________________
कालानुभावमनुसृत्य मुनीश्वरस्य । धैर्य परीषहचमूसहने महिष्ठं
संबिभ्रतः परमसत्त्वगुणालयस्य ॥ १६ ॥ गाम्भीर्यमद्भुतमुपेतवतः समस्त
कर्मक्षयात्मशिवसम्पदज्वेप्सयैव । सम्यक् क्रियां विदधतो गुरुवाक्य आस्ते
धर्मश्वकासदिति धारयतश्च चित्ते ॥ १७ ॥ खच्छप्रसादकिरणाततहर्षवर्षों
वक्वेन्दुरक्षिपदवीविनिपातमात्रात् । पापं क्षिणोति चिनुते च शरीरभाजां श्रेयः पिपर्त्यभिमतं च किमत्र वाच्यम् ? ॥१८॥
(त्रिभिर्विशेषकम् ) किं ब्रूमहे बहु महोदयसम्पदास्पदे
ऽस्मिन् ज्ञानदर्शनतपोविशदात्मशालिनि !। एकप्रसादगुणतः खलु विस्मयामहे
दृष्टो भविष्यति कदा स मुनिमहेश्वरः ॥ १९ ॥ क्रोधाग्मिदग्धमनसः प्रशमार्पणाकृते
नास्य प्रमोदजलधेर्वचसः प्रयोजनम् । एकं प्रसादसुधया परिधौतमक्ष्यलं
दृष्टो भविष्यति कदा स मुनिमहेश्वरः ॥ २० । तस्य प्रसादविमलं नयनं विलोक्या
रातिस्वभावपतितोऽपि भृशं तुतोष ।