SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीपाल - ॥९॥ ततस्त्वं नायको भावी स्त्रीणां श्रीणां च निश्चितम् । इत्युक्ते तेन तत्कार्यं श्रेष्ठी सिद्धममन्यत ।। २८५ ।। अथान्यदा कौतुकार्थं तमारो प्योच्चमञ्चके । तेन कूटप्रयोगेण पातयामास सोऽम्बुधौ ॥ २८६ ॥ निपतन् सहसा सोऽप्यर्हदादीन् ध्यायति स्म च । तत्प्रभावान्मीनपृष्ठे स्थितः कौंकणमाप्तवान् || २८७ ॥ कस्मिन्नपि वने तत्र चम्पकाख्यतरोस्तले । सुप्तो जजागार यावद्ददर्श परितो भटान् || २८८ ॥ तैर्विज्ञप्तं विभो ! स्थानाभिधानपुरवासिना । वसुपालनृपेणामी त्वत्कृते प्रेषिता वयं ।। २८९ ।। यदस्माभिस्त्वमेवात्र यथोक्तगुणशोभितः । दृष्टोऽसि तत्समागच्छ समारुह्य तुरंगमम् ।। २९० ।। तत्र प्राप्तः कुमारोऽपि सर्वारोपितविस्मयः । अभिगम्य नृपेणापि दानमानैश्च पूजितः || २९१ ॥ उक्तवानेकदा प्राप्तः कश्चिनैमित्तिकाग्रणीः । पुत्र्या मदनमञ्जर्याः पृष्टश्च वरहेतवे ॥ २९२ ॥ तेनोक्तं सितवैशाखदशम्यां जलधेस्तटे । छायातरुतले सुप्तः सोऽस्या भावी ध्रुवं वरः ॥ २९३ ॥ आनीतोऽस्येतदर्थं तत् पुत्र्याः पाणिग्रहं कुरु । इत्युदित्वा नृपश्चक्रे विवाहं वरकन्ययोः ॥ २९४ ॥ देशग्रामपुरादीनि ददतोऽपि नृपादसौ । स्थगीधरपदं स्वस्य सम्प्रार्थ्य लब्धवांस्ततः ।। २९५ ।। इतश्च धवलश्रेष्ठी सांयात्रिकनृणां पुरः । हा दैव ! किं त्वया चक्रेऽस्मत्प्रभोरीदृशी दशा ॥ २९६ ॥ वदमेवं शुचाक्रान्तो हृदयं कुड्ट्टयन् भृशम् । विललाप स भूयोऽपि लोकप्रत्यय हेतवे ॥ २९७ ॥ तच्छ्रुत्वा मदने हाहारवं भूमौ निपेततुः । कथंचिल्लब्धचैतन्ये स्वोरस्ताडं विलेपतुः ॥ २९८ ॥ धवलोऽपि तदागत्यावदन्मधुरया गिरा । भद्रे ! मा कुरुतं खेदं शोच्यते न मृतं गतम् ॥ २९९ ॥ स तावद्युवयोः स्वामी युवां मुक्त्वा गतो यदि । तथा पुनरप्येषोऽहं भावी वां प्राणवल्लभः ।। ३०० ।। इति श्रुतिकटुप्रायं वाक्यमाकर्ण्य दुःश्रवम् । विशेषाद् दुःखभाजिन्यौ दध्यतुर्मनसीति ते ।। ३०१ ।। ध्रुवमेतेन पापेनाकार्यकार्यमिदं यतः । भुज्यते यादृगुद्द्वारस्तादृक्ष एव निश्चितम् ॥ ३०२ ॥ चरित्रम्. 118 11
SR No.600314
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Vikramvijay
PublisherChandulal Jamnadas
Publication Year1939
Total Pages36
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy