकीर्णं च । तत्रागतश्रावकेभ्यस्तद्वात्सल्यार्थमुक्तवान् Page #13 -------------------------------------------------------------------------- ________________ AASARAGRAM // 135 // साधर्मिकाणां वात्सल्यं ये कुर्वति न्रोत्त्माः। श्रीमजिनेश्वरस्याज्ञा शिरस्यारोपिता हि तैः ॥ 136 ॥ गुर्वादिष्टैस्ततस्तैरप्यानीयैतौ स्ववेश्मनि । स्थापयित्वान्नवस्त्राद्यैः सच्चक्राते प्र्मोदिभिः॥ 137 ॥ तत्र स्थितः कुमारोऽथ श्रद्धावान्मदनान्वितः । गुरुवाक्यासिद्धचक्रतपश्चक्रे यथाविधि ॥ 138 ॥ अष्टाह्निकातपः कृत्वा नवमेऽथ दिने सुधीः । श्रीसिद्धचक्रस्नपनाम्बुभिः स्वाङ्गञ्च सिक्तवान् ॥ 139 ॥ तेन शान्तिजलेनाप क्रमादुल्लाघतां वपुः । मणिमन्त्रौषधादीनामचिन्त्यो महिमा यतः ॥ 140 ॥ तं तथाविधरोगार्तमपि रूपश्रिया तदा । दृष्ट्वा देवकुमारामं चित्रपूर्णा न केऽभवन् ? ॥ 14 ॥ श्रीसिद्धचक्रमाहात्म्यमितिप्रत्यक्षमात्मनः । वीक्ष्य जैनमते रागं बबंधुर्निविडं जनाः ॥ 142 ॥ मदनाथ स्वनाथस्यालोक्य रूपं तथाविधं । प्राह प्रिय! प्रसादोऽयं सर्वोऽपि गुरुपादयोः ॥ 143 ॥ तादृग् नैवोपकुर्वन्ति मातृपित्रादयोऽप्यमी । निष्कारणदयापूर्णो गुरुर्यादृक् तु देहिनां ॥ 144 ॥ कुमारो जिनधर्मस्य माहात्म्यमनुभूय तत् । जिनधर्मैकचित्तोऽभूत् phalairevodyamo ytH||145|| जिनं नत्वा जिन-13 गृहानिर्गच्छन्नन्यदा सकः । दृष्ट्वा कात्यायनी कांचिद्वनितां सहसाऽनमत् ॥ 146 ॥ अहो ! अनभ्रा वृष्टिर्मे जाता मातुर्विलोकनात् । वदत्यस्मिन्निति ज्ञात्वा श्वश्रू सापि ननाम ताम् ॥ 147 ॥ पप्रच्छ जननी पुत्रं किमिदं वत्स ! दृश्यते सोऽप्याह स्म स्नुषायास्ते प्रसादः पश्यतामिति (dRshytaamiti)॥148|| साथ तद्वत्तमाकर्ण्य सहर्षा समभूभृशम् । शशंस स्वं च वृत्तांतमशेषमपि तद्यथा ॥ 149 ॥ त्वां तथाविधरोगात वत्स! स्वच्छमते । तदा । गृहे विमुच्य वैद्यार्थ कौशाम्ब्यां पुरि जग्मुषी ॥ 150 / / दृष्ट्वा जिनगृहे कंचित्तत्र ज्ञानधरं मुनिं । अपृच्छं भगवन् ! सज्जः कदा मे भविता सुतः ॥ 151 ॥ मुनिनोक्तं तदा भद्रे! सुतस्ते जगृहे बलात् । तेनैव कुष्ठिवृन्देन निर्मितश्च निजः प्रभुः ॥ 152 ॥ तत्कृतोम्बरनामा स साम्प्रतं मालवेशितुः । उदुवाह सुतां तत्र Page #14 -------------------------------------------------------------------------- ________________ श्रीपाल नाम्ना मदनसुन्दरीम् ॥ 153 ॥ गुरूपदिष्टश्रीसिद्धचक्रमन्त्रस्मृतेरथ । भद्रे ! त्वदङ्गजो जातो जातरूपसमप्रभः ॥ 154 ॥ तकृत्वा मुदितस्वान्ता यावदत्र समागमम् । तावद्वध्ध्वा समं दृष्टो ज्योत्स्नयेव सुधाक्र्ः॥155॥ तद्वत्स! सवधूकस्त्वं जय जीव सुखान्वितः । यावज्जीवं ममापि स्याच्छरणं धर्म आर्हतः ॥ 156 ॥ इतश्च पुत्रीदुःखेन दुःखिताः रूपसुन्दरी । स्वभ्रातुः । पुण्यपालस्य गृहे तिष्ठति shoktH॥157 / / अथान्यदा जिनगृहे गता यावद्ददर्श सा । तावत्कुमारं तं जायाजननीभ्यां सम-18 न्वितं ॥ 158 / / उपलक्ष्य च पुत्रीं स्वां राज्ञी चेतस्यचिन्तयत् । नूनं तं कुष्ठिनं त्यक्त्वा मदनान्येन चालगत् ॥ 159 / / कुले कलङ्क आनीतो जिनधर्मश्च दूषितः । यया न तादृशं दुःखं सुतया मृतयतया ॥ 16 ॥ यादृगीदृक्षवृत्तेन जीवन्त्यापि ममास्ति तत् । मत्कुक्षौ नापतद्वज्रं कथमेवं रुरोद सा । / 161 ॥ मदनापि जगौ मातः! कोऽयं हर्षपदे तव । विषादो येन जामाताऽप्येष तेऽभूनिरामयः । / 162 ॥ विकल्पो यश्च ते चित्ते मातर्जातोऽस्ति मय्यपि । उदेति पश्चिमां भानु। स्तथाप्येवं न संभवेत् ॥ 163 ॥ उचे कुमारमात्रापि भद्रे ! मैवंविधं वद । त्वत्सुतायाः प्रभावेण सूनुर्मेऽभून्निरामयः । ॥ 164 ॥ कथमेवमथाचख्यौ मदनावृत्तमादितः । ततः कुमारजननीमवदद्पसुन्दरी ॥ 165 ॥ लोकोत्तरगुणा भद्रे ! त्वत्सूनोविदिता मया । तथापि तत्कुलं श्रोतुं कर्गकौतूहलं मम ॥ 166 ॥ साप्याख्यदंगदेशेऽस्ति चम्पानाममहापुरी । तत्र सिंहस्थो राजा तत्प्रिया कमलप्रभा ॥ 167 / / तयोश्चिरेण पुत्रोऽभूत् श्रीपालो नामविश्रुतः । तस्मिन् द्विवर्षदेशीये नरनाथोव्यपद्यत ॥ 168 ॥ मतिसागरसंज्ञेन राज्यभक्तेन म्न्त्रिन्ना। सद्यः श्रीपालबालोऽयं पइव्ये राज्ये निवेशितः ॥ 169 ॥ तत्पितृव्यो जितसेनः कियत्स्वपि दिनेष्वथ । सैन्यभेदं विधाय स्वशिशोमन्त्रितवान् वधं । / 170 / / ज्ञात्वा कुतोऽपि tanmantrya'katha ल्पो यथा । मदनापि जी" 160 ॥ ALANARRAHASAHERE Page #15 -------------------------------------------------------------------------- ________________ यत्कमलप्रभाम् । सादाय स्वसुतं रात्रौ निरगानगरादहिः ॥ 17 ॥ पत्युर्मृत्युः स्थाननाशो वैरित्रासोऽसहायता । बालः सुतः क्क गन्तव्यमिति ? दुःखादुरोद सा ॥ 172 ॥ कथंचित्प्रविभातायां विभावर्यामथ प्रगे । चचालासौ पुरस्तावन्मिलितं कुष्ठिपेटकं ॥ 173 ॥ तद् दृष्ट्वा कमला भीता भाषिता कुष्ठिभिश्च तैः । भद्रे ! कासि ? किमत्रैका ? किमु रोदिषि वा कथं ॥ 174 ॥ मा भैषीर्भगिनि ! भद्रं भवामस्ते shodraaH। तयापि निजवृत्तान्तः सर्वस्तेभ्यो निवेदितः ॥ 175 / / तेऽपि तां वेसरारूढां कृत्वा चेलुः शनैः शनैः । उद्भटा वैरिसुभटास्तावत्तत्र समागमन् ॥ 176 / / अपृच्छंस्तेऽपि भो ! दृष्टा कापि राज्ञी सुतान्विता । उक्तं तैरस्ति साथै नश्चेत्कार्य तत्प्रगृह्यताम् ॥ 177 / / एकेनोक्तमिमेऽस्मभ्यं पामानं ददते ख्लु। त(स)देव दीयते सर्वैनष्टास्ते त यात्ततः ॥ 178 ॥ क्रमेणोजयिनी प्राप्ता ससुता कमलप्रभा । स श्रीपालकुमारोऽपि क्रमात्प्रापन्नवं वयः ॥ 179 ॥ ततः स कर्मदोषेणोंबररोगार्दितोऽभवत् । श्रुत्वा कुतोऽपि कमला वैद्यं कुष्ठामयापहम् ॥ 180 ॥ कौशाम्ब्यां पुरि संप्राप्ता ज्ञात्वा तत्र मुनेर्मुखात् । पुत्रशुद्धिमिह प्राप्ता सा चाहं कमलप्रभा ॥ 181 / / एष मे तनुजन्मा च भद्रे ! श्रीपालनामकः । यस्त्वत्सुताप्रियो जातो विख्यातो जगतीतले । / 182 / / अथ सिंहस्थस्याङ्गजन्मानं समवेत्य सा । प्रमोदपरतन्त्राभूद्विशेषाद्रूपसुन्दरी । / 183 ॥ वृत्तान्तमेनं चाज्ञापि पुण्यपालनृपस्तया । जामातरं समादाय सोऽपि स्वस्थानमागमत् ॥ 184 ॥ अथान्यदा गवाक्षस्थं नृपस्तं वीक्ष्य सप्रियम् । अचिन्तयद्धि मत्पुत्री कुलं स्वमकलङ्कयत् । / 185 / / क्रोधान्धेन मयाप्येकमयुक्तं विहितं खलु । कामान्धया मदनया द्वितीयं हि विधेर्वशात् । / 186 / / अत्रान्तरे पुण्यपालो राक्षे तच्चरितं जगौ । तच्छ्रुत्वा नरनाथोऽपि हृष्टस्तद्गृहमागमत् । / 187 / / संभाष्य बहुमानेन सुतां जामातरं तथा । महामहेन नृपतिनिजगेहं समानयत् ॥ 188 ॥ श्रुत्वा तमथ वृत्तान्तं Page #16 -------------------------------------------------------------------------- ________________ श्रीपाल चरित्रम् । लोकः सर्वो विसिष्मिये । जिनेंद्रशासनस्योचैः प्रभावः प्रसृतो मुवि ॥ 189 ॥ श्रीपालमन्यदा राजपाटिकार्थ विनि गतं । दृष्ट्वा ग्राम्येण केनापि पृष्टं कोऽयं नरोत्तमः ॥ 190 ॥ अन्येनोक्तं नरेन्द्रस्य जामातासौ निगद्यते । वचः श्रुत्वेति विच्छायः स समागानिजौकसि ॥ 191 / / दृष्ट्वा तं तादृशं माताऽपृच्छत्कालुष्यकारणं । सोऽप्याख्यदधमत्वस्य लक्षणं मेत्र तिष्ठतः । / 192 / / यतः-उत्तमाः स्वगुणैः ख्याता मध्यमास्तु पितुर्गुन्नैः। अधमा मातुलैः ख्याताः shvshuraishcaadhmaadhmaaH||193|| तेनाहं गमनं कुर्वे videshdrshnecchyaa| त्वया सुखेन वध्वा च मातः! स्थेयं svmndire॥194॥athaah जननी वत्स! खेदं मा कुरु चेतसि । गृहाण पैतृकं राज्यं श्वशुरस्य बलादपि ॥ 195 / / त्रपाकरमिदं मातरभिमानवतां नृणाम् । स्वबलाद्यदि गृहामि कृतार्थः स्यां तदा ननु ॥ 196 ॥ अनुमन्यस्व तन्मातर्विदेशगमनाय माम् । येनाचिरेण राज्यं स्वं गृह्णामि स्वभुजौजसा ॥ 197 / / (तंपइ जंपइ जगणी बालो सरलोसि तंसि सुकुमालो । देसंतरेसु भमणं विसमं दुरकावहं चेव ॥ 1 ॥ तो कुमरोजणणींपइ जंपइ मा माइ एरिसं भणसु । तावच्चिय विसमत्तं जाव न धीरा पवजंति ॥ 2 ॥ पभणइ पुणोवि माया वच्छ ! य अम्हे सहागमिस्सामो । को अम्हं पडिबंधो तुमं विणा इत्थ ठाणंमि ॥ 3 ॥ कुमरो कहेइ अम्मो तुम्मेहिं सहागयाहिं स। वत्थ । न भवामि मुक्कलपओ ता तुम्भे रहह इत्थेव ॥ 4 ॥ मयणा भणेइ सामिय! तुम्हं अणुगामिणी भविस्सामि । भारं पि हु । किंपि अहं न करिस्सं देहछायव ॥ 5 ॥ कुमरेणुत्तं उत्तमं धम्मपरे देवि ! मम वयणेणं । नियसस्स्सु सूसणपरा तुमं रहसु इत्थेव ॥ 6 ॥ मयणाह पैपवासं सइउ इच्छंति कहवि नो तहवि । तुम्हं आएसुच्चिय महप्पमाणं परं नाह ! ॥ 7 ॥ अरिहंताइपयाई खपि न मयाउ मिल्हियज्वाइं । नियजणणिं च सरिजसु कयावि हु मंपि नियदासिं ॥ 8 ॥ ) Page #17 -------------------------------------------------------------------------- ________________ अहंदादिपदानि त्वं ध्यायेर्यदनुभावतः । सुखेनैष्यामि कार्यों न हृदि खेदो मनागपि ॥ 198 ॥ ज्ञात्वा तन्निश्चयं सापि कृतकौतुकमंगला । विससर्ज सुतं सोऽपि चचाल करवालभृत् ॥ 199 ॥ ग्रामाकरपुरादीनि शनैरुल्लंघयन्नसौ । पृच्छति स्म वने कंचिन्नरं ध्यानकतत्परम् ॥ 200 ॥ कस्त्वं ? कथमिहैकाकी किं वा ध्यायसि मानसे सोऽप्याह तं स्मराम्ये। नां विद्यां सद्गुरुदेशिताम् ॥ 201 ॥ न सिद्ध्यति परं भद्र! सा विनोत्तरसाधकम् । नरोत्तम! ततस्त्वं मे भवतूत्तरसाधक: ॥ 202 ॥ ततः कुमारसान्निध्यात्सिद्धविद्यः क्षणादसौ । ददौ कृतोपकाराय कुमारायौषधीयुगम् ॥ 203 / / उक्तं च जलतारिण्येकाऽपरा शस्त्रवारिणी । भुजयोर्धारणीये च वेष्टयित्वा त्रिधातुभिः॥204॥ ततः कुमारेण युतः स विद्यासाधको गिरेः। ययो निकुञ्ज प्रोक्तं च धातुवादिनरैस्त्विदं ॥ 205 ॥ देव! त्वदुक्तकल्पेनाऽस्माकं साध्य्ताम्पि। केनापि कारणेनात्र रससिद्धिर्न जायते ॥ 206 ॥ कुमारोऽप्यूचिवान् भद्र ! मदृष्ट्या साधयन्त्विति । तैस्तथा विहिते जाता सिद्धिः कल्याणसंभवा ॥ 207 ॥ तदाग्रहादथादाय कुमारः कांचनं कियत् । भृगुकच्छपुरं प्राप्तो विलसन् धनमिच्छया ॥ 208 ॥ तत्रागतोऽथ कौशाम्ब्या महेभ्यो धवलाभिधः । यियासुः परकूलं स भूरि यानान्यसज्जयत् ॥ 209 ॥ नृपादेशादथो नानाविधैर्मृत्वा क्र्यान्न्कैः। चाल्यमानानि यानानि मनागपि न चाचलन् ॥ 210 ॥ चिन्तातुरेऽथ धवले शाकिन्येका ह्यदोऽवदत् । द्वात्रिंशल्लक्षणेनात्र पुंसा बलिविधिं कुरु ॥ 211 ॥ नृपादेशेन निर्नार्थ श्रीपालं समवेत्य तम् । श्रेष्ठी बलिविधानार्थ निजपुंभिरधारयत् ॥ 212 ॥ एषोऽप्यजैषीद्धवलभटानेकोऽपि लीलया । ज्ञात्वामहानुभावं तमथ श्रेष्ठ्यप्यदोऽवदत् । / 213 ॥ परोपकाररसिकोपायं कंचित्कुरुध्व तम् । चलन्ति यानपात्राणि येनामूनि क्षणादपि ॥ 214 ॥ दीनारलक्षदानेऽथ श्रेष्ठिना स्वीकृते सति । अचालयन्नवपद Page #18 -------------------------------------------------------------------------- ________________ श्रीपाल चरित्रम्. ध्यानाद्यानान्यसौ क्षणात् ॥ 215 ॥ महामन्त्रस्मृतेरस्य प्रणष्टा दुष्टदेवता । दीनारलक्षं दत्त्वाथ श्रेष्ठी श्रीपालमृचिवान् ॥ 216 / / दीनाराणां सहस्रेण प्रत्येकं प्रतिवत्सरम् । गृहीतमस्ति साथै स्वे भटानामयुतं मया ॥ 217 ॥ त्वमप्येष्यसि चेद्भद्र ! तन्निजं ब्रूहि वाञ्छितम् । सोऽप्याह स्म यदेतेभ्यः सर्वेभ्यो दीयते त्वया ॥ 218 / / एकाकिनेऽपि तच्छेष्ठिन् ! यच्छ स्वच्छमना हि मे । स्नेहलोभेन यन्नूनमुच्छिष्टमपि भुज्यते ॥ 219 ॥ दीनारकोटिमादास्ये वर्षे नैतत्तथापि ते । दशसहस्रान् दास्यामि कुरु पश्चाद्यथोचितम् ॥ 220 / / कुमारोऽथाह मे तात ! राया कार्य न किञ्चन । दचा भाटकमप्येतत् (प)किंत्वेष्यामि त्वया समम् ॥ 221 ॥ श्रेष्ठिनाप्योमिति प्रोक्ते यानारूढश्चचाल सः । प्राप्तानि बब्बरद्वीपे यानपात्राण्यपि क्षणात् ॥ 222 ॥ महाकालाभिधस्तत्र नृपो भूरिबलान्वितः । श्रेष्ठिनं समुपागत्य वस्तुशुक्लममार्गयत् । / 223 / / अददानोऽथ तं श्रेष्ठी युद्धाय प्रगुणीभवन् । समं भटायुतेनापि जितो बद्धश्च तत्क्षणात् । / 624 / / अत्रान्तरे कुमारोऽपि श्रेष्ठिनं प्राह भो! वद । क्व गतास्ते भटा ? येभ्यः कोटिदत्ता तदा त्वया ॥ 225 / / अद्यापि तव सर्वस्वं तदितो वालयाम्यहम् । यदार्द्धमपि दत्से मे सोऽपि तत्प्रतिपन्नवान् ॥ 226 / / कुमारोऽपि ततः खड्गचापतूणीरभृत्स्वयं । बड्वा नृपं महाकालमानिन्ये श्रेष्ठिसन्निधौ ॥ 227 ॥ बन्धान्मुक्तोऽथ धवलो नृपघातार्थमुत्थितः । शरणागत इत्युक्त्वा कुमारस्तं न्यषेधयत् ॥ 228 / / मप्टेन श्रेष्ठिनाथैते वृत्तिभङ्गानिराकृताः । कुमारेन्द्रस्य सेवायै सुभटाः समुपागमन् ॥ 229 / / स्वभागागतयानेषु नियुक्तास्तेन ते पृथक् । सच्चक्रे च महाकालनृपं बन्धाद्विमोच्य सः ॥ 230 / / महाकालोऽपि तं पुण्यश्लोकं नीत्वा निजे पुरे । वसनाशनभूषाद्यैः सत्कृत्येति जगाद च । / 231 ॥ कुमारेन्द्र ! 1' राया 'लक्ष्म्या । FASEARCARE Page #19 -------------------------------------------------------------------------- ________________ त्वदायत्तं राज्यं प्राणाः श्रियोऽपि मे । तथापि यासौ मदनसेना नाम्ना ममाङ्गजा ॥ 232 ॥ प्रसौनां स्वयं (स्वीय) पाणिग्रहणेन कृतार्थय । तन्निबंधात्कुमारोऽपि सद्यः परिणिनाय ताम् ॥ 233 / / महाकालोऽपि भूपालः स्वजामात्रे ततो ददौ । गजाश्वरत्नकोशाढ्यं स्वर्णादि करमोचने ॥ 234 ॥ नवनाटकं वस्त्रालंकाररत्नादिभिर्भूतम् । महायानं चतुःषष्टिकूपस्तंभयुतं तथा ॥ 235 ॥ कुमारेन्द्रोऽपि सामग्र्यां प्रगुणायां ततोऽचलत् । रत्नद्वीपं च सम्प्राप्य तस्थौ वारिनिधेस्तटे । / 236 ॥ पश्यनाट्यविधिं यावदासीनोऽस्ति कुमारराट् । तावत्तत्रागतः कोऽपि पुरुषो वररूपभाक् ॥ 237 / / विसृज्य नाटकं पृष्टः कुमारेन्द्रेण सोऽञ्जसा । कस्त्वं ? कुतः समेतोऽसि ? वदाश्चर्य च किंचन । / 238 / सोऽप्याह रत्नद्वीपेऽत्र र्त्न्सानुन्गोत्त्मे। सद्रत्नसंचयापुर्यां नृपो. 'स्ति कनकध्वजः ॥ 239 ॥ चतुर्णां तस्य पुत्राणामुपर्येका सुताभवत् । नाम्ना मदनमञ्जूषा जिनधर्मैकनिश्चया । / 240 ॥ नृपोऽन्यदा जिनगृहे निजपूर्वजकारिते । श्रीयुगादिजिनं नन्तुं परिवारयुतोऽप्यगात् ॥ 241 ॥ विरचय्य महापूजां जिनस्य नृपपुत्र्यपि । सानन्दा वन्दते देवान् जिनध्यानपरायणा । / 242 ॥ नृपोऽपि तत्कृतां पूजां वीक्ष्य विस्मितमानसः । दध्यौ जिनेन्द्रपूजायां कीदृगस्या हि कौशलम् ॥ 243 / / यथावदनुरूपोऽस्या वरः कश्चन संभवेत् । तदा चिन्तासमुद्रस्य प्राप्नुयां पारमध्यहम् । / 244 ॥ इति चिन्तयतो राज्ञः कुमारी गर्भगेहतः । यावनिर्याति तावत्तकपाटयुगलं तथा ॥ 245 ॥ अमिलद्वलयुक्तेनाप्युद्धाट्यते न वै यथा । कुमारी स्वकृतां पूजामपश्यन्ती रुरोद च ॥ 246 ॥ नृपोऽपि दध्यौ दोषोऽयं ममैव यजिनालये । वरचिन्ताकृते शून्यमनाः क्षणमहोऽभवम् । / 247 ॥ ध्यात्वेति शासनसुरीप्रसादनविधौ नृप्ः। उपवासत्रयं चक्रे धृपोत्क्षेपपुरस्सम् । / 248 ॥ तृतीयस्मिन्नेव दिने चिन्ताचान्ते नृपे निशि । सहसा दिव्यवाण्येवं प्रादुरासी जिनौकसि ॥ 249 ॥ Page #20 -------------------------------------------------------------------------- ________________ भोपाल चरित्रम्. ACCA%ARORSC3% यथा--दोस न कांई कुमरी इह नरवर दोस न कोई। जिण कारणिं जिणहर जडिओ तं निसुणौ सहु कोइ ॥ 250 ॥ जसु नर दिठइ होइसे जिणहरमुक्कदुवारु । सोइज मयणमंजूसिय होइसइ भरतारु ॥ 251 ॥ सिरिरिसहर ओलगणी हुं चक्केसरी देवी । मासाभिंतर तसु नरह आणिसु निच्चल मेवी ॥ 252 ॥ यदृष्ट्या जिनगेहस्य द्वारमुटयिध्यति । ध्रुवं मदनमञ्जूषायोग्यो भावीवरोऽप्यसौ ॥ 253 / / श्रीमद्युगादिनाथांहिभक्ता चक्रेश्वरी जगौ । मासान्तस्तमिहानेष्ये विधेया नाऽधृतिस्ततः ॥ 254 / / तद्द्वारोद्घाटने सर्वैरपि यत्नो विनिर्ममे । स च सर्वोऽपि संजातोस्त्यवकेशीव निष्फलः ॥ 255 ॥ पुरुषोत्तम! तच्चेत्त्वं द्वारमुद्धाटयिष्यसि । ध्रुवं चक्रेश्वरीवाणी त्न्मासान्त्र्मिलिस्स्य्ति॥256॥ तदाकर्ण्य कुमारोऽपि त्त्रागात्स्प्रिच्छ्द्ः। दृष्टे तस्मिन् झटित्येव द्वारमुजघटेऽथ तत् ॥ 257 / / ततः सर्वेऽपि सन्तुष्टा नृपामात्यादयो ज्ञाः। नत्वा कुमारं पप्रच्छनिजवंशाभिधादिकम् ॥ 258 ॥ स्वमुखेन स्ववंशादिवर्णनं क्रियते कथम् ? / इति स चिन्तयामास चारणर्षिस्तदागमत् ॥ 259॥ तं वन्दित्वा नृपायेषु निषण्णेषु यथाक्रमम् । चारणश्रमणश्चक्रे देशनां क्लेशनाशिनीम् । / 260 ॥ धर्मः सम्यस्वमूलोऽयं तत्तु तत्त्वत्रयात्मकम् । सद्देवगुरुधर्माश्च तत्त्वानीति विदुर्जिनाः ॥ 261 / प्रत्येकं तेऽथ विज्ञेयाः क्रमाद् द्वित्रिचतुर्विधाः । अर्हत्सिद्धभेदभिन्न देवतत्त्वं प्रकीर्तितम् ॥ 262 ॥ गुरुतत्त्वेऽपि भेदाश्चाचार्योपाध्यायसाधवः । धर्मोऽपि दर्शनज्ञानचारित्रसत्तपोऽभिधः ॥ 263 ॥ यदेतेष्वेव नवसु दृष्टिवादोऽप्यवातरत् । तद्भक्त्याराधनीयानि पदानि तानि सर्वदा ॥ 264 ॥ एतदाराधनात्कान्तिकीर्तिसौभाग्यसिद्धयः । इहलोकेऽपि जायन्ते श्रीपालस्येव निश्चितम् ॥ 265 / / राजापृच्छन्मुने! कोऽयं ? श्रीपालोऽनेन वा कथम् ? / सिद्धचक्रं समाराध्य प्राप्तमत्रैव सत्फलम् ॥ 266 ॥ तं नृपावं समाचख्यौ मुनिः स्वकरसंज्ञया । ॥ 8 Page #21 -------------------------------------------------------------------------- ________________ तद्वत्तमपि चाशेष नृपपृष्टो मुनिर्जगौ ॥ 267 ॥ श्रुत्वा तत्कुलनामादि विशेषाद् हृष्टमानसः । नृपः प्रदत्तवांस्तस्मै कुमाराय निजां सुताम् ॥ 268 ॥ नृपप्रदत्तावासेऽथ प्रियाद्वययुतः स्थितः । सिद्धचक्रस्मृतिं कुर्वन् सुखमास्ते कुमारराट् ॥ 269 / / अन्यदा स्थानमासीनं नृपं कोऽपि व्यजिज्ञपत् । एकेन सार्थपेनात्र शुल्कं भग्नं विभो ! तव । / 270 ॥ स चापराधी बद्धोऽस्ति दण्डः कोऽस्य विधीयते । सोऽपि भ्रक्षेपमात्रेण तं वधाय समादिशत् । / 271 / / एवमश्रद्दधानेऽथ कुमारे भूपतिस्तकम् । यावदानाययत्तावत्स कुमारेण लक्षितः ॥ 272 ॥ धवलश्रेष्ठिनं तं स नृपादेशादमोचयत् । सापराधेष्वपि प्रायः साधवः स्युर्दयापराः ॥ 273 ॥ कियतोऽथ दिनान् स्थित्वा कुमारः श्वशुरालये । धवलश्रेष्ठिना युक्तश्चचाल स्वपुरं प्रति ॥ 274 / / धवलोऽथ कुमारद्धिं पत्नीयुग्मं तथास्य च । दृष्ट्वा (च?) चलचित्तोऽभूत् किमकार्य हि लोभिनाम् । / 275 / / सोऽपि तन्निजमाकूतं चतुर्मित्रैरमन्त्रयत् । त्रयः सुबुद्धिदास्तेऽथ धवलं प्रत्यबोधयन् । / 276 ॥ अन्यस्यापि न युज्येत धनस्त्रीहरणं नृणाम् । प्रभोस्तद्वाञ्छका ये तु ते स्वामिद्रोहपापिनः ॥ 277 / / यद्यानचालनं यच्च महाकालाद्विमोचनम् । विद्याधरेन्द्राच्च सखे ! विस्मृतं किं तवाधुना ? ॥ 278 ॥ एवंविधोपकारैककारिण्यपि नरोत्तमे । यद् द्रोहबुद्धिस्तन्नूनं पिशुनस्यैव लक्षणम् । / 279 ॥ अन्यच्च न त्वं धवलो लेश्यया कृष्णयानया । अतः परं तु नास्माकं त्वयाऽऽलापो हि युज्यते ॥ 280 / / इत्युदित्वा त्रयोऽप्येते ययुर्निजनिजास्पदम् । वक्रस्वभावस्तुर्योऽथ श्रेष्ठिनः paarshvmaashritH||281|| उवाच च विपक्षा हि श्रेष्ठिन्नेते त्रयोऽपि ते । पश्याहं साधयाम्येष तत्क्षणात्तव चिन्तितम् ॥ 282 / / श्रेष्ठ्यप्युवाच सत्यं त्वं मदर्थ साधयिष्यसि । तथापि ब्रूहि मित्रात्र कोऽप्युपायो विधीयते ? ॥ 283 ॥ सोऽप्याह baddhamaJca'smin गुणाधारेण मण्डिते । आरोप्यैनं गुणच्छेदात् पातयिष्य महार्णवे ॥ 28 ॥ DRONACADERS Page #22 -------------------------------------------------------------------------- ________________ श्रीपाल - ॥ 9 ॥ ततस्त्वं नायको भावी स्त्रीणां श्रीणां च निश्चितम् । इत्युक्ते तेन तत्कार्यं श्रेष्ठी सिद्धममन्यत । / 285 / / अथान्यदा कौतुकार्थं तमारो प्योच्चमञ्चके । तेन कूटप्रयोगेण पातयामास सोऽम्बुधौ ॥ 286 ॥ निपतन् सहसा सोऽप्यर्हदादीन् ध्यायति स्म च । तत्प्रभावान्मीनपृष्ठे स्थितः कौंकणमाप्तवान् ॥ 287 ॥ कस्मिन्नपि वने तत्र चम्पकाख्यतरोस्तले । सुप्तो जजागार यावद्ददर्श परितो भटान् ॥ 288 ॥ तैर्विज्ञप्तं विभो ! स्थानाभिधानपुरवासिना । वसुपालनृपेणामी त्वत्कृते प्रेषिता वयं । / 289 / / यदस्माभिस्त्वमेवात्र यथोक्तगुणशोभितः । दृष्टोऽसि तत्समागच्छ समारुह्य तुरंगमम् । / 290 / / तत्र प्राप्तः कुमारोऽपि सर्वारोपितविस्मयः । अभिगम्य नृपेणापि दानमानैश्च पूजितः ॥ 291 ॥ उक्तवानेकदा प्राप्तः कश्चिनैमित्तिकाग्रणीः । पुत्र्या मदनमञ्जर्याः पृष्टश्च वरहेतवे ॥ 292 ॥ तेनोक्तं सितवैशाखदशम्यां जलधेस्तटे । छायातरुतले सुप्तः सोऽस्या भावी ध्रुवं वरः ॥ 293 ॥ आनीतोऽस्येतदर्थं तत् पुत्र्याः पाणिग्रहं कुरु । इत्युदित्वा नृपश्चक्रे विवाहं वरकन्ययोः ॥ 294 ॥ देशग्रामपुरादीनि ददतोऽपि नृपादसौ । स्थगीधरपदं स्वस्य सम्प्रार्थ्य लब्धवांस्ततः । / 295 / / इतश्च धवलश्रेष्ठी सांयात्रिकनृणां पुरः । हा दैव ! किं त्वया चक्रेऽस्मत्प्रभोरीदृशी दशा ॥ 296 ॥ वदमेवं शुचाक्रान्तो हृदयं कुड्ट्टयन् भृशम् । विललाप स भूयोऽपि लोकप्रत्यय हेतवे ॥ 297 ॥ तच्छ्रुत्वा मदने हाहारवं भूमौ निपेततुः । कथंचिल्लब्धचैतन्ये स्वोरस्ताडं विलेपतुः ॥ 298 ॥ धवलोऽपि तदागत्यावदन्मधुरया गिरा । भद्रे ! मा कुरुतं खेदं शोच्यते न मृतं गतम् ॥ 299 ॥ स तावद्युवयोः स्वामी युवां मुक्त्वा गतो यदि । तथा पुनरप्येषोऽहं भावी वां प्राणवल्लभः । / 300 / / इति श्रुतिकटुप्रायं वाक्यमाकर्ण्य दुःश्रवम् । विशेषाद् दुःखभाजिन्यौ दध्यतुर्मनसीति ते । / 301 / / ध्रुवमेतेन पापेनाकार्यकार्यमिदं यतः । भुज्यते यादृगुद्द्वारस्तादृक्ष एव निश्चितम् ॥ 302 ॥ चरित्रम्. 118 11 Page #23 -------------------------------------------------------------------------- ________________ | चिन्तयन्त्योरित्यनयोर्यजातं तनिशम्यताम् । क्षणाजलेनोल्ललितं पवनेन च जृम्भितम् ॥ 303 / / उन्नतं मेघमालाभिद्योंतितं विद्युतापि च । प्रसृतं घोरतमसा रौद्रशब्दैः समुत्थितम् । / 304 ॥ प्रवृत्तं चाट्टहासेनेत्युत्पाताः शतशोऽभवन् । तद् दृष्ट्वा धवलः श्रेष्ठी भयभ्रान्तमना अभूत् । / 305 ॥ उच्चैः कोलाहलाक्रान्ते सांयात्रिकजने तदा । चक्रेश्वरी प्रादुरासीत्सच्चक्रं बिभ्रती करे ॥ 306 / / तदादिष्टः क्षेत्रपालस्तं दुर्बुद्धिप्रदायकम् । उद्भध्य कूपस्तम्भेऽथ गतासुं चक्रिवान् क्षणात् । / 307 ॥ धवलो भयभीतः सन् स्त्रियोः शरणमाश्रितः । मा कार्षीः पुनरित्युक्त्वा विमुक्तश्चक्रयाप्यसौ ॥ 308 ॥ अथो जगाद मदने प्रीता चक्रेश्वरी सुरी । मासान्ते बहुलक्ष्मीयुक् सङ्गमेष्यति वां पतिः ॥ 309 ॥ न कार्यस्तन्मनाक खेदो मनसीति निगद्य सा । कल्पवृक्षस्रजं कंठेऽक्षिपन्मदनयोस्तयोः । / 310 ॥ अस्या स्रजोऽनुभावेन दुष्टा दृक्ष्यन्ति वां न हि । इत्युदित्वा तिरोऽधत्त क्षणाचक्रेश्वरी सुरी ॥ 311 ॥ त्रयोऽप्यथ वयस्यास्ते प्राहुःस्म धवलं प्रति । दृष्टं कुबुद्धिदातॄणां फलमत्रैव जन्मनि ॥ 312 / / अनयोः शरणं प्राप्य छुटितोऽसि भवानपि । पापं कुर्वन् पुनः श्रेष्ठिन् । लप्स्यसेऽनर्थसन्ततिम् । / 313 ॥ अथाब्धौ वहमानेषु यानेषु निखिलेष्वपि । कियत्स्वपि दिनेष्वेष पुनरेवमचिन्तयत् । / 314 / / अहो ! पुण्योदयो यन्मे स्वायत्ता श्रीरसावभूत् । मन्येते चेत्स्त्रियौ मां तत् सौभाग्योपरि मञ्जरी ॥ 315 ॥ विचिन्त्येति तयोः पार्श्व प्रेषयामास चेटिकाम् । सापि निर्भसिता ताभ्यां ततः स्वयमगादसौ । / 316 ॥ मालाप्रभावतो यावन्मदने नैष पश्यति । कुट्टयित्वा स दासीभिस्तावनिर्वासितो गृहात ॥ 317 ॥ इतश्च तानि यानानि नीयमानानि वर्त्मना । पवनप्रातिकूल्येन सम्प्रापुः कौंकणं तटम् ॥ 318 ॥ धवलोऽप्युपदापाणिरुपागच्छन्नरेश्वरम् । स्थगीधरेण ताम्बूलं भूपोऽप्यस्मै व्यतीतरत् ॥ 319 ॥ श्रीपालः श्रेष्ठिनं वीक्ष्य तत्क्षणात्समलक्षयत् । 40CANCHOCACCCCCACANCECASCAMER Page #24 -------------------------------------------------------------------------- ________________ श्रीपाल - ॥ 10 ॥ चिन्तयामासिवानेवं श्रीपालं वीक्ष्य श्रेष्ठ्यपि ॥ 320 ॥ श्रीपालोऽयं किमथवा ? कोऽप्यन्यः 1 सदृशोऽमुना । कुतोऽपि ज्ञाततद्वृत्तः श्रेष्ठी वज्राहतोऽभवत् ॥ 321॥ नृपजामातरं तं स ज्ञात्वा श्रेष्ठी गृहं ययौ । मातङ्गानां कुलं तावत् तत्रागाद् गानहेतवे ॥ 322 ॥ चिन्तातुरो यावदसावेभ्यः किंचिद्ददाति न । तावतैर्गदितं स्वामिन् ! किं रुष्टोऽस्मासु वर्त्तसे 1 / / 323 / / अथाकार्य रहस्येकं श्रेष्ठी मातंगमूचिवान् । हंसि केनाप्युपायेन नृपजामातरं यदि ॥ 324 ॥ वितरामि तदा नूनं सर्वं त्वन्मुखमार्गितम् । गृहाण कार्यसिद्ध्यर्थमर्द्धलक्षमितं धनम् ॥ 325 ॥ प्रतिपद्य तदेषोऽपि सकुटुम्बो नृपान्तिके । चक्रे गानं नृपोऽप्यस्मै स ताम्बूलमदापयत् । / 326 / / तदैका वृद्धमातंगी कुमारगलकन्दले । लगित्वा कुत्र पुत्र ! त्वमित्युक्त्वा व्यलपद्धहु ॥ 327 ॥ हा वत्स ! कियतः कालान्मिलितोऽसि ममाधुना । कुत्र भ्रान्त इयत्कालं ? शोधितोऽसि पदे पदे ॥ 328॥ मातंगोऽप्यवदत्स्वामिन् ! लघुभ्राता ममासकौ । युष्मत्पार्श्वस्थितः सम्प्रत्यस्माभिश्चोपलक्षितः ॥ 329 ॥ एकाड्वोचन्मम भ्राता भ्रातृव्योऽस्यपराऽवदत् । देवरोऽस्यपरोवाच पुण्यैः प्राप्तोऽसि साम्प्रतम् ॥330॥ दध्यौ नृपो हहानेन कुलं मम कलङ्कितम् । तदेष कुत्र हन्तव्यः पापभाजां शिरोमणिः ॥ 329 ॥ नृपौ नैमित्तिकं प्राह किमयं दुर्मते ! त्वया । मातङ्गो न ममाख्यातस्तद्वध्योऽसि त्वमप्यरे ॥ 332 ॥ नृपं नैमित्तिकोऽवोच मातङ्गो नैष नाथ ! हे। किंतु मातङ्गनाथोऽयं भविष्यति न संशयः । / 333 ॥ गाढं रुष्टो नृपोऽप्येतौ वधार्थं यावदादिशत् । व्यजिज्ञपदिदं तावन्नृपं मदनमञ्जरी ॥334॥ आचारेण कुलं ज्ञेयमिदं लोकेऽपि गीयते । लोकोत्तरस्तदाचारः कोऽप्यपूर्वोऽत्र दृश्यते ॥ 335 ॥ नृपः प्राह कुमारं भोः ! प्रकाशय निजं कुलं । सोऽप्याचख्यौ जलं पीत्वा गृहं किं पृछयते 1 नृप । / 336 / / सैन्यं सञ्जय यथा मे जौ निगदतः कुलम् । स्वजिह्वया स्ववंशस्य वर्णनं यत् त्रपाकरम् ॥337॥ यद्वा प्रवहणान्तःस्थे आनीय चरित्रम् . ॥ 10 ॥ Page #25 -------------------------------------------------------------------------- ________________ वनिते मम । कुलं पृच्छ क्षमानाथ ! यदि ते संशयोऽरत्ययं ॥ 338 ॥ पप्रच्छ धवलं राजा त्वद्याने वनितायुगम् । किमस्ति सोऽपि विच्छायस्तत्क्षणान्यग्मुखोऽभवत् ॥ 339 ॥ नृपादिष्टैनरैस्ते द्वे आनिन्ये तत्क्षणादपि । अप्येते निजभर्तारं वीक्ष्य स्वान्ते झ्र्स्स्तुः॥340॥ अथ पृष्टा नरेन्द्रेण विद्याधरसुता जगौ । कुमारचरितं सर्व जगदाश्चर्यकारकम् ॥ 341 ॥ राजा प्रोवाच तन्नूनं ममैव भ्गिनीसुत्ः। सकुटुम्बोऽपि मातङ्गो राज्ञा रुष्टेन ताडितः ॥ 342 ॥ सोऽप्याह सर्वमप्येतत्सार्थवाहेन कारितम् । अस्माभिर्धनलोभान्धस्तत्प्रभो ! क्षम्यतामिदम् ॥ 343 ॥ रुष्टो नृपः श्रेष्ठिनं तं वधाय समुपादिशत् । कुमारोऽमृमुचत्तं च सन्तः सर्वत्र सकृपाः । / 344 ॥ मातगाधिपतां पृष्टः राज्ञा नैमित्तिकोऽवदत् । मातङ्गा हस्तिनस्तेषामधिपोऽयं भविष्यति ॥ 345 / / ततो विसृष्टः सत्कृत्य नैमित्तिकशिरोमणिः । जामातरं च जामेयं श्रीपालं बह्वमन्यत ॥ 346 ॥ कुमारोऽप्येष धवलं नीत्वा निजनिकेतने । स्वगेहचन्द्रशालायां स्थापयामास मानदः ॥ 347 ॥ तत्र सुप्तोऽन्यदा रात्रौ स तद्धातं विचिन्तयन् । आरुह्य सप्तमी भूमिं यावद्घातार्थमुद्यतः ॥ 348 ॥ तावत्तदुत्थपापेन पातितः प्राप पापभाक् । विहाय सप्तमी भूमि सप्तमी नरकावनिम् ॥ 349 ॥ लोकोऽपि तं तथावस्थं प्रातर्वीक्ष्य मिथोऽवदत् । नूनमत्युग्रपापानां फलमत्रैव दृश्यते ॥ 350 ॥ यञ्चिन्त्यते परस्मिन् हि तत्स्वस्यैवाधिगच्छति । कुमारे चिन्तितो द्रोहः श्रेष्ठिन्येव यथाभवत् । / 351 ॥ तच्चरित्रं कुमारोऽपि ध्यायन् शोकात्सगद्गदः । तत्प्रेतकृत्यं कृत्वाथ ददौ तस्मै जलाञ्जलिम् । / 352 ॥ धवलस्य च त्रयो येऽभूवन् स्द्बुद्धिदाय्काः। सर्वश्रीणां कुमारेण तेऽधिकारे नियोजिताः॥ 353 ॥ कुमारोऽथान्यदा राजपाटिका) विनिर्गतः । सार्थवाहं पुरः कश्चिद् दृष्ट्वा पप्रच्छ चेति तम् ॥ 354 ॥ कुतस्त्वमागतः ? कुत्र गमिष्यसि ? च सार्थप ! नानादेशभ्रमात्प्राप्तमाश्चयं ब्रूहि किंचन Page #26 -------------------------------------------------------------------------- ________________ श्रीपाल - ॥ 11 ॥ ॥ 355 || सोऽप्याख्यदागतः काञ्चयाः कम्बुद्वीपं व्रजामि च । दृष्टं यदन्तराश्चर्यं तत्कुमार ! निशम्यताम् ॥356 / / इतोऽस्ति योजनशते कुण्डलाख्यपुरे नृपः । मकरकेतुस्तद्राज्ञी कर्पूरतिलकाभिधा । / 357 / / तयोर्बहुषु पुत्रेषु सुताऽभूद्गुणसुन्दरी । सा च सर्वकलादक्षा वीणावाद्ये विशेषतः ॥ 358 / / प्रत्यज्ञासीदिदं सा चान्यदा वीणाविधौ हि माम् । विजेता वरणीयो यः स एव हि वरो मया । / 359 / / तच्छ्रुत्वा तत्र सम्प्राप्ता राजपुत्रा अनेकशः । वीणाभ्यासं प्रकुर्वन्ति तत्पाणिग्रहहेतवे ॥ 360 ॥ परं न जीयते केनाप्यसौ वीणाविशारदा । त्वं चेजेष्यसि राजंस्तां तत्तवैव भवित्र्यसौ । 361 ॥ इत्याकर्ण्य कुमारोऽपि दिदृक्षुस्तत्कुतूहलम् । कृत्वा नवपदध्यानं यावत्सुप्तोऽस्ति तावता ॥ 362 ॥ सौधर्मवासी श्री सिद्धचक्राधिष्ठायकः सुरः । विमलेशः समागत्य कुमारं प्रत्यदोऽवदत् ॥ 363 ॥ इच्छाऽकृतियोंमगतिः कलासु, प्रौढिर्जयः सर्वविषापहारः । कण्ठस्थिते यत्र भवत्यवश्यं, कुमार ! हारं तदसुं गृहाण ॥ 364 ॥ वदन्नेवं कुमारस्य कण्ठे हारं निवेश्य सः । स्वस्थाने ऽगात्कुमारोऽपि तत्क्षणात्कुंडलं पुरम् ॥ 365 ॥ कृतवामनरूपोऽसौ हारस्यास्य प्रभावतः । वीणाभ्यासं प्रकुर्वाणः कं कं हासयति स्म न ? ॥ 366 ॥ तत्राथ लेखशालायामभ्यस्यन्ति नृपाङ्गजाः । वीणावाद्यं च सोऽप्येषां मध्येऽभ्यासं करोति च । / 367 / / उपाध्यायं वशीकृत्य वीणामादाय वादयन् । तत्तन्त्रीं त्रोटयामास स्फोटयामास तुम्बकम् ॥ 368 / / वैपरीत्येन गृह्णश्च वीणां हास्यं प्रवर्द्धयन् । जनैर्निवार्यमाणोऽपि तां क्रीडां स मुमोच न । / 369 ॥ प्रतिमासं सदस्येते स्वं स्वं वीणासु कौशलम् । नृपाङ्गजायाः पुरतो दर्शयन्ति नृपाङ्गजाः ॥ 370 ॥ गच्छत्सु तेषु सर्वेष्वेकदा तत्रैव वामनः । लोकैर्विहस्यमानोऽपि कुमार्याः पुर आगमत् ॥ 371 ॥ स्वरूपदर्शनेनासौ कुमार्या रागमुत्कटम् । वामनत्वेन लोकानां हास्यमेवमवीवृधत् ॥372 ॥ चरित्रम् ॥ 11 ॥ Page #27 -------------------------------------------------------------------------- ________________ तथासौ तत्र वीणाया दर्शयामास कौशलम् । राजपुत्रीमुखः सर्वः परिवारोऽपि व्यस्मयत् ॥ 373 / / अथ पूर्णप्रतिज्ञाऽसौ कुमारी गुणसुन्दरी । वृणुते स्म कुमारं तं जगत्सारं तनुश्रिया ॥ 374 / / चिन्तयन्ति नृपाद्यास्ते वामनोऽयं हहा ! वृतः । तावत्कुमारः स्वं रूपं तेषामेषोऽप्यदीदृशत् ॥ 375 / / तद्रपदर्शनात्तुष्टस्तस्मै कन्यां नृपोऽप्यदात् । रत्नस्वर्णादिदानं च चकार करमोचने ॥ 376 ॥ तत्र स्थितः कुमारोऽसौ समयं गमयन्सुखम् । वैदेशिकेन केनाप्यन्यदेति ज्ञापितो मुदा ॥ 377 / / देव ! स्वर्णपुरे राजा वज्रसेनोऽभिधानतः । त्रैलोक्यसुन्दरी तस्य पुत्री स्वःस्त्रीमनोहरा ॥ 378॥ अथ तस्याः कृते राज्ञा स्वयंवरणमण्डपम् । प्रारभ्याकारिताः सन्ति शतसंख्या नरेश्वराः ॥ 379॥ शुत्रिशुक्लद्वितीयायां लग्नं कल्ये च तदिनम् । श्रुत्वेत्यगात्कुमारोऽपि कुब्जरूपेण tatpuram ॥380॥kunjN वीक्ष्य नृपाःप्रोचुः किमर्थं त्वं स्माग्त्ः। सोऽप्याख्यद्यत्कृते यूयमागतास्तत्कृतेऽप्यहम् ॥ 381 / / इत्थं नानाविधैर्वाक्यसियामास तानयम् । अत्रान्तरे नृपसुताप्यारुह्य शिविकां वराम् । / 382 / / दधाना वाससी शुभ्रे स्वर्णरत्नविभूषणा । समागाद्विभ्रती पाणी स्वयंवरणमालिकाम् ॥ 383 ॥ दर्शितेषु प्रतीहार्या निखिलेष्वपि राज्सु। स्वरूपस्थं कुमार तं दृष्ट्वासौ मुमुदेतराम् ॥ 384 ॥ अत्रान्तरे शालभंजीवदनाद्धारदेवता । प्राह विज्ञासि वत्से ! चेत्तदमुं कुब्जकं वृणु ॥ 385 / / यदि धन्यासि विज्ञासि जानासि च गुणान्तरम् । तदेनं कुब्जकाकारं वृणु वत्से ! नरोत्तमम् । / 386 ॥ तच्छ्रुत्वा कुब्जरूपोऽपि । वृतो यावत्तदैतया । उदायुधा नृपास्तावत्तं कुब्जं पर्यवेष्टयन् । / 387 / / क्षणाजिगाय तानेष कुब्जोऽपि स्वभुजौजसा । तद् दृष्ट्वा वज्रसेनोऽपि कुब्जकं तमदोऽवदत् । / 388 / / त्वया यथा कुमारेन्द्र ! प्रादुश्चक्रे निजं बलम् । तथा रूपमपि स्वीयं प्रकाश्यास्मान् प्रमोदय ॥ 389 ॥ तथाकृते कुमारेण भूपोऽप्यस्मै निजाङ्जाम् । दवा प्रधानाऽऽवसथे स्थापयामासिवांश्च Page #28 -------------------------------------------------------------------------- ________________ श्रीपाल चरित्रम्. ॥ 12 ॥ *CREA4%AC RAMECHASRECHAR तम् ॥ 390 ॥ अन्यदाथ नरः कोऽपि सदः प्राप्य जगावदः । देव ! दलपत्तनेऽस्मिन धरापालाभिधो नृपः ॥ 391 ॥ तत्पुत्री जिनधर्मैकचित्ता shRnggaarsundrii| प्रत्यज्ञासीत्पुरः पंचसखीनामिति सान्यदा ॥ 392 / / घृणोमि जिनधर्मज्ञमेव नान्यं वरं हलाः । / ऊचुस्ता लक्ष्यते चित्तसमस्यापूरणात्स च ॥ 393 / / ततः सनीपञ्चकेन समस्यापञ्चकं ह्यसौ । अदीदृशच्च भूपेभ्यो न च तत्कोऽप्यपूरयत् ॥ 394 ॥ तच्छ्रुत्वागात्कुमारस्तत्पुरं हार्प्र्भाव्त्ः। शालभंजिकया सद्यः समस्या अप्यपूरयत् ॥ 395 ॥ ___तद्यथा-'मणवंछियफलहोइ' / अरिहंताइ नवपय नियमणु धरे जु कोइ । निच्छइ तसु नरसेहरह मणुवंछियफल होइ ॥ 396 ॥ द्वितीया प्राह-अवर म झंखो आल' / अरिहंत देव सुसाधु गुरु धर्म ते दयाविशाल । मंत्तुत्तमनवकारवर अवर म झंखो आल ॥ 397 / / तृतीया स्माह-करि सफलं अप्पाण' / आराहवि देवगुरु दिउ सुपत्त दाण । तबसंयमौवयार करि करि सफलु अप्पाण ॥ 398 ॥ चतुर्थी प्राह-'जित्तौ लिखिउ निलाडि ' / अरे मण अप्पा खंचिधरि चिंताजाल म पाडी । फल तित्तौ पामीए जित्तो लिखिउ निलाडि' ॥ 399 ॥ पंचमी प्राह-'तसु तिहुयण जण दास्'| अन्नभवंतरसंचिउं पुण्ण सुनिम्मल जासु । तमु बल तसु सिरि तसु जस तसु तिहुयण जण दास ॥ 40 ॥ | पूरितासु समस्यासु पूर्णसन्धा कुमार्यपि । तत्कण्ठपीठे दक्षासौ चिक्षेप वरमालिकाम् ॥ 401 ॥ इतश्च मागधः X कोऽपि सभायामेवमूचिवान् । देव ! कोल्लाकनगरे पुरन्दरनृपोऽस्ति यः ॥ 402 ॥ तत्पुत्र्या जयसुन्दर्या प्रतिज्ञातमिदं PI किल । राधावेधविधौ दक्षो बरो मे नापरः पुनः । / 403 ॥ राज्ञा च सर्वसामग्री कृत्वाहूता नृपान्ग्ग्जाः। परमेके %545 Page #29 -------------------------------------------------------------------------- ________________ न केनापि राधावेधो न निर्मितः ॥ 404 ॥ कुमारोऽप्येतदाकर्ण्य कर्णामृतसमं vcH। प्राप्य कोल्लाकनगरं राधावेधं चकार च ॥ 405 ॥ वृतोऽथ जयसुन्दर्या कुमारो माररूपभाक् । महामहेन भूपोऽपि विवाहं कृतवांस्तयोः ॥ 406 ॥ तत्र स्थितमथ ज्ञात्वा कुमारं मातुलो नृपः । जामातरं स्वं सुप्रीत आजुहाव निजं पुरं ॥ 407 ॥ स्थित्वा तत्र कियत्कालं तत्रानाय्य निजाः प्रियाः । समातुलोऽपि श्रीपालश्चचालोजयिनी प्रति ॥ 408 ॥ आगच्छन्नंतरा सोपार्का(ngreshituH। महसेननरेशस्य सुतां त्रैलोक्यसुन्दरीम् ॥ 409 ॥ दष्टां दुष्टाहिना हारप्रभावात्समजीवयत् । नृपाग्रहेण तां तत्र पर्यणेषीत्कुमारराट् ॥ 410 ॥ एवमष्टप्रियायुक्तः स्वमातुर्मिलनोद्यतः । सम्प्राप्य मालवं देशं निजसैन्यमवासयत् । / 411 ॥ परचक्रागमं श्रुत्वा मालवेशोऽपि तद्रयात् । विवेश दुर्ग सैन्येन परितः सोऽप्यवेष्टयत् ॥ 412 ॥ (आवासीए य सिन्ने रयणीए पढमजामसमयम्मि । हारप्पभावेण सयं राया जणणीगिहं पत्तो ॥ 1 ॥ आवासदुवारि ठिओ सिरिपालनरेसरो सुणै ताव । कमलप्पभा पयंपइ वहुयं पई एरिसं वयणं ॥ 2 ॥ वच्छे! परचक्केणं नयरी. परिवेड्डिया समंतेणं । हल्लोहलिओ लोओ किं किं होही न जाणामि ॥ 3 ॥ वच्छस्स तस्स देसंतरम्मि पत्तस्स वच्छरं जायं । वच्छे ! कावि न लब्भइ अज्जवि सुद्धि तुह पियस्स ॥ 4 ॥ पभणेइ तओ मयणा मा मा माई ! किंपि कुणसु भयं । नवपयझाणम्मि मणे ठियम्मि जे हुंति न भयाई ॥ 5 ॥ जं अजंचिय संझासपए मह निणवरिंदपडिमाए । पूयंतीए जाओ कोइ औच्चो सुहो भावो ॥ 6 ॥ तेणं चिय अञ्जवि मह मगमिनो माइण्!आन्न्ण्दो। निक्कारणं सरीरे खणे खणे होइ रोम्ण्चो॥ 7 / / अनं च मज वामं नयणं वामो पयोहरो चेव । तह फंदै जह मन्ने अजेव मिलेइ तुह पुत्तो॥8॥त्ण् सउणं कमलप्पभावि आणंदिया Page #30 -------------------------------------------------------------------------- ________________ भीपाठ चरित्रम् . ॥ 13 ॥ CHECHHOROS भणइ जाव । वच्छे ! सुलखकणा तुह जीहा एयं हवौ एवं ॥ 9 ॥ ताव सिरिपाल राया पियाइ धम्मपि निच्ल्म्न्नाए। नाऊण सच्चवयणं दारंदारंति जंपेइ ॥ 10 ॥ कमलप्पभा पयंपइ नूणमिणं मज पुत्तवयणंति । मयणावि भणइ जिणमयवयणाई किमन्नहा हुंति ? ॥ 11 ॥ उग्घाडियं दुवारं सिरिपालो नमै जणणिपयजुगलं । दैयं च वियणपौणं संभासइ परमपिम्मेणं ॥ 12 ॥ " गत्वा पुर्यां कुमारेन्द्रः सद्यो हारप्रभावतः । आरोप्य स्कन्धयोर्मातृजाये शिबिरमागतः ॥ 413 ॥ नत्वा स मातुश्चरणौ स्ववृत्तमखिलं जगौ । मदनापि स्व्जामीनाम्स्स्त्तानाम्मिल्त्त्त्ः॥414॥ अथ दूतमुखाहूतः पृथ्वीपालोऽपि साञ्जसम् । समागत्यो पदापाणिः श्रीपालनृपमानमत् ॥ 415 / / अथ प्रणम्य पितरं मदनैवं व्यजिज्ञपत् । तात ! यः कर्मणा दत्तो वरः सोऽयं नृपोत्तमः ॥ 416 ॥ सौभाग्यसुन्दरीरूपसुन्दरीप्रमुखा अपि । स्वजनास्तत्र चाजग्मुस्तत्कौतुकदिदृक्षया ॥ 417 ॥ मिलितेषु ततः सर्वस्वजनेषु समादिशत् । नृपो नाट्यविधि मुख्या नोत्तिष्ठति नटी पुनः । / 418 ॥ अथ नाटकिनां तेषां कथंचित्प्रेरणावशात् । दीर्घ निःश्वस्योत्थिता सा पद्यमेकमदोऽवदत् ॥ 419 ॥ किहां मालत्र किहां शंखपुर किहां बब्बर किहां नट्ट । सुरसुन्दरी नचावीयें पडो दैवशिर दट्ट ॥ 420 ॥ श्रुत्वेति सर्वे साशङ्कास्तामपृच्छन्निजां कथाम् । सा आख्यन्मालवेशस्य सुताहं सुरसुन्दरी ॥ 421 ॥ पितृदत्तारिदमनकुमारेण समं तदा । परिणीय समागच्छमहं शंखपुरान्तिकम् ॥ 422 ॥ सुमुहूर्तकृते युष्मजामाता पूर्वहिःस्थितः । भट्टानां परिवारस्तु स्वं स्वं सदनमाप्तवान् ॥ 423 / / अत्रान्तरे चौरपाटी पतिता बलवत्तरा । मुक्त्वा मामार्यपुत्रोऽसौ जीवं लात्वा प्रणष्टवान् ॥ 424 ॥ चौरैधृत्वाहं विक्रीता द्वीपे ब्ब्ब्र्नाम्के। महाकालनरेशेन वरनाट्यं च शिक्षिता ॥ 425 / / तेनाप्यहं स्वजा Page #31 -------------------------------------------------------------------------- ________________ मात्रे दत्ता भूरिनटैः समम् । कुटुम्बं मिलितं मेऽद्य नृत्यन्त्यास्त्वत्पुरोऽधुना ॥ 426 ॥ तदा निजगुरुत्वाच मदनायाविडम्बनात् । चक्रे गर्वमिदानीं तु फलं भुजामि कर्मणः ॥ 427 ॥ एकैव सा महापुण्यवतीनां धुरि कीर्त्यते । ययात्मीयं कुलं शीलं सच्चरित्रैः पवित्रितम् ॥ 428 ॥ अहं पुनरधन्यानां प्रथमा कीर्तिता बुधैः । कुलशीले परित्यज्याभवं दुःखैकभाजनम् ॥ 429 ॥ अन्यच्च जिनधर्मोऽस्याः कल्पवृक्ष इवाफलत् । मिथ्याधर्मो मम पुनर्विषवृक्ष इवाभवत् । / 430 ॥ ततोऽरिदमनं भूपोऽप्याहूय सुरसुन्दरीम् । तस्मै प्रदत्तवान् सोऽपि मिथ्याधर्म त्रिधाऽत्यजत् ॥ 431 ॥ अथ सप्तशतीसंख्याः कुष्ठिनो मदनागिरा । गतरोगा भजन्ति स्म श्रीपालनृपशेखरम् । / 432 ॥ अथायं पैतृकं राज्यं यावद्गन्तुमना अभूत् । मतिसागरमन्त्रीशस्तावदेत्य व्यजिज्ञपत् ॥ 433 ॥ बालोऽपि पितृपदे त्वं स्थापितोऽसि तदा प्रभो ! / येन चोत्थापितो राज्यात् स ते शत्रुर्न संशयः ॥ 434 ॥ सति सामर्थ्ययोगे यः पैच्यं राज्यमुपेक्षते । स लोके हसनीयः स्यात् तत्पुनीहि निजां पुरीम् ॥ 435 / / अथ तन्मन्त्रिवचसा ससैन्यः स कुमारराट् । विजित्याजितसेनं तं चम्पाराज्यं च लब्धवान् ॥ 436 / अथ प्रबोधमापनोजितसेननृपोऽपि स्ः। सच्चारित्रं समादायावधिज्ञानमवाप्तवान् । / 437 ॥ अथ श्रीपालभूपोऽपि दत्त्वा तिस्रः प्र्द्क्स्सिन्नाः। प्रणम्य तं महाभक्या विज्ञप्तिमिति चातनोत् ॥ 438 ॥ भगवन् ! कर्मणा केन बाल्येऽपि मम taadRshH। देहे महामयो जातः? कर्मणा केन शान्तवान् ? / / 439 / / स्थाने स्थाने चेहगृद्धिं कर्मणा केन लब्धवान् । केन मनोऽम्बुधौ ? केनान्त्यजत्वं चाहमाप्नुवम् ? ॥ 440 / / प्रसद्य भगवन् ! सद्यः संशयं मे निराकुरु । उदिते हि सहस्रांशी न तमो बाधते जमत् ॥ 441 ॥ अथ प्राहावधिज्ञानी शृणु श्रीपालभूपते । हिरण्यपुरमस्त्यत्र श्रीकान्तस्तत्र भूधवः ॥ 442 / / सत्यशीलपवित्रांगी गंगेव सरलाशया । श्रीम Page #32 -------------------------------------------------------------------------- ________________ श्रीपाल चरित्रम्. ॥ 14 ॥ तीति प्रिया तस्य जिनधर्मैकमानसा ॥ 443 ॥ पापर्द्धिनिरतश्चाभूद्राजा संसर्गदोषतः । सान्यदा मधुरैर्वाक्यै भुजं प्रत्यबृबुधत् । ॥ 444 ॥ यथा-चैरिणोऽपि हि मुच्यन्ते प्राणान्ते तृणभक्षणात् । सदैव च तृणाहारा हन्यन्ते पशवः कथं ? ॥ 445 ॥ तृणानि खादन्ति वसन्त्यरण्ये पिबन्ति तोयान्यपरिग्रहाश्च । तथापि वध्या हरिणा नराणां को लोकमाराधयितुं समर्थः ॥ 446 ॥ हतूण परप्पाणे अप्पाणं जे कुणंति सप्पाणं । अप्पाणं दिवसाणं कए स नासेइ अप्पाणं ॥ 447 ॥ इति राजीवचो'. म्भोभिरप्यभिन्नमना नृपः । मृगयामगमत्सप्तशतवण्ठैः सहान्यदा ॥ 448 ॥ वीक्ष्य धर्मध्वजकर मुनिमेकं नृपोऽवदत् । कोऽप्येष चामरकरः कुष्ठिराजोत्र दृश्यते ॥ 449 ॥ नृपतुष्ट्यै अथोल्लुण्त्थेवैत्थेतैर्दुस्स्त्त्चेस्स्त्तितैः। उपद्रुतो मुनीन्द्रोऽसौ क्षमावओण्ल्लेष्टुयष्टिभिः ॥ 450 ॥ यथा यथा ताड्यतेऽसौ मुनिरस्य तथा तथा । प्रावर्द्धिष्ट रसः शान्तो हासाह्वश्च नरेशितुः ॥ 451 ॥ भूयोऽप्येकं मुनि वीक्ष्य नदीकण्ठस्थितं नृप्ः। प्रेर्य शैवलिनीपके पातयामास निष्कृपः । / 452 ॥ पुनः सञ्जातकारुण्यो मुनिमाकृष्य मुक्तवान् । को वेत्ति ? प्राणिनां भावपरावृत्तिं नवां नवाम् ॥ 