SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ( १२ ) विडम्बयन्तं कलशस्य लक्ष्मी मुष्णीषमेतस्य बभौ वराङ्गम् ॥ ६२ ॥ मृदुलताकलिताः किल कुन्तला रविसुताजलवीचिसहोदराः। विकचवक्त्रकजे किमु लीननी खषडङ्घय उत्तमसौरभे ॥ ६३ ॥ गम्भीरचारुध्वनिबन्धुरः पुनः कण्ठोऽस्य वृत्तोऽनतिदीर्घ आबभौ । श्रियं यदीयामसहिष्णुरम्बुधौ निपत्य कम्बुस्त्रपया विशीर्णवान् ॥ ६४ ॥ आजानुदी? परिदिद्युताते पीनौ भुजौ दन्तिकरायमाणौ । नितान्तसौम्येऽस्य च पाणिचन्द्रे रेखाऽल्पवर्षायुष एवं कार्ण्यम् ॥ ६५ ॥ रम्भास्तम्भप्रतिमौ स्निग्धौ मृदुलावुरू विरेजाते । एणीजङ्घानुहरे क्रमवर्तुले पुनर्जङ्ग्रे ॥ ६६ ॥ पादौ तस्य समतलौ पङ्कहोदरमृदू बभासाते। कामाङ्कशाश्च कामाऽङ्कुशा बभुः कनककान्तिभृतः॥६७|| खच्छा सुकोमला हेमद्रवेणेव विलेपिता। चारुवर्णा शरीरस्था त्वगमुष्य व्यभासत ॥ ६८ ॥ रूपलावण्यकान्त्यादिविवेकप्रतिभादिभिः । शरीरात्मगुणै राजन्न कस्याऽभूत् स वल्लभः ?॥ ६९ ॥
SR No.020466
Book TitleMahendraswargaroha
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherGujarati Shravako
Publication Year
Total Pages31
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy