________________
( २१ )
सम्प्राप्नुवानो वियदध्वनोऽन्तम् । सम्पश्यमानोप्यथवा महौजाः
स्तोतुं कमीशीत गुणांस्तवान् ! ? ॥ ११८ ॥
त्रैलोक्यसाम्राज्यरमानुभाविनो
भवन्ति दासाः खलु यस्य वज्रिणः ।
तथाप्यहो ! अद्भुतवीतरागतां
विभ्रत् सकस्त्वं नहि कस्य चित्रकुत् ? ॥ ११९ ॥ त्रैलोक्यरक्षा - प्रमयक्षमं बलं
शक्राच्च कीटावधि बिभ्रतोऽद्भुतम् । साम्यं क्षमावारिनिधेः क्षमेत क
स्तव स्वरूपं प्रतिपत्तुमेव वा ? ॥ १२० ॥ अभूतां काणादा-ऽक्षचरणमते नैगमनयात् तथा साङ्ख्याद्वैते समुद्भवतां सङ्ग्रहनयात् । दृशो बौदध्याः प्रादुर्भवनमृजुसूत्रात्प्रकटयन् किलैकस्त्वं दृष्टिं समसमनयां नन्दसि जिन !|| १२१ || यन्नाम त्रिजगत्त्रिभेदविपदम्भोराशि कुम्भोद्भवो यद्वाचश्चितिमच्चकोरनिचये चाचण्डरोचीरुचः । यन्मेधासलिलेऽखिलेन युगपल्लोकेन मीनायितं स श्रीमन् ! भगवन् ! सदा विजयसे त्रैलोक्यचिन्तामणे ! ॥ त्वां स्तुमोऽभिनमामस्त्वां त्वामेवोपास्महे सदा । त्वां प्रपद्यामहे नाथ! निदेशय करोमि किम् ?१२३ यद्यस्ति कोऽपि निष्कर्मा सर्वज्ञो यदि कश्चन ।