SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ न केनापि राधावेधो न निर्मितः ॥ ४०४॥ कुमारोऽप्येतदाकर्ण्य कर्णामृतसमं वचः। प्राप्य कोल्लाकनगरं राधावेधं चकार च ॥ ४०५॥ वृतोऽथ जयसुन्दर्या कुमारो माररूपभाक् । महामहेन भूपोऽपि विवाहं कृतवांस्तयोः ॥ ४०६ ॥ तत्र स्थितमथ ज्ञात्वा कुमारं मातुलो नृपः । जामातरं स्वं सुप्रीत आजुहाव निजं पुरं ॥ ४०७ ॥ स्थित्वा तत्र कियत्कालं तत्रानाय्य निजाः प्रियाः । समातुलोऽपि श्रीपालश्चचालोजयिनी प्रति ॥ ४०८॥ आगच्छन्नंतरा सोपारका(नगरेशितुः। महसेननरेशस्य सुतां त्रैलोक्यसुन्दरीम् ॥ ४०९ ॥ दष्टां दुष्टाहिना हारप्रभावात्समजीवयत् । नृपाग्रहेण तां तत्र पर्यणेषीत्कुमारराट् ॥ ४१०॥ एवमष्टप्रियायुक्तः स्वमातुर्मिलनोद्यतः । सम्प्राप्य मालवं देशं निजसैन्यमवासयत् ।। ४११॥ परचक्रागमं श्रुत्वा मालवेशोऽपि तद्रयात् । विवेश दुर्ग सैन्येन परितः सोऽप्यवेष्टयत् ॥ ४१२ ॥ (आवासीए य सिन्ने रयणीए पढमजामसमयम्मि । हारप्पभावेण सयं राया जणणीगिहं पत्तो ॥१॥ आवासदुवारि ठिओ सिरिपालनरेसरो सुणइ ताव । कमलप्पभा पयंपइ वहुयं पई एरिसं वयणं ॥२॥ वच्छे! परचक्केणं नयरी. परिवेड्डिया समंतेणं । हल्लोहलिओ लोओ किं किं होही न जाणामि ॥ ३॥ वच्छस्स तस्स देसंतरम्मि पत्तस्स वच्छरं जायं । वच्छे ! कावि न लब्भइ अज्जवि सुद्धि तुह पियस्स ॥४॥ पभणेइ तओ मयणा मा मा माई ! किंपि कुणसु भयं । नवपयझाणम्मि मणे ठियम्मि जे हुंति न भयाई ॥५॥ जं अजंचिय संझासपए मह निणवरिंदपडिमाए । पूयंतीए जाओ कोइ अउच्चो सुहो भावो ॥६॥ तेणं चिय अञ्जवि मह मगमिनो माइं!आणंदो। निक्कारणं सरीरे खणे खणे होइ रोमंचो।। ७ ।। अनं च मज वामं नयणं वामो पयोहरो चेव । तह फंदइ जह मन्ने अजेव मिलेइ तुह पुत्तो॥८॥तं सोउणं कमलप्पभावि आणंदिया
SR No.600314
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Vikramvijay
PublisherChandulal Jamnadas
Publication Year1939
Total Pages36
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy