________________
श्रीपाल - ॥ १ ॥
1
ज्ञात्वा तमागतमथो लसद्रोमाञ्चकञ्चुकः । श्रीश्रेणिको नृपोऽप्यागाद्वन्दितुं सपरिच्छदः ॥ ९ ॥ पञ्चधाभिगमं कृत्वा दत्त्वा तिस्रः प्रदक्षिणाः । प्रणम्योचितभूदेशे देशेशः स निषण्णवान् ॥ १० ॥ भगवान् गौतमस्वामी गर्जत्पर्जन्यमञ्जुना । - निना वक्तुमारेभे धर्म शर्मनिबन्धनम् ॥ ११ ॥ भो भव्या ! दशदृष्टान्तैर्मानुष्यं प्राप्य दुर्लभम् । यतितव्यं दानशीलतपोभावेषु सन्ततम् ॥१२॥ तत्रापि भावो नासीरवीरः सद्धर्मभूभृतः । तमन्तरेण यद्व्यर्थं दानादि तुषवापवत् ॥ १३ ॥ स मनोविषयस्तच्च निरालम्बं हि दुर्जयम् । नियन्त्रणार्थं तस्योक्तं सालम्बंध्यानमुत्तमैः ॥ १४ ॥ यद्यप्यालम्बनान्यत्र शास्त्रे सन्ति बहून्यपि । तथापि नवपदानां( सिद्धचक्रस्य १ ) ध्यानमुत्तममुच्यते ॥ १५ ॥ अर्हन्तः सिद्धाचार्योपाध्यायाः सर्वसाधवः । दर्शनज्ञानचारित्रतपांसीति पदावली ।। १६ ।। दशाष्टदोषविकलान् केवलालोकनिर्मलान् । स्मरार्हतस्तथा सिद्धान् सिद्धानन्तचतुष्टयान् ॥ १७ ॥ पञ्चाचारविचारज्ञान् स्मर सूरिपुरन्दरान् । सूत्रार्थाध्ययनपरान् स्मर वाचकपुङ्गवान् ।। १८ ।। शिवसाधन योगेषु नित्योद्युक्तान्मुनीन् स्मर | जिनोक्ततत्त्वश्रद्धानं सम्यग्धारय दर्शनम् ||१९|| पठ पाठय सद्ज्ञानं यानं भवमहार्णवे । चर दुश्वरचारित्रं तपस्तप सुदुस्तपम् ||२०|| एतैर्नवपदैः सिद्धं सिद्धचक्रं प्रकीर्त्तितम् । श्रीधर्मसार्वभौमस्य सच्चक्रमिव मूर्त्तिमत् ॥२१॥ एतानि नवसंख्यान्यर्हदादीनि पदानि यः । आराधयेत् स प्राप्नोति श्रीश्रीपाल इव श्रियम् ||२२|| पृष्टवान् मगधेशोऽथ श्रीपालः कोऽमुना कथं । सिद्धचक्रं समाराध्य संप्राप्तं ? फलमुत्तमम् || २३ || उवाच गौतमेशोऽपि शृणु श्रेणिकभूपते ! । श्रीसिद्धचक्रमाहात्म्यमतिचित्र करं नृणाम् ॥ २४॥ तथाहि - इहैव भरतेऽवन्तिदेशेषुञ्जयिनी पुरी । पृथ्वीपालः प्रजापालस्तत्र नाम्ना गुणैरपि ॥ २५ ॥ तस्यावरोधे सौन्दर्यनिर्जिताशेषनायिके । जाते शुभे उभे देव्यौ देव्याविव भुवं गते ।। २६ ।। मिथ्यात्व
चरित्रम्.
॥ १ ॥