SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ( ११ ) स्निग्धौ कपोलफलको विमलौ च मांसलौ वाणी-श्रियोर्व मुकुरौ ददतुः परां मुदम् । ओष्ठौ च तस्य परिपाकिम-बिम्बसन्निभौ वक्रप्रभाजलनिधौ बभतुः प्रवालवत् ॥ ५७ ॥ लोला तदीया च यथार्थवस्तु व्याकारदाक्षीं दधती दिदीपे। मन्ये प्रसर्पदशनांशुरज्जुनियन्त्रिता वाग्रमणैकदोला ॥ ५८ ॥ सदान्तरावर्तमनोज्ञरूपा वास्कन्धदी? कुमरस्य तस्य । मुखप्रभावारिनिधिप्रतीरे शुक्ती व कर्णौ परिदिद्युताते ॥ ५९ ॥ ध्रुवावभातां कुटिले च मेचके लते व दृक्पुष्करिणीतटोद्भवे । नासाप्रदीपेन कृतेन वा श्रियोद्गीर्णा मुखे वेश्मनि कज्जलावलिः ॥ ६ ॥ वृत्तं विशालं शरदष्टमीसुधा करानुकार्यस्य च भालमस्फुरत् । वृत्तः प्रसर्पत्किरणो विशेषकस्तद्भालदेवाध्वनि भानुवद् व्यभात् ॥ ६१ ॥ अधोमुखीभूतसदातपत्रसब्रह्मचारि प्रतिशिश्रियाणम् ।
SR No.020466
Book TitleMahendraswargaroha
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherGujarati Shravako
Publication Year
Total Pages31
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy