SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ | चिन्तयन्त्योरित्यनयोर्यजातं तनिशम्यताम् । क्षणाजलेनोल्ललितं पवनेन च जृम्भितम् ॥ ३०३ ।। उन्नतं मेघमालाभिद्योंतितं विद्युतापि च । प्रसृतं घोरतमसा रौद्रशब्दैः समुत्थितम् ।।३०४ ॥ प्रवृत्तं चाट्टहासेनेत्युत्पाताः शतशोऽभवन् । तद् दृष्ट्वा धवलः श्रेष्ठी भयभ्रान्तमना अभूत् ।। ३०५ ॥ उच्चैः कोलाहलाक्रान्ते सांयात्रिकजने तदा । चक्रेश्वरी प्रादुरासीत्सच्चक्रं बिभ्रती करे ॥ ३०६ ।। तदादिष्टः क्षेत्रपालस्तं दुर्बुद्धिप्रदायकम् । उद्भध्य कूपस्तम्भेऽथ गतासुं चक्रिवान् क्षणात् ।। ३०७ ॥ धवलो भयभीतः सन् स्त्रियोः शरणमाश्रितः । मा कार्षीः पुनरित्युक्त्वा विमुक्तश्चक्रयाप्यसौ ॥ ३०८ ॥ अथो जगाद मदने प्रीता चक्रेश्वरी सुरी । मासान्ते बहुलक्ष्मीयुक् सङ्गमेष्यति वां पतिः ॥ ३०९॥ न कार्यस्तन्मनाक खेदो मनसीति निगद्य सा । कल्पवृक्षस्रजं कंठेऽक्षिपन्मदनयोस्तयोः ।। ३१० ॥ अस्या स्रजोऽनुभावेन दुष्टा दृक्ष्यन्ति वां न हि । इत्युदित्वा तिरोऽधत्त क्षणाचक्रेश्वरी सुरी ॥ ३११ ॥ त्रयोऽप्यथ वयस्यास्ते प्राहुःस्म धवलं प्रति । दृष्टं कुबुद्धिदातॄणां फलमत्रैव जन्मनि ॥ ३१२ ।। अनयोः शरणं प्राप्य छुटितोऽसि भवानपि । पापं कुर्वन् पुनः श्रेष्ठिन् । लप्स्यसेऽनर्थसन्ततिम् ।। ३१३ ॥ अथाब्धौ वहमानेषु यानेषु निखिलेष्वपि । कियत्स्वपि दिनेष्वेष पुनरेवमचिन्तयत् ।। ३१४ ।। अहो ! पुण्योदयो यन्मे स्वायत्ता श्रीरसावभूत् । मन्येते चेत्स्त्रियौ मां तत् सौभाग्योपरि मञ्जरी ॥ ३१५ ॥ विचिन्त्येति तयोः पार्श्व प्रेषयामास चेटिकाम् । सापि निर्भसिता ताभ्यां ततः स्वयमगादसौ ।। ३१६ ॥ मालाप्रभावतो यावन्मदने नैष पश्यति । कुट्टयित्वा स दासीभिस्तावनिर्वासितो गृहात ॥ ३१७ ॥ इतश्च तानि यानानि नीयमानानि वर्त्मना । पवनप्रातिकूल्येन सम्प्रापुः कौंकणं तटम् ॥ ३१८ ॥ धवलोऽप्युपदापाणिरुपागच्छन्नरेश्वरम् । स्थगीधरेण ताम्बूलं भूपोऽप्यस्मै व्यतीतरत् ॥३१९॥ श्रीपालः श्रेष्ठिनं वीक्ष्य तत्क्षणात्समलक्षयत् । 40CANCHOCACCCCCACANCECASCAMER
SR No.600314
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Vikramvijay
PublisherChandulal Jamnadas
Publication Year1939
Total Pages36
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy