________________
( २२ ) मोक्षमार्गप्रकाशी चेत् त्वमेव परमेश्वर ! ॥१२॥ सर्वविन्मूलकत्वेन विरोधानवकाशतः।। सुधीपरिगृहीतेश्च प्रमाणं नस्त्वदागमः ॥१२५॥ दुर्जनेऽपि नृशंसेऽपि त्वद्दासम्मन्यता मयि । परिस्फुरति चेन्नाथ! तदा खल्वस्मि निर्भयः॥१२६॥ नरेन्द्रश्रीः सुरेन्द्रश्रीर्मुक्तिश्रीश्चेद् भविष्यति । त्वत्सेवयैव दासस्य शङ्का नात्रावकाशते ॥१२७॥ निदाने प्रतिषिद्धेऽपि भगवन् ! तब शासने ।। भवे भवेऽस्तु त्वत्पादसेवेत्येतन्निदान्यते ॥ १२८ ॥ कृताञ्जलि नमस्कृत्यान्तिम विज्ञपयाम्यदः । मराल सततं स्वामिन् ! मम मानसमानसे ॥१२९॥ इत्येवमानयत पार्श्वपरेशितारं
सम्मेतशैलतिलकं स्तवनैकपद्याम् । श्रीमान् महेन्द्रविजयो मुनिरार्हताग्यः
सान्द्रोल्लसत्पुलककञ्चुकिताङ्गभागः ॥१३०॥ अग्रतस्तत आतेनुः प्रयाण मुनयस्त्रयः । कलिकातां प्रति ज्ञानसम्पदं ददतोऽन्वहम् ॥१३१॥ मासमेकं विहारेण काशीतः कलिकातिकाम् ।। पौषशुक्लतृतीयायां प्राविक्षन्नष्टवादने ॥ १३२ ॥ योगश्रिया चाद्भुतया महेश्वरी
भूतस्य तीर्थस्य च जङ्गमात्मनः । जनान् समस्तान् पुनतः प्रसन्नया