453 / / वृत्तान्तमेनमाचख्यौ स सर्व स्त्रीपुरः स्वकम् । सापि तं मधुरैर्वाक्यैर्नृपतिं प्रत्यबोधयत् । / 454 ॥ अन्येषामपि जन्तूनां पीडनं दुःखदायकम् । किं पुनस्तन्मुनिनां ? यद्घोरश्वभ्रफलप्रदम् ॥ 455 ॥ मुनिघातो हि जन्तूनां दीर्घसंसारकारणम् । भवेच्च दुर्लभा बोधिरेवमुक्तं यदागमे ॥ 456 ॥ चेइयदबविणासे इसिघाये पवयणस्स उड्डाहे । संजइचउत्थभंगे मृलग्गी बोहिलाभस्स ॥ 457 ॥ इति राजीवचः श्रुत्वा प्रबुद्धोऽथ धराधवः । निरवर्तिष्ट साधूपघातपातकपङ्कतः ॥ 458 ॥ पुनः सञ्जातवैरोऽयं कञ्चिद् दृष्ट्वा मुनि ज्गौ। रे रे निर्वास्थतामेष मातङ्गो मत्पुरान्तरात् । / 459 / / इत्यादिष्टा भटा यावन्मुनि निर्वासयन्ति तम् । ताव ॥ 14 ॥ Page #33 -------------------------------------------------------------------------- ________________ निर्भर्त्सयामास दृष्ट्वा तत् श्रीमती नृपम् ॥460 ॥ अथ सानुशयो भूपोऽप्यानाय्य तमृषिं गृहे । निजागः क्षामयामास प्रणिपातपुरस्सरम् ॥461 ॥ श्रीमत्याथ मुनिः पृष्टो विभो ! अज्ञानभावतः । कृत्वोपसर्ग साधूनां राज्ञा यद् दुष्कृतं कृतम् ॥462 ॥ तत्पापशान्तये स्वामिन्नुपायं ब्रूहि कश्चन । कृतेन येन भूपोऽयं सद्यछुटति पातकात् ॥ 463 ॥ मुनिर्जगाद श्रीसिद्धचकाराधनमुत्तमम् । नृपः करोतु तत्सद्यः पातकाद्विप्रमुच्यते ॥464 ॥ ततस्तपोविधानादिविधिपूजापुरस्सरम् । श्रीमत्या सहितः सिद्धचक्रमाराधयन्नृपः ॥ 465 ॥ अन्वमोदि तपो राझ्या वयस्याभिस्तदाष्टभिः । प्रशंसितं क्षणं सप्तशतसंख्यैश्व सेवकैः । / 466 / / ते चान्यदा नृपादेशात् सिंहनामकभूभुजा । समं युद्ध्वा मृताः सप्तशतानि कुष्ठिनोऽभवन् ॥ 467 ॥ साधूपसर्गपापोत्थोऽमीषां कुष्ठामयोऽभवत् । श्रीकांतजीवस्तत्पुण्यप्रभावाचं नृपोऽभवः । / 468 ॥ श्रीमत्या अपि जीवोऽयं जाता मदनसुन्दरी । जैनधर्मप्रभावेण सा राज्ञी च तवाभवत् ॥ 469 / / यत्त्वया मुनिवर्यस्य विहिताशातना तदा । कुष्ठित्वं वापितनं मातङ्गत्वं ततोऽभवत् ॥ 470 ॥ यच्चैष ऋद्धिविस्तारस्तवासीदखिलोऽप्यसौ । प्रसादः सिद्धचक्रस्य परिस्फुरति निश्चितम् ॥471 ॥ यत् श्रीमत्या सखीभिश्च कृता तदनुमोदना । तेन पुण्येन ते क्षुल्लपट्टदेव्योऽभवन्निमाः ॥ 472 ॥ धर्मप्रशंसया सप्तशतसंख्यैश्च सेत्रकैः । यत्कर्मोपार्जितेनैते सर्वे जाता निरामयाः ॥ 473 ॥ सिंहजीवस्त्वहं मासमेकं संपाल्य संयमम् । जातोऽस्म्यजितसेनाख्यः शैशवे तव राज्यहृत् ॥474 ॥ प्राग्भवाभ्यासयोगेन चारित्रमिह चाप्तवान् । सोऽहं प्राप्तावधिज्ञानो नरेशात्र समागमम् ॥ 475 / / एवं च यादृशं येन कृतं कर्म शुभाशुभम् । अवश्यमेव भोक्तव्यं तत्तेन खलु तादृशम् ॥476 ॥ इत्याकर्ण्य कुमास्पि भावविस्मेरमानसः । प्राह संयमदानेन विभो ! तारय मां भवात् ॥ 477 ॥ अथोवाच मुनिर्भूपमुदयाद्भोगकर्मणः । भ Page #34 -------------------------------------------------------------------------- ________________ श्रीपाल चरित्रम्. वेऽस्मिन्नास्ति चारित्रं तव पुण्यवतां वर ! ॥ 478 ॥ किन्तु स्मरंस्त्वमेतान्यहंदादीनि पदान्यलम् । संप्राप्य नवमं स्वर्ग नवसंख्यान् भवानथ ॥ 479 / / उत्तरोत्तरसौख्यात्यां प्राप्य स्वःसन्नृसंपदं । सिद्धिं च प्राप्यस्यसीत्युक्त्वा विजहार मुनीश्वरः ॥ 480 ॥ श्रीपालोऽप्यवनीपालः प्रियाभिनवभिर्युतः । सिद्धचक्रं समाराध्य विधिनोद्यापनं व्यधात् ॥ 481 / / अथो भुवनपालाद्याः सुतास्तस्य नवाऽभवन् । राज्ये नव सहस्राणि तस्यासन् रथहस्तीनाम् । / 482 ॥ नवलक्षास्तुरंगाणां पत्तीनां न्व्कोत्त्य्ः। नववर्षशतान्येवं न्यायाद्राज्यमपालयत् । / 483 ॥ संस्थाप्य राज्ये भुवनपालं नवपदी स्मरन् । समाधिमृत्युयोगेन नवमं कल्पमाप्तवान् ॥ 484 ॥ स्नुषाभिनवभिर्युक्ता समये तज्जनन्यपि । आयुःक्षयेण तत्रैव देवत्वेनोदपद्यत ॥ 485 ॥ ततश्युत्वा चतुः कृत्वाः प्राप्य सच्चाधिका अमी । देवत्वं मानुपत्वं च सम्प्राप्स्यन्ति शिवं क्रमात् । / 486 ॥ इत्येवं मगधेशस्य पुरः श्रीगौतमो विभुः। आख्याय विरतो यावत् तावत्कोऽपि नरेश्वरम् ॥ 487 ॥ सद्यो वर्धापयामास श्रीवीरागमनेन वै । श्रीश्रेणिकनृपोऽप्यस्य तुष्टिदानं व्यतीतरत् ॥ 488 / / इति श्रीवीरनाथोऽपि पुनानः पृथिवीतलं । सुरासुरैः सेव्यमानस्तदुद्यानं व्यभूषयत् ॥ 489 ॥ समवसृतिमध्येऽथ रत्नसिंहासनस्थितः । व्यधत्त वीरनाथोऽपि देशनां कलेशनाशिनीम् । / 490 ॥ ज्ञात्वा नृपस्य तं भावमर्हदादिपदावलीम् । श्रीवीरोऽपि समाचख्यौ भव्यानुग्रहहेतवे ॥ 491 ॥ श्रीसिद्धचक्रमाहात्म्यविषयां धर्मदेशनाम् । श्रुत्वा के के जना नासंस्तदाराधनतत्पराः ॥ 492 ॥ एषा नवपदध्यानवती श्रीपालसंकथा । शृण्वतां गदतां नृणां करोतु सुखसन्ततिम् । / 493 ॥ राकापक्षवलक्षपक्षविमलाः सद्वृत्तपुण्योज्वलाः शश्वच्छात्रसुधासमुद्रलहरीनिस्तन्द्रचन्द्रत्विषः । सूरिश्रीगुणसागराख्यसुगुरुप्राप्तप्रतिष्ठोदयाः, श्रीमन्तोत्र गुणात्समुद्रगुरवो राजन्ति तेजःश्रिया ॥ 494 ॥ तत्पादद्वितयप्रसादवशतो वाग्देवताध्यानतो, दृब्धं पण्डि 10 ॥ 15 ॥ Page #35 -------------------------------------------------------------------------- ________________ तसत्यराजगणिना स्वात्मस्मृतेर्हेतवे । यावच्चन्द्रगभस्तिमेरुधरणीपाथोधराम्भोधयस्तावन्नन्दतु वाच्यमानमृपिभिः श्रीपालवृत्तं hydH॥ 495 ॥ श्रीविक्रमाद्विश्वतिथि(1514 )प्रमिते वत्सरे किल । प्राकृताब्धेः समुद्धृत्यानुष्टुब्बन्धेन निर्ममे ॥ 496 ॥ जयतात्तजिनेन्द्रस्य शासनं ये तथार्हतम् । धर्ममाराधयन्त्येते जयन्तु पुरुस्सोत्त्माः॥ 497 ॥ जयन्तु गुरवस्तेऽपि श्रुतपीयूषसिन्धवः । यदुपासनयाऽनर्घ्यरत्नत्रितयमाप्यते ॥ 498 ॥ SACRECORRECRACY // इति श्रीसिद्धचक्रमाहात्म्योपरि ___ श्रीश्रीपालनृपचरित्रं संपूर्णम् ॥ Page #36 -------------------------------------------------------------------------- ________________ इति श्रीश्रीपालचरित्रम् स्माप्त्म्।