SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ तदर्पसर्पपरिपन्थिगुणप्रसाद बिभ्रत् कदा स परिपावयिता महेन्द्रः ॥ २१ ॥ सम्भावनामपि न कुर्म इमां कदाऽपि यन्नाम तं मुनिवरं परिचिन्वतोऽत्र ।। संपश्यतोऽपि खलु दुर्जनदृष्टिरूपाद् दोषो विलोचनपथेऽवततार तत्र ॥ २२ ॥ किं कुर्महे तनुमहे गमनं क वा वयं कं वा भुवीह पुरुषेश्वरमाश्रयामहे । कस्याग्र आपदमिमा परिदर्शयामहे प्राप्येत येन पुनरेष मुनिमहेश्वरः ? ॥ २३ ॥ भो भोः ! प्रदर्शयत तादृशमुच्चमन्त्रं यज्जापतः सुमनसा सहसा नयामः । श्रीमन्महेश्वरमहोदयशारदेन्दुनीहारहारधवलाननमक्षिमार्गम् ॥ २४ ॥ तस्मिन् गते मुनिपतौ महनीयकी - वस्माकमाकलयतां विषयानुरागम् । साधूपदिश्य हृदयं गतगा_पत कुर्याच्चिरं रहसि को मधुरैर्वचोभिः ? ॥ २५ ॥ लोकेऽत्र किं स परिभावितवान् महेन्द्रो नैर्गुण्यमाशु परिहाय यतो जगाम । अत्र प्रयाम्यहकमित्यपि यन्न चोचे कस्माद् गतोऽपि पुनरेष्यति वा नवाऽथ ? ॥२६॥
SR No.020466
Book TitleMahendraswargaroha
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherGujarati Shravako
Publication Year
Total Pages31
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy