SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीपाल - ॥ ११ ॥ ॥ ३५५ || सोऽप्याख्यदागतः काञ्चयाः कम्बुद्वीपं व्रजामि च । दृष्टं यदन्तराश्चर्यं तत्कुमार ! निशम्यताम् ||३५६ ।। इतोऽस्ति योजनशते कुण्डलाख्यपुरे नृपः । मकरकेतुस्तद्राज्ञी कर्पूरतिलकाभिधा ।। ३५७ ।। तयोर्बहुषु पुत्रेषु सुताऽभूद्गुणसुन्दरी । सा च सर्वकलादक्षा वीणावाद्ये विशेषतः ॥ ३५८ ।। प्रत्यज्ञासीदिदं सा चान्यदा वीणाविधौ हि माम् । विजेता वरणीयो यः स एव हि वरो मया ।। ३५९ ।। तच्छ्रुत्वा तत्र सम्प्राप्ता राजपुत्रा अनेकशः । वीणाभ्यासं प्रकुर्वन्ति तत्पाणिग्रहहेतवे || ३६० ॥ परं न जीयते केनाप्यसौ वीणाविशारदा । त्वं चेजेष्यसि राजंस्तां तत्तवैव भवित्र्यसौ । ३६१ ॥ इत्याकर्ण्य कुमारोऽपि दिदृक्षुस्तत्कुतूहलम् । कृत्वा नवपदध्यानं यावत्सुप्तोऽस्ति तावता ॥ ३६२ ॥ सौधर्मवासी श्री सिद्धचक्राधिष्ठायकः सुरः । विमलेशः समागत्य कुमारं प्रत्यदोऽवदत् ॥ ३६३॥ इच्छाऽकृतियोंमगतिः कलासु, प्रौढिर्जयः सर्वविषापहारः । कण्ठस्थिते यत्र भवत्यवश्यं, कुमार ! हारं तदसुं गृहाण || ३६४ ॥ वदन्नेवं कुमारस्य कण्ठे हारं निवेश्य सः । स्वस्थाने ऽगात्कुमारोऽपि तत्क्षणात्कुंडलं पुरम् || ३६५ || कृतवामनरूपोऽसौ हारस्यास्य प्रभावतः । वीणाभ्यासं प्रकुर्वाणः कं कं हासयति स्म न ? ॥ ३६६ ॥ तत्राथ लेखशालायामभ्यस्यन्ति नृपाङ्गजाः । वीणावाद्यं च सोऽप्येषां मध्येऽभ्यासं करोति च ।। ३६७ ।। उपाध्यायं वशीकृत्य वीणामादाय वादयन् । तत्तन्त्रीं त्रोटयामास स्फोटयामास तुम्बकम् || ३६८ ।। वैपरीत्येन गृह्णश्च वीणां हास्यं प्रवर्द्धयन् । जनैर्निवार्यमाणोऽपि तां क्रीडां स मुमोच न ।। ३६९ || प्रतिमासं सदस्येते स्वं स्वं वीणासु कौशलम् । नृपाङ्गजायाः पुरतो दर्शयन्ति नृपाङ्गजाः ॥ ३७० ॥ गच्छत्सु तेषु सर्वेष्वेकदा तत्रैव वामनः । लोकैर्विहस्यमानोऽपि कुमार्याः पुर आगमत् || ३७१ || स्वरूपदर्शनेनासौ कुमार्या रागमुत्कटम् । वामनत्वेन लोकानां हास्यमेवमवीवृधत् ||३७२ || चरित्रम् ॥ ११ ॥
SR No.600314
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Vikramvijay
PublisherChandulal Jamnadas
Publication Year1939
Total Pages36
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy