Book Title: Mahendraswargaroha
Author(s): Nyayavijay
Publisher: Gujarati Shravako
Catalog link: https://jainqq.org/explore/020466/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ माणगापार कानपुरनिवाप्ती गुजराती श्रावको तरफर्थी भेट, जका-20 म्हेन्द्र्ख्र्गारोह्ः। षष्शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरिचरणान्तेवासिना न्यायतीर्थ-न्यायविशारद मुनिन्यायविजयेन विर्चित्ः। वाराणस्यां श्रेष्ठिभूराभाईतनुजहर्षचन्द्रेण निजधर्माभ्युदयमन्त्रालये मुद्रयित्वा प्रकाशितः । वीरसंवत् 2438 ॥ Page #2 -------------------------------------------------------------------------- ________________ Printed and Published by Shah Harakholand Bhurabhai, at the Dharmabhyudaya Press Benares City. Page #3 -------------------------------------------------------------------------- ________________ 000000000000 00000 000000 colo000000 | arham / मुनिराज श्रीमहेन्द्रविजयजी. DOOO जन्म, सं- 1943. स्वर्ग, सं- 1968. अहो ! पण्डितराजोऽयं महेन्द्रविजयो मुनिः । दृश्यतां धर्मसूरीन्द्र शिष्यरूपो महातपाः ॥ 1 ॥ 00000000000 000000000000000 10000000000 Page #4 -------------------------------------------------------------------------- ________________ अहम् । श्रीविजयधर्मसूरिगुरुभ्यो नमः । म्हेन्द्र्स्व्र्गारोह्ः। जैनेन्द्रशासनरतः परमः कृपालुः खल्पं वचः समुचितं मधुरं प्र्न्नेता। सन्तोषपोषजनकः स्वमुखप्रसादात् स श्रीमहेन्द्रविजयः खरगान्महात्मा ॥ 1 ॥ नैपुण्यमाकलितवान् किल शाब्दशास्त्रे साहित्यशास्त्रविनिविष्टमतिप्रकर्षः । अध्यापनां रचयिता मधुरं बहूनां स श्रीमहेन्द्रविजयः स्वरगान्महात्मा ॥ 2 ॥ पार्षद्यमानसपयोरुहभानुभानु व्याख्यानमारचयिता परिपूर्णतत्त्वम् । नेता दयादिकगुणैकपदी ततश्च स श्रीमहेन्द्रविजयः स्वरगान्महात्मा ॥ 3 ॥ चारित्रगात्रजननीः परिपालयित्रीरेतस्य शोधनकरीः समितीश्च गुप्तीः । संसेविता प्रवचनस्य सदाष्टमातृः स श्रीमहेन्द्रविजयः खरगान्महात्मा ॥ 4 ॥ भक्तिप्रियः प्रतिदिनं गुरुदेवतासु % 3D Page #5 -------------------------------------------------------------------------- ________________ क्लिष्टे तपश्चरणवमनि सञ्चरिष्णुः । एवंविधोऽप्युपहतो न कषायचौरैः स श्रीमहेन्द्रविजयः स्वरगान्महात्मा ॥ 5 ॥ क्रोधो हि योजनशतं किल दूरमासीत् तस्माच्छमैकसुहृदं परिषेवमाणात् । नो जातु नाम मनसा वचसाऽङ्गतश्चाऽवष्टम्भलेशमपि दर्शयिता बभूव ॥ 6 ॥ आक्रोशितोऽप्यतितरां कटुजल्पधारया कुर्याद् रुषं तु कथमेष मुनिर्महेश्वरः । किन्तु प्रभूतपरितोषसुधाभिपूरितै राक्रोशमानयत शान्तिपथे गवां गणैः ॥ 7 ॥ सत्यं समस्य पुरतः परिघोषयामः शत्रुखभावपतितेऽपि हि न्म्र्तोच्चैः। एकः क्षमाश्रमणतां क्षमितागुणोऽस्य श्रीलस्य तत्रभवतः प्रकटीचकार ॥ 8 ॥ दम्भस्य तु प्रणयने न कदाप्यमुष्य प्राप्तः प्रसङ्ग उपघातितसंयमस्य । खाध्यायमेव हि सदा विजने स्थलेऽसौ धीमान् समाद्रियत बाह्यविरक्तचेताः ॥ 9 ॥ संबिभ्रतोऽस्य शरणं परितोषराजो नित्यं विवेकसदलङकृतिमण्डितस्य । सम्यक्परिग्रहयमाऽऽत्मरमागृहीतौ Page #6 -------------------------------------------------------------------------- ________________ लोभस्य शौर्यमुदभूद् नहि तस्करस्य ॥ 10 ॥ एकाशनव्रतमहो ! सततं वितन्वन् भुङ्क्ते स्म भोजनमसौ समयोपलब्धम् । स्वादिष्ठवस्तुनि मनागपि निर्मिमाणो गाय' कदाऽपि न पुनः परिदृश्यते स्म ॥ 11 ॥ नव्यं च वस्त्रमसको न कदाऽपि दधे ग्रन्थान् पुनः समुचितान् प्रशमानुकूलान् । एकोऽहमस्मि मम कोऽपि न नास्मि चाहं कस्याप्यदीनमनसेति सदापि दध्यौ ॥ 12 ॥ निष्टङ्कनेऽसति सति खकभारती न । प्रायः समादित जिनेन्द्रवचोऽनुरक्तः । संशीतिगोचरपदे तु महानुभावः संशीतिशब्दमपि सार्धमनूच्चचार ॥ 13 ॥ माधूर्यपूरितमबाधितमप्यतुच्छं संप्रोचुषोऽत्रभवतः श्रमणेश्वरस्य । क स्याद् मृषावचनदूषणसंप्रवेशः संभावना त्वददितग्रहणे कुतस्त्या ? ॥ 14 ॥ भिक्षार्थमार्हतमुखाम्बुजदर्शनार्थ नीहारकर्मकृतयेऽप्यथवा प्र्यात्ः। मेधाविनः शमसुधारसमेदुरस्य क्वापि स्त्रियां न नयनं निपपात तस्य ॥ 15 ॥ पञ्च व्रतान्यपि महान्यभिरक्षतः सत् Page #7 -------------------------------------------------------------------------- ________________ कालानुभावमनुसृत्य मुनीश्वरस्य । धैर्य परीषहचमूसहने महिष्ठं संबिभ्रतः परमसत्त्वगुणालयस्य ॥ 16 ॥ गाम्भीर्यमद्भुतमुपेतवतः समस्त कर्मक्षयात्मशिवसम्पदज्वेप्सयैव । सम्यक् क्रियां विदधतो गुरुवाक्य आस्ते धर्मश्वकासदिति धारयतश्च चित्ते ॥ 17 ॥ खच्छप्रसादकिरणाततहर्षवर्षों वक्वेन्दुरक्षिपदवीविनिपातमात्रात् । पापं क्षिणोति चिनुते च शरीरभाजां श्रेयः पिपर्त्यभिमतं च किमत्र वाच्यम् ? ॥ 18 ॥ (त्रिभिर्विशेषकम् ) किं ब्रूमहे बहु महोदयसम्पदास्पदे ऽस्मिन् ज्ञानदर्शनतपोविशदात्मशालिनि ! / एकप्रसादगुणतः खलु विस्मयामहे दृष्टो भविष्यति कदा स मुनिमहेश्वरः ॥ 19 ॥ क्रोधाग्मिदग्धमनसः प्रशमार्पणाकृते नास्य प्रमोदजलधेर्वचसः प्रयोजनम् । एकं प्रसादसुधया परिधौतमक्ष्यलं दृष्टो भविष्यति कदा स मुनिमहेश्वरः ॥ 20 / तस्य प्रसादविमलं नयनं विलोक्या रातिस्वभावपतितोऽपि भृशं तुतोष । Page #8 -------------------------------------------------------------------------- ________________ तदर्पसर्पपरिपन्थिगुणप्रसाद बिभ्रत् कदा स परिपावयिता महेन्द्रः ॥ 21 ॥ सम्भावनामपि न कुर्म इमां कदाऽपि यन्नाम तं मुनिवरं परिचिन्वतोऽत्र । / संपश्यतोऽपि खलु दुर्जनदृष्टिरूपाद् दोषो विलोचनपथेऽवततार तत्र ॥ 22 ॥ किं कुर्महे तनुमहे गमनं क वा वयं कं वा भुवीह पुरुषेश्वरमाश्रयामहे । कस्याग्र आपदमिमा परिदर्शयामहे प्राप्येत येन पुनरेष मुनिमहेश्वरः ? ॥ 23 ॥ भो भोः ! प्रदर्शयत तादृशमुच्चमन्त्रं यज्जापतः सुमनसा सहसा नयामः । श्रीमन्महेश्वरमहोदयशारदेन्दुनीहारहारधवलाननमक्षिमार्गम् ॥ 24 ॥ तस्मिन् गते मुनिपतौ महनीयकी - वस्माकमाकलयतां विषयानुरागम् । साधूपदिश्य हृदयं गतगा_पत कुर्याच्चिरं रहसि को मधुरैर्वचोभिः ? ॥ 25 ॥ लोकेऽत्र किं स परिभावितवान् महेन्द्रो नैर्गुण्यमाशु परिहाय यतो जगाम । अत्र प्रयाम्यहकमित्यपि यन्न चोचे कस्माद् गतोऽपि पुनरेष्यति वा नवाऽथ ? ॥ 26 ॥ Page #9 -------------------------------------------------------------------------- ________________ धीमन् ! तवाऽद्भुतनतिर्मनसो न याति धीमन् ! तवाऽद्भुतमतिर्मनसो न याति । धीमन् ! त्वदीयमुदितं मनसो न याति धीमन् ! त्वदीयगमनं मनसो न याति ॥ 27 ॥ किं नाम कर्म परिसाधयितुं समीहसे यत्सत्त्वरं प्रगतवाननिवेद्य सुन्दर ! / अप्यस्मदा चरितुमिच्छसि गुप्तरूपतो यादृङ्मतिर्वद परञ्च कदा मिलिष्यसि ? ॥ 28 ॥ स्पष्टं निवेदय महेन्द्र ! महानुभाव ! कुत्र प्रयाणमकृथाश्च किमर्थकं च । अन्वेषणाय सहसा गुणरत्नसिन्धो ! श्रीलस्य तत्रभवतः प्रयतामहे यत् ॥ 29 ॥ पूर्णः शशाङ्क उदितश्च तमोगृहीतो जातस्तरुश्व फलदः करिणा च भग्नः । अभ्युन्नतश्च जलदः पवनाद् विकीर्णः तीरं तरी गतवती च तटाद्रिभन्ना ॥ 30 ॥ निष्पन्नवद् व्रीहिवणं दवाग्निना दग्धं हहा ! दैववशेन सत्वरम् । वैदुष्यचारित्रगुणैकसुन्दरीभूतो महेन्द्रो यमरक्षसा htH॥ 31 ॥ (yugmam ) नाऽस्मन्मनस्तिष्ठति सुस्थभावे । Page #10 -------------------------------------------------------------------------- ________________ 3 नाऽस्मन्मनस्तिष्ठति सद्विवेके । नाऽस्मन्मनस्तिष्ठति शास्त्ररूपे गीर्वाणगेहं गतवत्यमुष्मिन् ॥ 32 ॥ कुक्षे ! कथं मुञ्चसि मां न हि स्वयं प्राणाः ! किमद्यापि न याथ दूर्त्ः। सुदुःसहेदृग्व्यसनाऽपरिक्षम ! त्वमङ्ग ! किं तद्वपुषा न सङ्गतम् ? ॥ 33 ॥ अथवा मोहचिह्नोऽयं शोको युक्तो न धीमताम् । सर्वे हि गत्वरा नाम कुत्र शोकः प्रणीयते ? ॥ 34 ॥ नीयमानं कृतान्तेन परं शोचन् विमुग्धधीः । आत्मानं नेष्यमाणं तु मनागपि न शोचति ॥ 35 ॥ किञ्च सार्थक्यमानीय नृजन्माऽयं मुनीश्वरः । अभ्युन्नतिं प्रपेदानोऽचिरादस्ति मुदां पदम् ॥ 36 ॥ सम्यग् मुनिचरित्राणां पालकस्य मुनीशितुः । कालधर्मः समायात उत्सवः सम्मतः सताम् ॥ 37 ॥ किमन्यद् ब्रूमहे तत्र मुनिरत्नशिरोमणौ । चित्रकृच्चरितं तस्य श्रूयमाणं मनागपि ॥ 38 ॥ तथाहिअस्तीह सिद्धगिरिणा परिदीप्यमानः श्रीगूर्जरा जनपदो विदित्ख्रूप्ः। श्रीमाण्डलं च निकषाऽभिधया दसाडाग्रामोऽस्ति तत्र जिनमन्दिरमण्डनाढ्यः ॥ 39 ॥ 3 Page #11 -------------------------------------------------------------------------- ________________ ( 8 ) सम्यग्यशा इह च सांकलचन्द्रनामा श्रद्धागुणाऽमलमना विकसद्विवेकः । तत्स्थैर्जनै गरशेठ इति प्रणीतो न्यायाऽनुपालनपरो वणिगेक आसीत् ॥ 40 ॥ आसीदमुष्य शुचिशीलगुणा झवेरीत्याख्याङ्गना व्रततपोनियमानुरक्ता । कालक्रमेण तनयः परिजायते स्म कल्याणपात्रमनयोः सुकृतोदयेन ॥ 41 ॥ खवर्गे मिलिते साधुदिवसे पितरावथ । सूनोनाम मफालाल इत्यस्थापयतां मुदा ॥ 42 ॥ अथ क्रमाद् बालक एधमान श्चक्षुर्युगानन्दकरो बभूव । पित्रोः परं नापरपश्यतोऽपि नाऽऽनन्दयत्यम्बुधिमेव हीन्दुः ॥ 43 ॥ नियुज्य भूमौ निजपाणियामलं पृष्ठं मृगारातिरिवोन्नमय्य च । कुर्वन् क्रमाभ्यां गमनं शनैः शनैर्मुखाब्जिनीतः प्रथयन् स्मिताम्बुजम् ॥ 44 ॥ असौ किमीयं मुदितं न बालको mnshckaarenduvikaasibhuudhnH| सुकोमलस्तस्य च पाणिपल्लवः संस्पृष्टमात्रो मुदमार्पिपत् पराम् ॥ 45 ॥ Page #12 -------------------------------------------------------------------------- ________________ ( 9 ) वृत्तं तदास्यं मसृणं निसर्गतः शोचिःसमूहं प्रथयत् समन्ततः । दृष्ट्वा निशारत्नसहोदरं न कः स्वाऽङ्के न्यधित्सद् रमणाय तं मुदः ? ॥ 46 ॥ जातेऽथ वर्षदशके कुमरस्य तस्यायुः पूरणे दिवमगाज्जनकस्ततोऽम्बा । की विधेर्विलसितं जगदङ्गिवर्गे क्रीडां यथेच्छमपनीतदयः करोति ? ॥ 47 ॥ गत्वा ततो मातुलगेहरूपे तस्थौ स वर्षत्रितयं यथेष्टम् । ततः पुनर्माण्डलपत्तनेऽस्थाद् मातुःस्वसुः सद्मनि सप्रमोदम् ॥ 48 ॥ पितुःस्वसुवाऽपि गृहेऽथ तत्र तिष्ठन् निराबाधमसावपाठीत् । को नाम रत्नं शुभवृद्धिहेतुं गृहे स्वकीये परिरक्षयेन ? ॥ 49 ॥ अध्येतुमिच्छुस्तत आङ्ग्लभाषां जगाम धीमान् सवयस्सनाथः । साऽऽमोदचेताः सुरते पुरेऽसौ धीरा विधेये न किलास्स्सन्ति ॥ 50 ॥ ततः पुनः संस्कृतभारती स महामतिः संपरिचेतुमिच्छुः । 2 Page #13 -------------------------------------------------------------------------- ________________ काश्यां पुरि श्रीयुतधर्मसूरिपादैः सहइति स्म विहत्य पद्भ्याम् ॥ 51 ॥ सारखतं व्याकरणं पपाठा. 'ऽरम्भे ततोऽसौ लघुवृत्ति हैमम् । गीर्वाणवाणीनिपुणीबभूवान् काव्यादिभिः कस्य मुदे स नाऽऽसीत् ॥ ? 52 ॥ अथ क्रमादाप स यौवनश्रियं - नृलोचनद्वन्द्वचकोरचन्द्रिकाम् ! सुनिर्मलं कान्तितरङ्गि वर्तुलं बभौ तदास्यं रजनीकरः परः ॥ 53 ॥ अहो ! अहोरात्रसमुन्नतोदयां शङ्के समालोक्य तदाननश्रियम् । चमत्कृतश्चेतसि लोलुपस्तदाऽऽपाने विरञ्चिश्चतुराननोऽजनि ॥ 54 ॥ दन्ता बभुः कुन्दसुमेन्दुसुन्दरा द्युतां वितानैर्ननु रज्जुसन्निभैः । संसारकूपे निपतच्छरीरिणा मुद्धारणायां किमहो ! समुन्मुखाः ॥ 55 ॥ मुखे च लावण्यसरःसरोवरे मीनौ व संरेजतुरस्य लोच्ने। आकर्णदीर्घ पुनरन्तलोहिते तथाऽन्तराकृष्णसिते समुज्ज्वले ॥ 56 ॥ Page #14 -------------------------------------------------------------------------- ________________ ( 11 ) स्निग्धौ कपोलफलको विमलौ च मांसलौ वाणी-श्रियोर्व मुकुरौ ददतुः परां मुदम् । ओष्ठौ च तस्य परिपाकिम-बिम्बसन्निभौ वक्रप्रभाजलनिधौ बभतुः प्रवालवत् ॥ 57 ॥ लोला तदीया च यथार्थवस्तु व्याकारदाक्षीं दधती दिदीपे। मन्ये प्रसर्पदशनांशुरज्जुनियन्त्रिता वाग्रमणैकदोला ॥ 58 ॥ सदान्तरावर्तमनोज्ञरूपा वास्कन्धदी? कुमरस्य तस्य । मुखप्रभावारिनिधिप्रतीरे शुक्ती व कर्णौ परिदिद्युताते ॥ 59 ॥ ध्रुवावभातां कुटिले च मेचके लते व दृक्पुष्करिणीतटोद्भवे । नासाप्रदीपेन कृतेन वा श्रियोद्गीर्णा मुखे वेश्मनि कज्जलावलिः ॥ 6 ॥ वृत्तं विशालं शरदष्टमीसुधा करानुकार्यस्य च भालमस्फुरत् । वृत्तः प्रसर्पत्किरणो विशेषकस्तद्भालदेवाध्वनि भानुवद् व्यभात् ॥ 61 ॥ अधोमुखीभूतसदातपत्रसब्रह्मचारि प्रतिशिश्रियाणम् । Page #15 -------------------------------------------------------------------------- ________________ ( 12 ) विडम्बयन्तं कलशस्य लक्ष्मी मुष्णीषमेतस्य बभौ वराङ्गम् ॥ 62 ॥ मृदुलताकलिताः किल कुन्तला rvisutaajlviicishodraaH| विकचवक्त्रकजे किमु लीननी खषडङ्घय उत्तमसौरभे ॥ 63 ॥ गम्भीरचारुध्वनिबन्धुरः पुनः कण्ठोऽस्य वृत्तोऽनतिदीर्घ आबभौ । श्रियं यदीयामसहिष्णुरम्बुधौ निपत्य कम्बुस्त्रपया विशीर्णवान् ॥ 64 ॥ आजानुदी? परिदिद्युताते पीनौ भुजौ दन्तिकरायमाणौ । नितान्तसौम्येऽस्य च पाणिचन्द्रे रेखाऽल्पवर्षायुष एवं कार्ण्यम् ॥ 65 ॥ रम्भास्तम्भप्रतिमौ स्निग्धौ मृदुलावुरू विरेजाते । एणीजङ्घानुहरे क्रमवर्तुले पुनर्जङ्ग्रे ॥ 66 ॥ पादौ तस्य समतलौ पङ्कहोदरमृदू ब्भासाते। कामाङ्कशाश्च कामाऽङ्कुशा बभुः क्न्क्कान्तिभृत्ः॥67॥ खच्छा सुकोमला हेमद्रवेणेव विलेपिता। चारुवर्णा शरीरस्था त्वगमुष्य व्यभासत ॥ 68 ॥ रूपलावण्यकान्त्यादिविवेकप्रतिभादिभिः । शरीरात्मगुणै राजन्न कस्याऽभूत् स वल्लभः ? ॥ 69 ॥ Page #16 -------------------------------------------------------------------------- ________________ इतः पुनर्माण्डलंपत्तनात्त न्मातुःस्वसुनन्दन आजगाम । गीर्वाणवाणीनिपुणीबुभूषुः श्रीकाशिपुर्या नरसिंहनामा ॥ 70 ॥ सदा नृसिंहस्य सहायभावं व्यधाद् महाबन्धुरसावधीतौ । परोपकारकपरोत्तमानां वाच्यं किमात्मीयलघिष्ठबन्धौ ? ॥ 71 ॥ अथैकदाऽध्यातवति स्ववस्तुः पत्रे ज्वराद्यामयबोधिवणे । श्रीधर्मसूरीन्द्रपदं प्रणम्य ग्रामे खकीये गतवान् नृसिंहः ॥ 72 ॥ मासत्रयाभ्यन्तर एव तस्य पितुश्च मातुश्च गतौ परत्र । हदारणं शोकमनल्पमायन् स्मरन् भवाम्भोनिधिभीमतां च ॥ 73 ॥ आगादधीरः परिसोढुमेतद् दुःखं महिष्ठं सहसा नृसिंहः । काश्यां पुनस्तस्य शमाऽर्पणायाऽऽददे मफालाल इमां च वाचम् ॥ 74 ॥ भ्रातः ! सदा सन्निहितोऽस्ति मृत्युः संसारवासे वसतां जनानाम् । . Page #17 -------------------------------------------------------------------------- ________________ ( 14 ) किं सर्वसाधारण आगतेऽस्मिन् पित्रोर्विषण्णी कुरुषे मनः स्वम् ॥ 75 ॥ ? सदा परिस्फूर्जति भूत्रयेऽपि दुर्वावसरे कृतान्ते । ततो विगूढः किमु कोऽपि दृष्टः श्रुतोऽथवा येन स वञ्चितः स्यात् ? ॥ 76 ॥ जनिर्विकारः प्रकृतिश्च मृत्युः कस्तत्र शोकः प्रकृतौ विधेयः ? | भिन्नेन मार्गेण समे समेता यास्यन्ति भिन्नेन यथा तथैव ॥ 77 ॥ संबन्धवान् कोऽत्र समस्ति तादृशः खिन्नीभवामः खलु यद्वियोगतः । तथाविधं साधयिताऽपि कोऽत्र नः स्वार्थं च संबन्धितयोच्यतेऽङ्ग ! यः ॥ 78 ॥ न वास्तवं कोऽपि ददाति कस्यचिद् न वास्तवं कोऽपि कुतोऽपि लाति च । विना प्रदानं ग्रहणं च वास्तवं को नाम संबन्धितयाऽभिधीयते ? ॥ 79 ॥ भवार्णवस्यैष किल स्वभावः स्थिरं न किञ्चित् शरदभ्रवत्खे । अभीप्सिताऽनिष्टवियोगयोगो तार्तिपुत्रो भवकूप एषः ॥ 80 ॥ Page #18 -------------------------------------------------------------------------- ________________ ( 15 ) त एव धन्या विषयामिषेभ्यः प्रत्यागतं बुद्धिमतां यकेषाम् । सज्ज्ञानसदर्शनसद्यमात्मरत्नत्रितय्यामनुरागि चेतः ॥ 81 ॥ भ्रातः ! प्रणीतेऽपि भृशं विषादे जनः परासुन पुनः समेयात् । कथं वृथा तत्खलु मोहनीय व्याधं समुत्तेजितमातनोषि ? ॥ 82 ॥ निपुणोऽसि समर्थोऽसि शिक्षितोऽसि विवेक्यसि । मा विषीद महाभाग ! दुर्वारा भवितव्यता ॥ 83 ॥ स्मर च सत्पद्येविपद्युच्चैः स्थेयं पदमनुविधेयं च महतां प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाऽभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः सतां केनोद्दिष्टं विषममसिधारा व्रतमिदम् ॥ 84 ॥ उदेति सविता ताम्रस्ताम्र एवाऽस्तमेति च । सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥ 85 ॥ विवेकदीपं किल धैर्यपात्रे देदीप्यमानं पुरतो विधाय । शोकान्धकारं जहि सत्त्वशालिन् ! स्फारं परिस्फारय पौरुषं स्वम् ॥ 86 ॥ सद्बोधपीयूषकिरा गिरैवं Page #19 -------------------------------------------------------------------------- ________________ ( 16 ) प्रबोधनात् शान्तिपथाऽध्वगीसन् । संसारनैर्गुण्यमवेक्षमाणो नृसिंह ऐच्छत् शिवशर्ममार्गम् ॥ 87 ॥ इतो मफालालमहानुभावः श्रीधर्मसूरीन्द्रनिदेशमाप्य । भावि प्रयाणं न पुनर्मदीय - मितीव मन्वान इयाय देशे ॥ 88 ॥ यात्रामकुर्वन् विमलाऽचलस्या प्रणीतपूर्वी प्रबलान्तरायात् । सम्मेतशैले प्रभुधर्मसूरि पदारविन्दे पुनराजगाम ॥ 89 ॥ ततः सहइभिः कलकत्तिकाया मगाद् मफालालमहानुभावः । सत्सङ्गतो हि प्रभवत्प्रमोदं सत्सङ्गभागेव पुमानवैति ॥ 90 ॥ तत्राऽथ पुर्या मुनिशेखराणां साधूपदेशाद् भवतो विरागाः । ये त्वरन्ते स्म महानुभावाः श्रामण्यसाम्राज्यरमामुपेतुम् ॥ 91 ॥ ततो मफालालमहानुभावोऽप्येभिस्त्रिभिदीक्षितुमभ्यवाञ्छत् । निरन्तरायो हि विविक्तबुद्धि Page #20 -------------------------------------------------------------------------- ________________ ( 17 ) मज्जेत् कथं भोगपुरीषपुञ्जे ? ॥ 92 ॥ ततो नृसिंहोऽपि तमन्वगच्छत् पुरैव संसारविरक्तचेताः । स एव बन्धुः स पुनर्वयस्यः श्रेयः पथेनाऽनुसरेद् निजं यः ॥ 93 ॥ एवं च ते पञ्च महानुभावाः सुशिक्षिताचारुविवेकभाजः । अभूतपूर्वेण महोत्सवेन तत्रत्यभक्ताढ्यविनिर्मितेन ॥ 94 ॥ त्रिषष्ठ्यभ्यधिके चैकोनविंशतिशताब्दके । चैत्राऽधवलपञ्चम्यां दीक्षामाददिरे मुदा ॥ 95 ॥ ( युग्मम् ) सिंहविजय - गुणविजयौ विद्याविजयो महेन्द्रविजयश्च । न्यायविजय इत्याख्याः पञ्चाऽऽसंस्ते मुनीशितुः शिष्याः ॥ 96 ॥ महेन्द्रविजयेत्येवं मुनिनाम्ना प्रसिद्धवान् । महेच्छः श्रीमफालालो रेमेऽथ शमसम्पदि ॥ 97 ॥ नरसिंहः पुनर्न्यायविजयेत्यभिधां गतः । महेन्द्रविजयाभ्यर्णेऽग्रहीद् वैराग्यशिक्षणम् ॥ 98 ॥ अथ श्रीकलिकातायां कृत्वा मासचतुष्टयम् । ततो विहारं विदधुः सशिष्या धर्मसूरयः ॥ 99 ॥ 3 Page #21 -------------------------------------------------------------------------- ________________ ( 18 ) काशीपुरीं मुनिवराः समुपागमन् पुन विद्याऽऽलयं पथमनेषत चोन्नतिश्रियः । श्रीमान् महेन्द्रविजयोऽपि कुशाग्रतुल्यधीविद्याविनोदमकरोद् गुरुभक्तिबन्धुरः ॥ 10 ॥ श्रीसिद्धहेमाभिधशब्दशास्त्रप्रासादमारोहत आशु तस्मै । शश्लाघिरे विस्मयमाश्रयन्तः सर्वे सहाध्यायिजना नितान्तम् ॥ 101 ॥ मुक्तावलीप्रभृतितर्कनिबन्धमादौ कृत्वा स्वबुद्धिविषयं सततश्रमेण । जैनेन्द्रतर्कमधिगन्तुमथो निसर्गगम्भीरमैहत स सम्मतितर्कमुख्यम् ॥ 102 ॥ न्यायोऽप्यसौ मुनिशिशुः प्रतिपद्य तस्य साहायकं प्रतिदिनं श्रमतो यथाधि । व्युत्पत्तिलेशमधिलक्षणशास्त्रमाप जैने पुनस्तदितरत्र च तर्कशास्त्रे ॥ 103 ॥ गुरोगिराथो कलिकातिकायां श्रीन्यायशास्त्रे ददितुं परीक्षाम् । श्रीमङ्गलः प्राज्ञमुनीश्वरश्च न्यायो मुनिश्च प्रकृतौ विहारम् ॥ 104 ॥ ताभ्यां तदानीं विनिवेदितः सहागमे ythaucityshaaytaakrH| Page #22 -------------------------------------------------------------------------- ________________ ( 19 ) महामुनिः श्रीलमहेन्द्र पण्डितो - 'परिस्पृशन् लोकयशःपरिस्पृहाम् ॥ 105 ॥ नम्रखभावः परिगृह्य तद्वचस्ताभ्यां प्रयाति स्म महेन्द्रपण्डितः । परोपकाराय सतां हि चेष्टितं को वा महेन्द्रं न सहायमीहते ? ॥ 106 ॥ अष्टषष्ठ्यधिके चैकोनविंशतिशताब्दकेः । मृगशीर्षतृतीयायां धवलायां तिथौ पुनः ॥ 107 ॥ मध्याह्नसमये चैकवादने मुनयस्त्रयः । काशीतो निर्गता आसन् व्यहार्षुश्चाग्रतः क्रमात् 108 ( युग्मम् ) अथ तत्र पथप्राप्तं तीर्थ सम्मेतभूभृतम् । आरुह्यार्हन्महादेवान् प्रणेमुर्मुनयो मुदा ॥ 109 ॥ अत्येक रभसः श्रीमहेन्द्रो मुनीश्वरः । पार्श्वनाथं जगन्नाथमुच्चकैरेत्रमस्तवीत् ॥ 110 ॥ अद्य प्रभातं समभूत् सुमङ्गलं महोदयो वासर एष मे पुनः । सौभाग्यसिन्धुर्नियमादयं क्षणो जातोऽद्य कल्याणतरुः सुपल्लवः ॥ 111 ॥ अभूदहो ! कामगवी च सम्मुखा शशयालुः किल कल्पवल्लरी । किमेभिराप्तैरथवानुषङ्गिक Page #23 -------------------------------------------------------------------------- ________________ ( 20 ) प्रयोजनैजन्मविवृद्धिहेतुभिः ॥ 112 ॥ प्राप्तो ध्रुवं मुक्तिविवाहमङ्गला 'ऽलयो म्याल्पेत्र्पुन्न्य्द्धौकित्ः। लोकेऽधुना शारदपूर्णचन्द्रमः सहोदरं यन्मुखमेतदर्हतः ॥ 113 ॥ तुभ्यं देव ! नमोऽर्हते भगवते विश्वत्रयीस्वामिने सर्वज्ञाय जगद्धिताय पुरुषश्रेष्ठाय भूभानवे । लोकोद्योतकृतेऽभयं प्रददते स्याहादिने ब्रह्मणे मुक्तायादिकराय तीर्थपतये कारुण्यपाथोधये 114 निर्यामकाय परमाय भवाम्बुराशौ रागादिरोगशमकर्मभिषग्वराय । संसारकूपनिपतज्जनरजवे च तुभ्यं नमः परमपूरुषपुण्डरीक ! ॥ 115 ॥ तुभ्यं नमोऽखिलविपत्तिनिकुञ्जदन्तिने तुभ्यं नमो भुवनवाञ्छितकल्पभूरुहे । तुभ्यं नमः स्मरकरीन्द्रभिदामृगहिषे तुभ्यं नमः पुरुषपुङ्गवगन्धहस्तिने ॥ 116 ॥ नमोऽस्तु तुभ्यं पुरुषोत्तमाय वा स्वयम्भुवे वा परमेष्ठिनेऽथवा । अगम्यरूपाय विशुद्धयोगिनां नमोऽस्तु तुभ्यं सुगताय शम्भवे ॥ 117 ॥ पारं स्वयम्भूरमणाम्बुराशेः Page #24 -------------------------------------------------------------------------- ________________ ( 21 ) सम्प्राप्नुवानो वियदध्वनोऽन्तम् । सम्पश्यमानोप्यथवा महौजाः स्तोतुं कमीशीत गुणांस्तवान् ! ? ॥ 118 ॥ त्रैलोक्यसाम्राज्यरमानुभाविनो भवन्ति दासाः खलु यस्य वज्रिणः । तथाप्यहो ! अद्भुतवीतरागतां विभ्रत् सकस्त्वं नहि कस्य चित्रकुत् ? ॥ 119 ॥ त्रैलोक्यरक्षा - प्रमयक्षमं बलं शक्राच्च कीटावधि बिभ्रतोऽद्भुतम् । साम्यं क्षमावारिनिधेः क्षमेत क स्तव स्वरूपं प्रतिपत्तुमेव वा ? ॥ 120 ॥ अभूतां काणादा-'क्षचरणमते नैगमनयात् तथा साङ्ख्याद्वैते समुद्भवतां सङ्ग्रहनयात् । दृशो बौदध्याः प्रादुर्भवनमृजुसूत्रात्प्रकटयन् किलैकस्त्वं दृष्टिं समसमनयां नन्दसि जिन !॥ 121 ॥ यन्नाम त्रिजगत्त्रिभेदविपदम्भोराशि कुम्भोद्भवो यद्वाचश्चितिमच्चकोरनिचये चाचण्डरोचीरुचः । यन्मेधासलिलेऽखिलेन युगपल्लोकेन मीनायितं स श्रीमन् ! भगवन् ! सदा विजयसे त्रैलोक्यचिन्तामणे ! ॥ त्वां स्तुमोऽभिनमामस्त्वां त्वामेवोपास्महे सदा । त्वां प्रपद्यामहे नाथ! निदेशय करोमि किम् ?123 यद्यस्ति कोऽपि निष्कर्मा सर्वज्ञो यदि कश्चन । Page #25 -------------------------------------------------------------------------- ________________ ( 22 ) मोक्षमार्गप्रकाशी चेत् त्वमेव परमेश्वर ! ॥ 12 ॥ सर्वविन्मूलकत्वेन virodhaanvkaashtH|| सुधीपरिगृहीतेश्च प्रमाणं नस्त्वदागमः ॥ 125 ॥ दुर्जनेऽपि नृशंसेऽपि त्वद्दासम्मन्यता मयि । परिस्फुरति चेन्नाथ! तदा खल्वस्मि निर्भ्य्ः॥126॥ नरेन्द्रश्रीः सुरेन्द्रश्रीर्मुक्तिश्रीश्चेद् भविष्यति । त्वत्सेवयैव दासस्य शङ्का नात्रावकाशते ॥ 127 ॥ निदाने प्रतिषिद्धेऽपि भगवन् ! तब शासने । / भवे भवेऽस्तु त्वत्पादसेवेत्येतन्निदान्यते ॥ 128 ॥ कृताञ्जलि नमस्कृत्यान्तिम विज्ञपयाम्यदः । मराल सततं स्वामिन् ! मम मानसमानसे ॥ 129 ॥ इत्येवमानयत पार्श्वपरेशितारं सम्मेतशैलतिलकं स्तवनैकपद्याम् । श्रीमान् महेन्द्रविजयो मुनिरार्हताग्यः सान्द्रोल्लसत्पुलककञ्चुकिताङ्गभागः ॥ 130 ॥ अग्रतस्तत आतेनुः प्रयाण मुनयस्त्रयः । कलिकातां प्रति ज्ञानसम्पदं ददतोऽन्वहम् ॥ 131 ॥ मासमेकं विहारेण काशीतः कलिकातिकाम् । / पौषशुक्लतृतीयायां प्राविक्षन्नष्टवादने ॥ 132 ॥ योगश्रिया चाद्भुतया महेश्वरी भूतस्य तीर्थस्य च जङ्गमात्मनः । जनान् समस्तान् पुनतः प्रसन्नया Page #26 -------------------------------------------------------------------------- ________________ ऊ ( 23 ) दृशा च संतोषसुधाकिरा गिरा ॥ 133 ॥ अभीष्टकल्पद्रुमपादपङ्कजस्पर्शस्य चिन्तां नत ईक्षयैव च । मूर्तस्य वा पुण्यसमुच्चयस्य च प्रातः प्रणम्यस्य सदा कृताञ्जलि ॥ 134 ॥ श्रीमन्महेन्द्रस्य महेश्वरस्य सान्निध्यतोऽमू श्रमणौ व्यधाताम् । असम्भवद्विनकथौ विहारे सम्यक् परीक्षादिकमिष्टकार्यम् ॥ 135 ॥ अचिन्तितं न्यायविशारदेति सत्काररूपं समवापतां च । बङ्गज्ञवर्गात् कलिकातिकायां चिन्तामणौ सन्निहिते कथा का ? ॥ 136 ॥ (चतुर्भिः कुलकम् ) मासत्रयं तत्र कृतस्थितिः सा मुनित्रयी श्रीगुरुदर्शनेच्छुः । ततो विहारं कृतवत्यमन्दं काशीपुरीमागमदेकमासम् ॥ 137 ॥ श्रमापनोदाय च तत्र कश्चित् कालं त्रयस्ते श्रमणा अतिष्ठन् । ग्रीष्मर्तुतापाभिविवृद्धिभीत्या ततो व्यहार्दुस्त्वरया पुनस्ते ॥ 138 ॥ Page #27 -------------------------------------------------------------------------- ________________ ( 24 ) प्रापत पथेऽथ द्वयवर्षजन्मना - S'virbhUtayA कुक्षिविपीडयाऽसकृत् । विपीड्यमानोऽपि महेन्द्रपण्डितो महामनाः कर्णपुरं कथञ्चन ॥ 139 ॥ कालज्वरे तत्र समागतेऽथ महानुभावः स महेन्द्रसाधुः । दिनान्यही पञ्चदश ज्वराति भुक्त्वा प्रयाणं व्यदधात् परत्र ॥ 140 ॥ क्षणं दृष्टो महेन्द्रोऽयं न जाने क क्षणं गतः । क्षणं दृष्टं क्षणं नष्टं संसारे सर्वमेव ही ! ॥ 141 ॥ प्रेमाणं कुर्महे कुत्र विद्वेषं कुर्महे क वा ? | भस्मावशेषीभावश्चेत् सर्वस्यापि विजृम्भते ॥ 142 ॥ अतिप्रेमावगाढोऽपि परासुं प्रति किं सृजेत् ? / तावदेव हि सम्बन्धः प्राणा यावच्चकासति ॥ 143 ॥ एकत्र कुट्यां मिलिता रात्रौ पान्थाः, प्रगे पुनः । स्वस्वमार्गेण गच्छन्ति भवरूपं तथैव हि ॥ 144 ॥ वृथैव मूढा विषये प्रतिक्षणविभङ्गुरे । रज्यन्ति भवनैर्गुण्यमीक्षमाणा अपि स्फुटम् ॥ 145 ॥ अवश्यमेते यातारो विषया नो तथाप्यमून् । जहाति जहतोऽप्येष कीदृशी निर्विवेकता ? ॥ 146 ॥ स्वयमेव परित्यक्ता विषयाः शिवशर्मदाः । स्वातन्त्र्येण व्रजन्तस्तु दातारो दुःखमुच्चकैः ॥ 147 ॥ Page #28 -------------------------------------------------------------------------- ________________ ( 25 ) एको धनी दरिद्रोऽन्यो विद्वानेको जडोऽपरः । स्वाम्येकः सेवकोऽन्यश्च कश्चित्क्षुत्क्षामकुक्षिकः ॥ 148 ॥ इत्येवं तद्विजातीयमन्योन्यं भवकानने । पश्यन्तोऽपि न तद्धेतुं लोका लोकामहे जडाः ॥ 149॥ शुभकर्मवशं सौख्यं विपरीताद् विपर्ययम् । अस्माभिः सम्यगालोच्याभ्युपेयं तदिदं ध्रुवम् ॥ 150 ॥ तन्निरुध्य द्विधा कर्म पूर्वकर्म निहत्य च । शेरते सुखमद्वैतं धन्या योगप्रभावतः ॥ 151 ॥ अष्टषष्ट्यधिके चैकोनविंशतिशताब्दके । द्वादश्यां प्रथमाषाढधवलायां तिथौ पुनः ॥ 152 ॥ प्रष्टवादनाकाले श्रीमहेन्द्रमुनीशितुः । शोभनं ध्यायतः पञ्चपरमेष्ठिनमस्क्रियाम् ॥ 153 ॥ पञ्चविंशतिवर्षायुः समापितवतः पुनः । वेगात प्रास्थिषत प्राणा लोचनाम्भोरुहाध्वना ॥ 154 ॥ ( त्रिभिर्विशेषकम् ) पुरेऽत्र च श्राद्धगणैः सुभक्तितः महोत्सवात् खिन्नमनस्कमादृतात् । स्मशानभूमावुपनीय तद्वपुः सुसंस्कृतं केवलचन्दनाग्निना ॥ 155 ॥ समाद्रियेते स्म च देववन्दनं श्रीमङ्गल - न्यायमुनी सखेदकम् । सरागचारित्ररमानुभाविनः Page #29 -------------------------------------------------------------------------- ________________ ( 26 ) खिद्यन्त्यहो ! सहिरहेऽपि साधवः ॥ 156 ॥ ततो व्यतीत्य त्रिदिनीममू मुनी मुक्त्वा पुरं कर्णपुरं समागतौ । आग्रापुरं श्रीगुरुदर्शनोद्भवामोदौ पयोदमतिष्ठतामिह ॥ 157 ॥ आशास्महे ऽन्तःकरणेन निर्भरं महानुभावः स मुनिर्महेश्वरः । अस्मत्परोक्षं परलोकमाश्रितः प्रपद्यतां निर्मलसातसंततिम् ॥ 158 ॥ अतः परं त्वन्मुखदर्शनं गतं कथाप्रसङ्गस्य कथा तु का भवेत् ? / संबन्ध एवैत् किमनल्पमुच्यते विभीषणा हन्त ! भवस्य पद्धतिः ॥ 159 ॥ अभ्यर्थनां कुर्म इमां महेश्वर ! स्वशक्तिलब्धे परलोकवैभवे । आकण्ठमनोऽपि कृपां विधाय नः कदाचनानेष्यसि वर्त्मनि स्मृतेः ॥ 160 ॥ कृतिरेषा शास्त्रविशारदजैनाचार्यश्रीविजय धर्मसूरीश्वरचरणकमलमधुकरायमाणमुनिशिशुन्यायविजयस्य । Page #30 -------------------------------------------------------------------------- ________________ अधावाबमुदिता अपना 1. प्रमाणनयतत्वालोकालङ्कारः-जैनन्यायदर्शनस्यापूर्वोऽयं भवेशग्रन्या, को चास्य shriivaadidevsriH| मूल्यम् 0-8-0 12. हेमलिङ्गानुशासनम्-अवचूरिसहितम् । रिङ्गबोधकोऽयं मनोहरो ग्रन्या । कर्ताऽस्य shriihemcndraacaaryH| ,,0-5-0 3. सिद्धहेमशब्दानुशासनम् लघुत्तिधातुपाठादिसहितम् । कोऽस्य shriihemcndraacaaryH| 3-0-0 4. गुर्वावली (द्वितीयाचिः) श्रीमुनिसुन्दरमरिविरचिता0-4-0 5, रत्नाकरावतारिकायाः टिप्पणपञ्जिकासहितायाः परिच्छे दयम्-प्रमाणनयतचालोकालझारस्य व्याख्यानरूपं र्न्प्र्भाचाय्विर्चित्म्। -0-0 6 siddhhmshbdaanushaasnm-मूल्मात्र्म्। -4-0 - स्तोत्रसंग्रहस्य प्रथमोभागः । (द्वितीयादृचि) -6-. 8. मुद्रितकुमुदचन्द्रप्रकरणम्-श्रीधावकयशचन्द्रकृतम्,0-8-0 9 स्तोत्रसंग्रहस्य द्वितीयो भागः । (द्वितीयात्तिः)" 1-0-0 10. kriyaartnsmucyH-gunnrtnmrircitH| / 20-0 11, श्रीसिद्ध हेमशब्दानुशासनसूत्रपाठस्याकारादिक्रमेण सूचीप्त्र्म्। 12. कविकल्पद्रुमः । कर्ता चास्य shriihrsskulgnniH|,, 0-4-0 13. सम्मतितकोख्यमकरणस्य प्रथमो विभागः, श्रीसिद्धसेन दिवाकररचितः । श्रीराजगच्छीयाभयदेवसरिरचितया तत्वबोधविधायिन्या व्याख्यया विभूषितः । / 3-0-0 14. जगद्गुरुकाव्यम्-धीपासागरगणिविरचितम् । 04-0 15. श्रीशालिभद्रचरितम्-टिप्पणसहित, श्रीधर्मकुमारसुधिया विरचितम् । अपूर्वोऽयं कथाग्रन्थः, (पत्राकार), 1-4-0 16. पर्वकथासंग्रहस्य प्रथमो विभागः, (पत्राकार, 0-4-0 17. पदर्शनसमुच्चय:-श्रीराजशेखरहरिविरचितः,, 0-4.0 18. शीलदूतम् श्रीचारित्रसुन्दरगाणिविनिर्मितम् । , 0-4-0 19. निर्भयभीमव्यायोगः-श्रीरामचन्द्रमरिविरचितः, 0-4-0 Page #31 -------------------------------------------------------------------------- ________________ 20. श्रीशान्तिनाथमहाकाव्यम्-श्रीमुनिभद्रशारिविरचितम 21. रत्नाकरावतारिका-धीरत्नमभाचार्यकृता- तृतीय छेदादारभ्याऽष्टमपरिच्छेदपर्यन्ता । 22, आगपरिच्छेदयस्य । 1000 मयमांबष्टमान्तस्य संपूर्णस्य । / 3-0-0 उपदेशतरङ्गिणी, (पत्राकारे) 3-0-0 न्यायार्थपञ्जूषा खोपजलघुग्याससहिता । / 3-00 23, गुरुगुणरत्नाकरकाव्यम्-अस्मिन् लालित्यमये खण्डका व्ये तपागच्छाचार्यश्रीलक्ष्मीसागरसूरीणां चरित्रमैतिहासिकदृष्ट्या सरसमुपवर्णितम् । कोऽस्य श्रीसोमचारित्रगणिः । -8-0 24. विजयमशस्तिमहाकाव्यम्, सटीकम्-आस्मिन् महाकाव्ये श्रीहीरविजयमूरि-श्रीविजयसेनसरि-श्रीविजयदेवशरीणां चरित्राणि सम्यगनिवर्णितानि नियोताऽस्य कविपुरन्दर shriihemvijygnniH| मूल्यम्-5-0-0 26. गद्यपाण्डवचरित्रम् श्रीदेवविजयगणिगुम्फितम् । एतच व्याख्यातॄणां विद्यार्थिनां च भुप्योगि। 4-0-0 29. मल्लिनायचरित्रम्-श्रीविनयचन्द्रमाररचितम् । एतच्चाती वसरलम्, व्याख्यातॄणां पुनीनामुपयोगार्थ पत्राकारेणापि मुद्रितम् । 30. स्याहादपञ्जरी-श्रीमल्लिषेणमूरिविरचिता जैनन्यायप्रन्यो ऽयं जैनन्यायमध्यमपरीक्षायां समस्ति, (पत्राकारे) 1-0-0 32. पार्श्वनाथचरितम्-कालिकाचार्यसतानीयमावदेवमूरिविरचितम् ( पत्राकारेऽपि) 3-0-0 प्राप्तिस्थानम्शा. हर्षचन्द्र-भूराभाई. अंग्रेजीकोठी बनारस सिटी